ध्मा - ध्मा शब्दाग्निसंयोगयोः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
धमति
वाति
ददाति
जिगाति
ज्ञपयति / ज्ञापयति
प्रथम पुरुषः  द्विवचनम्
धमतः
वातः
दत्तः
जिगीतः
ज्ञपयतः / ज्ञापयतः
प्रथम पुरुषः  बहुवचनम्
धमन्ति
वान्ति
ददति
जिगति
ज्ञपयन्ति / ज्ञापयन्ति
मध्यम पुरुषः  एकवचनम्
धमसि
वासि
ददासि
जिगासि
ज्ञपयसि / ज्ञापयसि
मध्यम पुरुषः  द्विवचनम्
धमथः
वाथः
दत्थः
जिगीथः
ज्ञपयथः / ज्ञापयथः
मध्यम पुरुषः  बहुवचनम्
धमथ
वाथ
दत्थ
जिगीथ
ज्ञपयथ / ज्ञापयथ
उत्तम पुरुषः  एकवचनम्
धमामि
वामि
ददामि
जिगामि
ज्ञपयामि / ज्ञापयामि
उत्तम पुरुषः  द्विवचनम्
धमावः
वावः
दद्वः
जिगीवः
ज्ञपयावः / ज्ञापयावः
उत्तम पुरुषः  बहुवचनम्
धमामः
वामः
दद्मः
जिगीमः
ज्ञपयामः / ज्ञापयामः
प्रथम पुरुषः  एकवचनम्
ददाति
जिगाति
ज्ञपयति / ज्ञापयति
प्रथम पुरुषः  द्विवचनम्
दत्तः
जिगीतः
ज्ञपयतः / ज्ञापयतः
प्रथम पुरुषः  बहुवचनम्
ज्ञपयन्ति / ज्ञापयन्ति
मध्यम पुरुषः  एकवचनम्
ददासि
जिगासि
ज्ञपयसि / ज्ञापयसि
मध्यम पुरुषः  द्विवचनम्
दत्थः
जिगीथः
ज्ञपयथः / ज्ञापयथः
मध्यम पुरुषः  बहुवचनम्
ज्ञपयथ / ज्ञापयथ
उत्तम पुरुषः  एकवचनम्
ददामि
जिगामि
ज्ञपयामि / ज्ञापयामि
उत्तम पुरुषः  द्विवचनम्
दद्वः
जिगीवः
ज्ञपयावः / ज्ञापयावः
उत्तम पुरुषः  बहुवचनम्
दद्मः
जिगीमः
ज्ञपयामः / ज्ञापयामः