ध्राख् - ध्राखृँ - शोषणालमर्थ्योः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ध्राखति
ध्राख्यते
दध्राख
दध्राखे
ध्राखिता
ध्राखिता
ध्राखिष्यति
ध्राखिष्यते
ध्राखतात् / ध्राखताद् / ध्राखतु
ध्राख्यताम्
अध्राखत् / अध्राखद्
अध्राख्यत
ध्राखेत् / ध्राखेद्
ध्राख्येत
ध्राख्यात् / ध्राख्याद्
ध्राखिषीष्ट
अध्राखीत् / अध्राखीद्
अध्राखि
अध्राखिष्यत् / अध्राखिष्यद्
अध्राखिष्यत
प्रथम  द्विवचनम्
ध्राखतः
ध्राख्येते
दध्राखतुः
दध्राखाते
ध्राखितारौ
ध्राखितारौ
ध्राखिष्यतः
ध्राखिष्येते
ध्राखताम्
ध्राख्येताम्
अध्राखताम्
अध्राख्येताम्
ध्राखेताम्
ध्राख्येयाताम्
ध्राख्यास्ताम्
ध्राखिषीयास्ताम्
अध्राखिष्टाम्
अध्राखिषाताम्
अध्राखिष्यताम्
अध्राखिष्येताम्
प्रथम  बहुवचनम्
ध्राखन्ति
ध्राख्यन्ते
दध्राखुः
दध्राखिरे
ध्राखितारः
ध्राखितारः
ध्राखिष्यन्ति
ध्राखिष्यन्ते
ध्राखन्तु
ध्राख्यन्ताम्
अध्राखन्
अध्राख्यन्त
ध्राखेयुः
ध्राख्येरन्
ध्राख्यासुः
ध्राखिषीरन्
अध्राखिषुः
अध्राखिषत
अध्राखिष्यन्
अध्राखिष्यन्त
मध्यम  एकवचनम्
ध्राखसि
ध्राख्यसे
दध्राखिथ
दध्राखिषे
ध्राखितासि
ध्राखितासे
ध्राखिष्यसि
ध्राखिष्यसे
ध्राखतात् / ध्राखताद् / ध्राख
ध्राख्यस्व
अध्राखः
अध्राख्यथाः
ध्राखेः
ध्राख्येथाः
ध्राख्याः
ध्राखिषीष्ठाः
अध्राखीः
अध्राखिष्ठाः
अध्राखिष्यः
अध्राखिष्यथाः
मध्यम  द्विवचनम्
ध्राखथः
ध्राख्येथे
दध्राखथुः
दध्राखाथे
ध्राखितास्थः
ध्राखितासाथे
ध्राखिष्यथः
ध्राखिष्येथे
ध्राखतम्
ध्राख्येथाम्
अध्राखतम्
अध्राख्येथाम्
ध्राखेतम्
ध्राख्येयाथाम्
ध्राख्यास्तम्
ध्राखिषीयास्थाम्
अध्राखिष्टम्
अध्राखिषाथाम्
अध्राखिष्यतम्
अध्राखिष्येथाम्
मध्यम  बहुवचनम्
ध्राखथ
ध्राख्यध्वे
दध्राख
दध्राखिध्वे
ध्राखितास्थ
ध्राखिताध्वे
ध्राखिष्यथ
ध्राखिष्यध्वे
ध्राखत
ध्राख्यध्वम्
अध्राखत
अध्राख्यध्वम्
ध्राखेत
ध्राख्येध्वम्
ध्राख्यास्त
ध्राखिषीध्वम्
अध्राखिष्ट
अध्राखिढ्वम्
अध्राखिष्यत
अध्राखिष्यध्वम्
उत्तम  एकवचनम्
ध्राखामि
ध्राख्ये
दध्राख
दध्राखे
ध्राखितास्मि
ध्राखिताहे
ध्राखिष्यामि
ध्राखिष्ये
ध्राखाणि
ध्राख्यै
अध्राखम्
अध्राख्ये
ध्राखेयम्
ध्राख्येय
ध्राख्यासम्
ध्राखिषीय
अध्राखिषम्
अध्राखिषि
अध्राखिष्यम्
अध्राखिष्ये
उत्तम  द्विवचनम्
ध्राखावः
ध्राख्यावहे
दध्राखिव
दध्राखिवहे
ध्राखितास्वः
ध्राखितास्वहे
ध्राखिष्यावः
ध्राखिष्यावहे
ध्राखाव
ध्राख्यावहै
अध्राखाव
अध्राख्यावहि
ध्राखेव
ध्राख्येवहि
ध्राख्यास्व
ध्राखिषीवहि
अध्राखिष्व
अध्राखिष्वहि
अध्राखिष्याव
अध्राखिष्यावहि
उत्तम  बहुवचनम्
ध्राखामः
ध्राख्यामहे
दध्राखिम
दध्राखिमहे
ध्राखितास्मः
ध्राखितास्महे
ध्राखिष्यामः
ध्राखिष्यामहे
ध्राखाम
ध्राख्यामहै
अध्राखाम
अध्राख्यामहि
ध्राखेम
ध्राख्येमहि
ध्राख्यास्म
ध्राखिषीमहि
अध्राखिष्म
अध्राखिष्महि
अध्राखिष्याम
अध्राखिष्यामहि
प्रथम पुरुषः  एकवचनम्
ध्राखतात् / ध्राखताद् / ध्राखतु
अध्राखत् / अध्राखद्
ध्राखेत् / ध्राखेद्
ध्राख्यात् / ध्राख्याद्
अध्राखीत् / अध्राखीद्
अध्राखिष्यत् / अध्राखिष्यद्
प्रथमा  द्विवचनम्
अध्राखिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ध्राखतात् / ध्राखताद् / ध्राख
मध्यम पुरुषः  द्विवचनम्
अध्राखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अध्राखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्