नख् - णखँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
नखति
नख्यते
ननाख
नेखे
नखिता
नखिता
नखिष्यति
नखिष्यते
नखतात् / नखताद् / नखतु
नख्यताम्
अनखत् / अनखद्
अनख्यत
नखेत् / नखेद्
नख्येत
नख्यात् / नख्याद्
नखिषीष्ट
अनाखीत् / अनाखीद् / अनखीत् / अनखीद्
अनाखि
अनखिष्यत् / अनखिष्यद्
अनखिष्यत
प्रथम  द्विवचनम्
नखतः
नख्येते
नेखतुः
नेखाते
नखितारौ
नखितारौ
नखिष्यतः
नखिष्येते
नखताम्
नख्येताम्
अनखताम्
अनख्येताम्
नखेताम्
नख्येयाताम्
नख्यास्ताम्
नखिषीयास्ताम्
अनाखिष्टाम् / अनखिष्टाम्
अनखिषाताम्
अनखिष्यताम्
अनखिष्येताम्
प्रथम  बहुवचनम्
नखन्ति
नख्यन्ते
नेखुः
नेखिरे
नखितारः
नखितारः
नखिष्यन्ति
नखिष्यन्ते
नखन्तु
नख्यन्ताम्
अनखन्
अनख्यन्त
नखेयुः
नख्येरन्
नख्यासुः
नखिषीरन्
अनाखिषुः / अनखिषुः
अनखिषत
अनखिष्यन्
अनखिष्यन्त
मध्यम  एकवचनम्
नखसि
नख्यसे
नेखिथ
नेखिषे
नखितासि
नखितासे
नखिष्यसि
नखिष्यसे
नखतात् / नखताद् / नख
नख्यस्व
अनखः
अनख्यथाः
नखेः
नख्येथाः
नख्याः
नखिषीष्ठाः
अनाखीः / अनखीः
अनखिष्ठाः
अनखिष्यः
अनखिष्यथाः
मध्यम  द्विवचनम्
नखथः
नख्येथे
नेखथुः
नेखाथे
नखितास्थः
नखितासाथे
नखिष्यथः
नखिष्येथे
नखतम्
नख्येथाम्
अनखतम्
अनख्येथाम्
नखेतम्
नख्येयाथाम्
नख्यास्तम्
नखिषीयास्थाम्
अनाखिष्टम् / अनखिष्टम्
अनखिषाथाम्
अनखिष्यतम्
अनखिष्येथाम्
मध्यम  बहुवचनम्
नखथ
नख्यध्वे
नेख
नेखिध्वे
नखितास्थ
नखिताध्वे
नखिष्यथ
नखिष्यध्वे
नखत
नख्यध्वम्
अनखत
अनख्यध्वम्
नखेत
नख्येध्वम्
नख्यास्त
नखिषीध्वम्
अनाखिष्ट / अनखिष्ट
अनखिढ्वम्
अनखिष्यत
अनखिष्यध्वम्
उत्तम  एकवचनम्
नखामि
नख्ये
ननख / ननाख
नेखे
नखितास्मि
नखिताहे
नखिष्यामि
नखिष्ये
नखानि
नख्यै
अनखम्
अनख्ये
नखेयम्
नख्येय
नख्यासम्
नखिषीय
अनाखिषम् / अनखिषम्
अनखिषि
अनखिष्यम्
अनखिष्ये
उत्तम  द्विवचनम्
नखावः
नख्यावहे
नेखिव
नेखिवहे
नखितास्वः
नखितास्वहे
नखिष्यावः
नखिष्यावहे
नखाव
नख्यावहै
अनखाव
अनख्यावहि
नखेव
नख्येवहि
नख्यास्व
नखिषीवहि
अनाखिष्व / अनखिष्व
अनखिष्वहि
अनखिष्याव
अनखिष्यावहि
उत्तम  बहुवचनम्
नखामः
नख्यामहे
नेखिम
नेखिमहे
नखितास्मः
नखितास्महे
नखिष्यामः
नखिष्यामहे
नखाम
नख्यामहै
अनखाम
अनख्यामहि
नखेम
नख्येमहि
नख्यास्म
नखिषीमहि
अनाखिष्म / अनखिष्म
अनखिष्महि
अनखिष्याम
अनखिष्यामहि
प्रथम पुरुषः  एकवचनम्
नखतात् / नखताद् / नखतु
अनाखीत् / अनाखीद् / अनखीत् / अनखीद्
अनखिष्यत् / अनखिष्यद्
प्रथमा  द्विवचनम्
अनाखिष्टाम् / अनखिष्टाम्
प्रथमा  बहुवचनम्
अनाखिषुः / अनखिषुः
मध्यम पुरुषः  एकवचनम्
नखतात् / नखताद् / नख
मध्यम पुरुषः  द्विवचनम्
अनाखिष्टम् / अनखिष्टम्
मध्यम पुरुषः  बहुवचनम्
अनाखिष्ट / अनखिष्ट
उत्तम पुरुषः  एकवचनम्
अनाखिषम् / अनखिषम्
उत्तम पुरुषः  द्विवचनम्
अनाखिष्व / अनखिष्व
उत्तम पुरुषः  बहुवचनम्
अनाखिष्म / अनखिष्म