ध्रेक् - ध्रेकृँ - शब्दोत्साहयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ध्रेकते
ध्रेक्यते
दिध्रेके
दिध्रेके
ध्रेकिता
ध्रेकिता
ध्रेकिष्यते
ध्रेकिष्यते
ध्रेकताम्
ध्रेक्यताम्
अध्रेकत
अध्रेक्यत
ध्रेकेत
ध्रेक्येत
ध्रेकिषीष्ट
ध्रेकिषीष्ट
अध्रेकिष्ट
अध्रेकि
अध्रेकिष्यत
अध्रेकिष्यत
प्रथम  द्विवचनम्
ध्रेकेते
ध्रेक्येते
दिध्रेकाते
दिध्रेकाते
ध्रेकितारौ
ध्रेकितारौ
ध्रेकिष्येते
ध्रेकिष्येते
ध्रेकेताम्
ध्रेक्येताम्
अध्रेकेताम्
अध्रेक्येताम्
ध्रेकेयाताम्
ध्रेक्येयाताम्
ध्रेकिषीयास्ताम्
ध्रेकिषीयास्ताम्
अध्रेकिषाताम्
अध्रेकिषाताम्
अध्रेकिष्येताम्
अध्रेकिष्येताम्
प्रथम  बहुवचनम्
ध्रेकन्ते
ध्रेक्यन्ते
दिध्रेकिरे
दिध्रेकिरे
ध्रेकितारः
ध्रेकितारः
ध्रेकिष्यन्ते
ध्रेकिष्यन्ते
ध्रेकन्ताम्
ध्रेक्यन्ताम्
अध्रेकन्त
अध्रेक्यन्त
ध्रेकेरन्
ध्रेक्येरन्
ध्रेकिषीरन्
ध्रेकिषीरन्
अध्रेकिषत
अध्रेकिषत
अध्रेकिष्यन्त
अध्रेकिष्यन्त
मध्यम  एकवचनम्
ध्रेकसे
ध्रेक्यसे
दिध्रेकिषे
दिध्रेकिषे
ध्रेकितासे
ध्रेकितासे
ध्रेकिष्यसे
ध्रेकिष्यसे
ध्रेकस्व
ध्रेक्यस्व
अध्रेकथाः
अध्रेक्यथाः
ध्रेकेथाः
ध्रेक्येथाः
ध्रेकिषीष्ठाः
ध्रेकिषीष्ठाः
अध्रेकिष्ठाः
अध्रेकिष्ठाः
अध्रेकिष्यथाः
अध्रेकिष्यथाः
मध्यम  द्विवचनम्
ध्रेकेथे
ध्रेक्येथे
दिध्रेकाथे
दिध्रेकाथे
ध्रेकितासाथे
ध्रेकितासाथे
ध्रेकिष्येथे
ध्रेकिष्येथे
ध्रेकेथाम्
ध्रेक्येथाम्
अध्रेकेथाम्
अध्रेक्येथाम्
ध्रेकेयाथाम्
ध्रेक्येयाथाम्
ध्रेकिषीयास्थाम्
ध्रेकिषीयास्थाम्
अध्रेकिषाथाम्
अध्रेकिषाथाम्
अध्रेकिष्येथाम्
अध्रेकिष्येथाम्
मध्यम  बहुवचनम्
ध्रेकध्वे
ध्रेक्यध्वे
दिध्रेकिध्वे
दिध्रेकिध्वे
ध्रेकिताध्वे
ध्रेकिताध्वे
ध्रेकिष्यध्वे
ध्रेकिष्यध्वे
ध्रेकध्वम्
ध्रेक्यध्वम्
अध्रेकध्वम्
अध्रेक्यध्वम्
ध्रेकेध्वम्
ध्रेक्येध्वम्
ध्रेकिषीध्वम्
ध्रेकिषीध्वम्
अध्रेकिढ्वम्
अध्रेकिढ्वम्
अध्रेकिष्यध्वम्
अध्रेकिष्यध्वम्
उत्तम  एकवचनम्
ध्रेके
ध्रेक्ये
दिध्रेके
दिध्रेके
ध्रेकिताहे
ध्रेकिताहे
ध्रेकिष्ये
ध्रेकिष्ये
ध्रेकै
ध्रेक्यै
अध्रेके
अध्रेक्ये
ध्रेकेय
ध्रेक्येय
ध्रेकिषीय
ध्रेकिषीय
अध्रेकिषि
अध्रेकिषि
अध्रेकिष्ये
अध्रेकिष्ये
उत्तम  द्विवचनम्
ध्रेकावहे
ध्रेक्यावहे
दिध्रेकिवहे
दिध्रेकिवहे
ध्रेकितास्वहे
ध्रेकितास्वहे
ध्रेकिष्यावहे
ध्रेकिष्यावहे
ध्रेकावहै
ध्रेक्यावहै
अध्रेकावहि
अध्रेक्यावहि
ध्रेकेवहि
ध्रेक्येवहि
ध्रेकिषीवहि
ध्रेकिषीवहि
अध्रेकिष्वहि
अध्रेकिष्वहि
अध्रेकिष्यावहि
अध्रेकिष्यावहि
उत्तम  बहुवचनम्
ध्रेकामहे
ध्रेक्यामहे
दिध्रेकिमहे
दिध्रेकिमहे
ध्रेकितास्महे
ध्रेकितास्महे
ध्रेकिष्यामहे
ध्रेकिष्यामहे
ध्रेकामहै
ध्रेक्यामहै
अध्रेकामहि
अध्रेक्यामहि
ध्रेकेमहि
ध्रेक्येमहि
ध्रेकिषीमहि
ध्रेकिषीमहि
अध्रेकिष्महि
अध्रेकिष्महि
अध्रेकिष्यामहि
अध्रेकिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अध्रेकिष्येताम्
अध्रेकिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अध्रेकिष्येथाम्
अध्रेकिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्रेकिष्यध्वम्
अध्रेकिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्