ध्यै - ध्यै - चिन्तायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
ध्यायति
ध्यायते
दध्यौ
दध्ये
ध्याता
ध्यायिता / ध्याता
ध्यास्यति
ध्यायिष्यते / ध्यास्यते
ध्यायतात् / ध्यायताद् / ध्यायतु
ध्यायताम्
अध्यायत् / अध्यायद्
अध्यायत
ध्यायेत् / ध्यायेद्
ध्यायेत
ध्येयात् / ध्येयाद् / ध्यायात् / ध्यायाद्
ध्यायिषीष्ट / ध्येषीष्ट / ध्यासीष्ट
अध्यासीत् / अध्यासीद्
अध्यायि
अध्यास्यत् / अध्यास्यद्
अध्यायिष्यत / अध्यास्यत
प्रथम  द्विवचनम्
ध्यायतः
ध्यायेते
दध्यतुः
दध्याते
ध्यातारौ
ध्यायितारौ / ध्यातारौ
ध्यास्यतः
ध्यायिष्येते / ध्यास्येते
ध्यायताम्
ध्यायेताम्
अध्यायताम्
अध्यायेताम्
ध्यायेताम्
ध्यायेयाताम्
ध्येयास्ताम् / ध्यायास्ताम्
ध्यायिषीयास्ताम् / ध्येषीयास्ताम् / ध्यासीयास्ताम्
अध्यासिष्टाम्
अध्यायिषाताम् / अध्यासाताम्
अध्यास्यताम्
अध्यायिष्येताम् / अध्यास्येताम्
प्रथम  बहुवचनम्
ध्यायन्ति
ध्यायन्ते
दध्युः
दध्यिरे
ध्यातारः
ध्यायितारः / ध्यातारः
ध्यास्यन्ति
ध्यायिष्यन्ते / ध्यास्यन्ते
ध्यायन्तु
ध्यायन्ताम्
अध्यायन्
अध्यायन्त
ध्यायेयुः
ध्यायेरन्
ध्येयासुः / ध्यायासुः
ध्यायिषीरन् / ध्येषीरन् / ध्यासीरन्
अध्यासिषुः
अध्यायिषत / अध्यासत
अध्यास्यन्
अध्यायिष्यन्त / अध्यास्यन्त
मध्यम  एकवचनम्
ध्यायसि
ध्यायसे
दध्यिथ / दध्याथ
दध्यिषे
ध्यातासि
ध्यायितासे / ध्यातासे
ध्यास्यसि
ध्यायिष्यसे / ध्यास्यसे
ध्यायतात् / ध्यायताद् / ध्याय
ध्यायस्व
अध्यायः
अध्यायथाः
ध्यायेः
ध्यायेथाः
ध्येयाः / ध्यायाः
ध्यायिषीष्ठाः / ध्येषीष्ठाः / ध्यासीष्ठाः
अध्यासीः
अध्यायिष्ठाः / अध्यास्थाः
अध्यास्यः
अध्यायिष्यथाः / अध्यास्यथाः
मध्यम  द्विवचनम्
ध्यायथः
ध्यायेथे
दध्यथुः
दध्याथे
ध्यातास्थः
ध्यायितासाथे / ध्यातासाथे
ध्यास्यथः
ध्यायिष्येथे / ध्यास्येथे
ध्यायतम्
ध्यायेथाम्
अध्यायतम्
अध्यायेथाम्
ध्यायेतम्
ध्यायेयाथाम्
ध्येयास्तम् / ध्यायास्तम्
ध्यायिषीयास्थाम् / ध्येषीयास्थाम् / ध्यासीयास्थाम्
अध्यासिष्टम्
अध्यायिषाथाम् / अध्यासाथाम्
अध्यास्यतम्
अध्यायिष्येथाम् / अध्यास्येथाम्
मध्यम  बहुवचनम्
ध्यायथ
ध्यायध्वे
दध्य
दध्यिढ्वे / दध्यिध्वे
ध्यातास्थ
ध्यायिताध्वे / ध्याताध्वे
ध्यास्यथ
ध्यायिष्यध्वे / ध्यास्यध्वे
ध्यायत
ध्यायध्वम्
अध्यायत
अध्यायध्वम्
ध्यायेत
ध्यायेध्वम्
ध्येयास्त / ध्यायास्त
ध्यायिषीढ्वम् / ध्यायिषीध्वम् / ध्येषीढ्वम् / ध्यासीध्वम्
अध्यासिष्ट
अध्यायिढ्वम् / अध्यायिध्वम् / अध्याध्वम्
अध्यास्यत
अध्यायिष्यध्वम् / अध्यास्यध्वम्
उत्तम  एकवचनम्
ध्यायामि
ध्याये
दध्यौ
दध्ये
ध्यातास्मि
ध्यायिताहे / ध्याताहे
ध्यास्यामि
ध्यायिष्ये / ध्यास्ये
ध्यायानि
ध्यायै
अध्यायम्
अध्याये
ध्यायेयम्
ध्यायेय
ध्येयासम् / ध्यायासम्
ध्यायिषीय / ध्येषीय / ध्यासीय
अध्यासिषम्
अध्यायिषि / अध्यासि
अध्यास्यम्
अध्यायिष्ये / अध्यास्ये
उत्तम  द्विवचनम्
ध्यायावः
ध्यायावहे
दध्यिव
दध्यिवहे
ध्यातास्वः
ध्यायितास्वहे / ध्यातास्वहे
ध्यास्यावः
ध्यायिष्यावहे / ध्यास्यावहे
ध्यायाव
ध्यायावहै
अध्यायाव
अध्यायावहि
ध्यायेव
ध्यायेवहि
ध्येयास्व / ध्यायास्व
ध्यायिषीवहि / ध्येषीवहि / ध्यासीवहि
अध्यासिष्व
अध्यायिष्वहि / अध्यास्वहि
अध्यास्याव
अध्यायिष्यावहि / अध्यास्यावहि
उत्तम  बहुवचनम्
ध्यायामः
ध्यायामहे
दध्यिम
दध्यिमहे
ध्यातास्मः
ध्यायितास्महे / ध्यातास्महे
ध्यास्यामः
ध्यायिष्यामहे / ध्यास्यामहे
ध्यायाम
ध्यायामहै
अध्यायाम
अध्यायामहि
ध्यायेम
ध्यायेमहि
ध्येयास्म / ध्यायास्म
ध्यायिषीमहि / ध्येषीमहि / ध्यासीमहि
अध्यासिष्म
अध्यायिष्महि / अध्यास्महि
अध्यास्याम
अध्यायिष्यामहि / अध्यास्यामहि
प्रथम पुरुषः  एकवचनम्
ध्यायिता / ध्याता
ध्यायिष्यते / ध्यास्यते
ध्यायतात् / ध्यायताद् / ध्यायतु
अध्यायत् / अध्यायद्
ध्यायेत् / ध्यायेद्
ध्येयात् / ध्येयाद् / ध्यायात् / ध्यायाद्
ध्यायिषीष्ट / ध्येषीष्ट / ध्यासीष्ट
अध्यासीत् / अध्यासीद्
अध्यास्यत् / अध्यास्यद्
अध्यायिष्यत / अध्यास्यत
प्रथमा  द्विवचनम्
ध्यायितारौ / ध्यातारौ
ध्यायिष्येते / ध्यास्येते
ध्येयास्ताम् / ध्यायास्ताम्
ध्यायिषीयास्ताम् / ध्येषीयास्ताम् / ध्यासीयास्ताम्
अध्यासिष्टाम्
अध्यायिषाताम् / अध्यासाताम्
अध्यायिष्येताम् / अध्यास्येताम्
प्रथमा  बहुवचनम्
ध्यायितारः / ध्यातारः
ध्यायिष्यन्ते / ध्यास्यन्ते
ध्येयासुः / ध्यायासुः
ध्यायिषीरन् / ध्येषीरन् / ध्यासीरन्
अध्यायिषत / अध्यासत
अध्यायिष्यन्त / अध्यास्यन्त
मध्यम पुरुषः  एकवचनम्
दध्यिथ / दध्याथ
ध्यायितासे / ध्यातासे
ध्यायिष्यसे / ध्यास्यसे
ध्यायतात् / ध्यायताद् / ध्याय
ध्यायिषीष्ठाः / ध्येषीष्ठाः / ध्यासीष्ठाः
अध्यायिष्ठाः / अध्यास्थाः
अध्यायिष्यथाः / अध्यास्यथाः
मध्यम पुरुषः  द्विवचनम्
ध्यायितासाथे / ध्यातासाथे
ध्यायिष्येथे / ध्यास्येथे
ध्येयास्तम् / ध्यायास्तम्
ध्यायिषीयास्थाम् / ध्येषीयास्थाम् / ध्यासीयास्थाम्
अध्यायिषाथाम् / अध्यासाथाम्
अध्यायिष्येथाम् / अध्यास्येथाम्
मध्यम पुरुषः  बहुवचनम्
दध्यिढ्वे / दध्यिध्वे
ध्यायिताध्वे / ध्याताध्वे
ध्यायिष्यध्वे / ध्यास्यध्वे
ध्येयास्त / ध्यायास्त
ध्यायिषीढ्वम् / ध्यायिषीध्वम् / ध्येषीढ्वम् / ध्यासीध्वम्
अध्यायिढ्वम् / अध्यायिध्वम् / अध्याध्वम्
अध्यायिष्यध्वम् / अध्यास्यध्वम्
उत्तम पुरुषः  एकवचनम्
ध्यायिताहे / ध्याताहे
ध्यायिष्ये / ध्यास्ये
ध्येयासम् / ध्यायासम्
ध्यायिषीय / ध्येषीय / ध्यासीय
अध्यायिषि / अध्यासि
अध्यायिष्ये / अध्यास्ये
उत्तम पुरुषः  द्विवचनम्
ध्यायितास्वहे / ध्यातास्वहे
ध्यायिष्यावहे / ध्यास्यावहे
ध्येयास्व / ध्यायास्व
ध्यायिषीवहि / ध्येषीवहि / ध्यासीवहि
अध्यायिष्वहि / अध्यास्वहि
अध्यायिष्यावहि / अध्यास्यावहि
उत्तम पुरुषः  बहुवचनम्
ध्यायितास्महे / ध्यातास्महे
ध्यायिष्यामहे / ध्यास्यामहे
ध्येयास्म / ध्यायास्म
ध्यायिषीमहि / ध्येषीमहि / ध्यासीमहि
अध्यायिष्महि / अध्यास्महि
अध्यायिष्यामहि / अध्यास्यामहि