ध्मा - ध्मा - शब्दाग्निसंयोगयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
धमति
ध्मायते
दध्मौ
दध्मे
ध्माता
ध्मायिता / ध्माता
ध्मास्यति
ध्मायिष्यते / ध्मास्यते
धमतात् / धमताद् / धमतु
ध्मायताम्
अधमत् / अधमद्
अध्मायत
धमेत् / धमेद्
ध्मायेत
ध्मेयात् / ध्मेयाद् / ध्मायात् / ध्मायाद्
ध्मायिषीष्ट / ध्मेषीष्ट / ध्मासीष्ट
अध्मासीत् / अध्मासीद्
अध्मायि
अध्मास्यत् / अध्मास्यद्
अध्मायिष्यत / अध्मास्यत
प्रथम  द्विवचनम्
धमतः
ध्मायेते
दध्मतुः
दध्माते
ध्मातारौ
ध्मायितारौ / ध्मातारौ
ध्मास्यतः
ध्मायिष्येते / ध्मास्येते
धमताम्
ध्मायेताम्
अधमताम्
अध्मायेताम्
धमेताम्
ध्मायेयाताम्
ध्मेयास्ताम् / ध्मायास्ताम्
ध्मायिषीयास्ताम् / ध्मेषीयास्ताम् / ध्मासीयास्ताम्
अध्मासिष्टाम्
अध्मायिषाताम् / अध्मासाताम्
अध्मास्यताम्
अध्मायिष्येताम् / अध्मास्येताम्
प्रथम  बहुवचनम्
धमन्ति
ध्मायन्ते
दध्मुः
दध्मिरे
ध्मातारः
ध्मायितारः / ध्मातारः
ध्मास्यन्ति
ध्मायिष्यन्ते / ध्मास्यन्ते
धमन्तु
ध्मायन्ताम्
अधमन्
अध्मायन्त
धमेयुः
ध्मायेरन्
ध्मेयासुः / ध्मायासुः
ध्मायिषीरन् / ध्मेषीरन् / ध्मासीरन्
अध्मासिषुः
अध्मायिषत / अध्मासत
अध्मास्यन्
अध्मायिष्यन्त / अध्मास्यन्त
मध्यम  एकवचनम्
धमसि
ध्मायसे
दध्मिथ / दध्माथ
दध्मिषे
ध्मातासि
ध्मायितासे / ध्मातासे
ध्मास्यसि
ध्मायिष्यसे / ध्मास्यसे
धमतात् / धमताद् / धम
ध्मायस्व
अधमः
अध्मायथाः
धमेः
ध्मायेथाः
ध्मेयाः / ध्मायाः
ध्मायिषीष्ठाः / ध्मेषीष्ठाः / ध्मासीष्ठाः
अध्मासीः
अध्मायिष्ठाः / अध्मास्थाः
अध्मास्यः
अध्मायिष्यथाः / अध्मास्यथाः
मध्यम  द्विवचनम्
धमथः
ध्मायेथे
दध्मथुः
दध्माथे
ध्मातास्थः
ध्मायितासाथे / ध्मातासाथे
ध्मास्यथः
ध्मायिष्येथे / ध्मास्येथे
धमतम्
ध्मायेथाम्
अधमतम्
अध्मायेथाम्
धमेतम्
ध्मायेयाथाम्
ध्मेयास्तम् / ध्मायास्तम्
ध्मायिषीयास्थाम् / ध्मेषीयास्थाम् / ध्मासीयास्थाम्
अध्मासिष्टम्
अध्मायिषाथाम् / अध्मासाथाम्
अध्मास्यतम्
अध्मायिष्येथाम् / अध्मास्येथाम्
मध्यम  बहुवचनम्
धमथ
ध्मायध्वे
दध्म
दध्मिध्वे
ध्मातास्थ
ध्मायिताध्वे / ध्माताध्वे
ध्मास्यथ
ध्मायिष्यध्वे / ध्मास्यध्वे
धमत
ध्मायध्वम्
अधमत
अध्मायध्वम्
धमेत
ध्मायेध्वम्
ध्मेयास्त / ध्मायास्त
ध्मायिषीढ्वम् / ध्मायिषीध्वम् / ध्मेषीढ्वम् / ध्मासीध्वम्
अध्मासिष्ट
अध्मायिढ्वम् / अध्मायिध्वम् / अध्माध्वम्
अध्मास्यत
अध्मायिष्यध्वम् / अध्मास्यध्वम्
उत्तम  एकवचनम्
धमामि
ध्माये
दध्मौ
दध्मे
ध्मातास्मि
ध्मायिताहे / ध्माताहे
ध्मास्यामि
ध्मायिष्ये / ध्मास्ये
धमानि
ध्मायै
अधमम्
अध्माये
धमेयम्
ध्मायेय
ध्मेयासम् / ध्मायासम्
ध्मायिषीय / ध्मेषीय / ध्मासीय
अध्मासिषम्
अध्मायिषि / अध्मासि
अध्मास्यम्
अध्मायिष्ये / अध्मास्ये
उत्तम  द्विवचनम्
धमावः
ध्मायावहे
दध्मिव
दध्मिवहे
ध्मातास्वः
ध्मायितास्वहे / ध्मातास्वहे
ध्मास्यावः
ध्मायिष्यावहे / ध्मास्यावहे
धमाव
ध्मायावहै
अधमाव
अध्मायावहि
धमेव
ध्मायेवहि
ध्मेयास्व / ध्मायास्व
ध्मायिषीवहि / ध्मेषीवहि / ध्मासीवहि
अध्मासिष्व
अध्मायिष्वहि / अध्मास्वहि
अध्मास्याव
अध्मायिष्यावहि / अध्मास्यावहि
उत्तम  बहुवचनम्
धमामः
ध्मायामहे
दध्मिम
दध्मिमहे
ध्मातास्मः
ध्मायितास्महे / ध्मातास्महे
ध्मास्यामः
ध्मायिष्यामहे / ध्मास्यामहे
धमाम
ध्मायामहै
अधमाम
अध्मायामहि
धमेम
ध्मायेमहि
ध्मेयास्म / ध्मायास्म
ध्मायिषीमहि / ध्मेषीमहि / ध्मासीमहि
अध्मासिष्म
अध्मायिष्महि / अध्मास्महि
अध्मास्याम
अध्मायिष्यामहि / अध्मास्यामहि
प्रथम पुरुषः  एकवचनम्
ध्मायिता / ध्माता
ध्मायिष्यते / ध्मास्यते
धमतात् / धमताद् / धमतु
ध्मेयात् / ध्मेयाद् / ध्मायात् / ध्मायाद्
ध्मायिषीष्ट / ध्मेषीष्ट / ध्मासीष्ट
अध्मासीत् / अध्मासीद्
अध्मास्यत् / अध्मास्यद्
अध्मायिष्यत / अध्मास्यत
प्रथमा  द्विवचनम्
ध्मायितारौ / ध्मातारौ
ध्मायिष्येते / ध्मास्येते
ध्मेयास्ताम् / ध्मायास्ताम्
ध्मायिषीयास्ताम् / ध्मेषीयास्ताम् / ध्मासीयास्ताम्
अध्मासिष्टाम्
अध्मायिषाताम् / अध्मासाताम्
अध्मायिष्येताम् / अध्मास्येताम्
प्रथमा  बहुवचनम्
ध्मायितारः / ध्मातारः
ध्मायिष्यन्ते / ध्मास्यन्ते
ध्मेयासुः / ध्मायासुः
ध्मायिषीरन् / ध्मेषीरन् / ध्मासीरन्
अध्मायिषत / अध्मासत
अध्मायिष्यन्त / अध्मास्यन्त
मध्यम पुरुषः  एकवचनम्
दध्मिथ / दध्माथ
ध्मायितासे / ध्मातासे
ध्मायिष्यसे / ध्मास्यसे
धमतात् / धमताद् / धम
ध्मायिषीष्ठाः / ध्मेषीष्ठाः / ध्मासीष्ठाः
अध्मायिष्ठाः / अध्मास्थाः
अध्मायिष्यथाः / अध्मास्यथाः
मध्यम पुरुषः  द्विवचनम्
ध्मायितासाथे / ध्मातासाथे
ध्मायिष्येथे / ध्मास्येथे
ध्मेयास्तम् / ध्मायास्तम्
ध्मायिषीयास्थाम् / ध्मेषीयास्थाम् / ध्मासीयास्थाम्
अध्मायिषाथाम् / अध्मासाथाम्
अध्मायिष्येथाम् / अध्मास्येथाम्
मध्यम पुरुषः  बहुवचनम्
ध्मायिताध्वे / ध्माताध्वे
ध्मायिष्यध्वे / ध्मास्यध्वे
ध्मेयास्त / ध्मायास्त
ध्मायिषीढ्वम् / ध्मायिषीध्वम् / ध्मेषीढ्वम् / ध्मासीध्वम्
अध्मायिढ्वम् / अध्मायिध्वम् / अध्माध्वम्
अध्मायिष्यध्वम् / अध्मास्यध्वम्
उत्तम पुरुषः  एकवचनम्
ध्मायिताहे / ध्माताहे
ध्मायिष्ये / ध्मास्ये
ध्मेयासम् / ध्मायासम्
ध्मायिषीय / ध्मेषीय / ध्मासीय
अध्मायिषि / अध्मासि
अध्मायिष्ये / अध्मास्ये
उत्तम पुरुषः  द्विवचनम्
ध्मायितास्वहे / ध्मातास्वहे
ध्मायिष्यावहे / ध्मास्यावहे
ध्मेयास्व / ध्मायास्व
ध्मायिषीवहि / ध्मेषीवहि / ध्मासीवहि
अध्मायिष्वहि / अध्मास्वहि
अध्मायिष्यावहि / अध्मास्यावहि
उत्तम पुरुषः  बहुवचनम्
ध्मायितास्महे / ध्मातास्महे
ध्मायिष्यामहे / ध्मास्यामहे
ध्मेयास्म / ध्मायास्म
ध्मायिषीमहि / ध्मेषीमहि / ध्मासीमहि
अध्मायिष्महि / अध्मास्महि
अध्मायिष्यामहि / अध्मास्यामहि