धूप् - धूपँ - सन्तापे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
धूपायति
धूपाय्यते
धूपायाञ्चकार / धूपायांचकार / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायिता / धूपिता
धूपायिता / धूपिता
धूपायिष्यति / धूपिष्यति
धूपायिष्यते / धूपिष्यते
धूपायतात् / धूपायताद् / धूपायतु
धूपाय्यताम्
अधूपायत् / अधूपायद्
अधूपाय्यत
धूपायेत् / धूपायेद्
धूपाय्येत
धूपाय्यात् / धूपाय्याद् / धूप्यात् / धूप्याद्
धूपायिषीष्ट / धूपिषीष्ट
अधूपायीत् / अधूपायीद् / अधूपीत् / अधूपीद्
अधूपायि / अधूपि
अधूपायिष्यत् / अधूपायिष्यद् / अधूपिष्यत् / अधूपिष्यद्
अधूपायिष्यत / अधूपिष्यत
प्रथम  द्विवचनम्
धूपायतः
धूपाय्येते
धूपायाञ्चक्रतुः / धूपायांचक्रतुः / धूपायाम्बभूवतुः / धूपायांबभूवतुः / धूपायामासतुः / दुधूपतुः
धूपायाञ्चक्राते / धूपायांचक्राते / धूपायाम्बभूवाते / धूपायांबभूवाते / धूपायामासाते / दुधूपाते
धूपायितारौ / धूपितारौ
धूपायितारौ / धूपितारौ
धूपायिष्यतः / धूपिष्यतः
धूपायिष्येते / धूपिष्येते
धूपायताम्
धूपाय्येताम्
अधूपायताम्
अधूपाय्येताम्
धूपायेताम्
धूपाय्येयाताम्
धूपाय्यास्ताम् / धूप्यास्ताम्
धूपायिषीयास्ताम् / धूपिषीयास्ताम्
अधूपायिष्टाम् / अधूपिष्टाम्
अधूपायिषाताम् / अधूपिषाताम्
अधूपायिष्यताम् / अधूपिष्यताम्
अधूपायिष्येताम् / अधूपिष्येताम्
प्रथम  बहुवचनम्
धूपायन्ति
धूपाय्यन्ते
धूपायाञ्चक्रुः / धूपायांचक्रुः / धूपायाम्बभूवुः / धूपायांबभूवुः / धूपायामासुः / दुधूपुः
धूपायाञ्चक्रिरे / धूपायांचक्रिरे / धूपायाम्बभूविरे / धूपायांबभूविरे / धूपायामासिरे / दुधूपिरे
धूपायितारः / धूपितारः
धूपायितारः / धूपितारः
धूपायिष्यन्ति / धूपिष्यन्ति
धूपायिष्यन्ते / धूपिष्यन्ते
धूपायन्तु
धूपाय्यन्ताम्
अधूपायन्
अधूपाय्यन्त
धूपायेयुः
धूपाय्येरन्
धूपाय्यासुः / धूप्यासुः
धूपायिषीरन् / धूपिषीरन्
अधूपायिषुः / अधूपिषुः
अधूपायिषत / अधूपिषत
अधूपायिष्यन् / अधूपिष्यन्
अधूपायिष्यन्त / अधूपिष्यन्त
मध्यम  एकवचनम्
धूपायसि
धूपाय्यसे
धूपायाञ्चकर्थ / धूपायांचकर्थ / धूपायाम्बभूविथ / धूपायांबभूविथ / धूपायामासिथ / दुधूपिथ
धूपायाञ्चकृषे / धूपायांचकृषे / धूपायाम्बभूविषे / धूपायांबभूविषे / धूपायामासिषे / दुधूपिषे
धूपायितासि / धूपितासि
धूपायितासे / धूपितासे
धूपायिष्यसि / धूपिष्यसि
धूपायिष्यसे / धूपिष्यसे
धूपायतात् / धूपायताद् / धूपाय
धूपाय्यस्व
अधूपायः
अधूपाय्यथाः
धूपायेः
धूपाय्येथाः
धूपाय्याः / धूप्याः
धूपायिषीष्ठाः / धूपिषीष्ठाः
अधूपायीः / अधूपीः
अधूपायिष्ठाः / अधूपिष्ठाः
अधूपायिष्यः / अधूपिष्यः
अधूपायिष्यथाः / अधूपिष्यथाः
मध्यम  द्विवचनम्
धूपायथः
धूपाय्येथे
धूपायाञ्चक्रथुः / धूपायांचक्रथुः / धूपायाम्बभूवथुः / धूपायांबभूवथुः / धूपायामासथुः / दुधूपथुः
धूपायाञ्चक्राथे / धूपायांचक्राथे / धूपायाम्बभूवाथे / धूपायांबभूवाथे / धूपायामासाथे / दुधूपाथे
धूपायितास्थः / धूपितास्थः
धूपायितासाथे / धूपितासाथे
धूपायिष्यथः / धूपिष्यथः
धूपायिष्येथे / धूपिष्येथे
धूपायतम्
धूपाय्येथाम्
अधूपायतम्
अधूपाय्येथाम्
धूपायेतम्
धूपाय्येयाथाम्
धूपाय्यास्तम् / धूप्यास्तम्
धूपायिषीयास्थाम् / धूपिषीयास्थाम्
अधूपायिष्टम् / अधूपिष्टम्
अधूपायिषाथाम् / अधूपिषाथाम्
अधूपायिष्यतम् / अधूपिष्यतम्
अधूपायिष्येथाम् / अधूपिष्येथाम्
मध्यम  बहुवचनम्
धूपायथ
धूपाय्यध्वे
धूपायाञ्चक्र / धूपायांचक्र / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चकृढ्वे / धूपायांचकृढ्वे / धूपायाम्बभूविध्वे / धूपायांबभूविध्वे / धूपायाम्बभूविढ्वे / धूपायांबभूविढ्वे / धूपायामासिध्वे / दुधूपिध्वे
धूपायितास्थ / धूपितास्थ
धूपायिताध्वे / धूपिताध्वे
धूपायिष्यथ / धूपिष्यथ
धूपायिष्यध्वे / धूपिष्यध्वे
धूपायत
धूपाय्यध्वम्
अधूपायत
अधूपाय्यध्वम्
धूपायेत
धूपाय्येध्वम्
धूपाय्यास्त / धूप्यास्त
धूपायिषीढ्वम् / धूपायिषीध्वम् / धूपिषीध्वम्
अधूपायिष्ट / अधूपिष्ट
अधूपायिढ्वम् / अधूपायिध्वम् / अधूपिढ्वम्
अधूपायिष्यत / अधूपिष्यत
अधूपायिष्यध्वम् / अधूपिष्यध्वम्
उत्तम  एकवचनम्
धूपायामि
धूपाय्ये
धूपायाञ्चकर / धूपायांचकर / धूपायाञ्चकार / धूपायांचकार / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायितास्मि / धूपितास्मि
धूपायिताहे / धूपिताहे
धूपायिष्यामि / धूपिष्यामि
धूपायिष्ये / धूपिष्ये
धूपायानि
धूपाय्यै
अधूपायम्
अधूपाय्ये
धूपायेयम्
धूपाय्येय
धूपाय्यासम् / धूप्यासम्
धूपायिषीय / धूपिषीय
अधूपायिषम् / अधूपिषम्
अधूपायिषि / अधूपिषि
अधूपायिष्यम् / अधूपिष्यम्
अधूपायिष्ये / अधूपिष्ये
उत्तम  द्विवचनम्
धूपायावः
धूपाय्यावहे
धूपायाञ्चकृव / धूपायांचकृव / धूपायाम्बभूविव / धूपायांबभूविव / धूपायामासिव / दुधूपिव
धूपायाञ्चकृवहे / धूपायांचकृवहे / धूपायाम्बभूविवहे / धूपायांबभूविवहे / धूपायामासिवहे / दुधूपिवहे
धूपायितास्वः / धूपितास्वः
धूपायितास्वहे / धूपितास्वहे
धूपायिष्यावः / धूपिष्यावः
धूपायिष्यावहे / धूपिष्यावहे
धूपायाव
धूपाय्यावहै
अधूपायाव
अधूपाय्यावहि
धूपायेव
धूपाय्येवहि
धूपाय्यास्व / धूप्यास्व
धूपायिषीवहि / धूपिषीवहि
अधूपायिष्व / अधूपिष्व
अधूपायिष्वहि / अधूपिष्वहि
अधूपायिष्याव / अधूपिष्याव
अधूपायिष्यावहि / अधूपिष्यावहि
उत्तम  बहुवचनम्
धूपायामः
धूपाय्यामहे
धूपायाञ्चकृम / धूपायांचकृम / धूपायाम्बभूविम / धूपायांबभूविम / धूपायामासिम / दुधूपिम
धूपायाञ्चकृमहे / धूपायांचकृमहे / धूपायाम्बभूविमहे / धूपायांबभूविमहे / धूपायामासिमहे / दुधूपिमहे
धूपायितास्मः / धूपितास्मः
धूपायितास्महे / धूपितास्महे
धूपायिष्यामः / धूपिष्यामः
धूपायिष्यामहे / धूपिष्यामहे
धूपायाम
धूपाय्यामहै
अधूपायाम
अधूपाय्यामहि
धूपायेम
धूपाय्येमहि
धूपाय्यास्म / धूप्यास्म
धूपायिषीमहि / धूपिषीमहि
अधूपायिष्म / अधूपिष्म
अधूपायिष्महि / अधूपिष्महि
अधूपायिष्याम / अधूपिष्याम
अधूपायिष्यामहि / अधूपिष्यामहि
प्रथम पुरुषः  एकवचनम्
धूपायाञ्चकार / धूपायांचकार / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायिता / धूपिता
धूपायिता / धूपिता
धूपायिष्यति / धूपिष्यति
धूपायिष्यते / धूपिष्यते
धूपायतात् / धूपायताद् / धूपायतु
अधूपायत् / अधूपायद्
धूपायेत् / धूपायेद्
धूपाय्यात् / धूपाय्याद् / धूप्यात् / धूप्याद्
धूपायिषीष्ट / धूपिषीष्ट
अधूपायीत् / अधूपायीद् / अधूपीत् / अधूपीद्
अधूपायि / अधूपि
अधूपायिष्यत् / अधूपायिष्यद् / अधूपिष्यत् / अधूपिष्यद्
अधूपायिष्यत / अधूपिष्यत
प्रथमा  द्विवचनम्
धूपायाञ्चक्रतुः / धूपायांचक्रतुः / धूपायाम्बभूवतुः / धूपायांबभूवतुः / धूपायामासतुः / दुधूपतुः
धूपायाञ्चक्राते / धूपायांचक्राते / धूपायाम्बभूवाते / धूपायांबभूवाते / धूपायामासाते / दुधूपाते
धूपायितारौ / धूपितारौ
धूपायितारौ / धूपितारौ
धूपायिष्यतः / धूपिष्यतः
धूपायिष्येते / धूपिष्येते
अधूपाय्येताम्
धूपाय्यास्ताम् / धूप्यास्ताम्
धूपायिषीयास्ताम् / धूपिषीयास्ताम्
अधूपायिष्टाम् / अधूपिष्टाम्
अधूपायिषाताम् / अधूपिषाताम्
अधूपायिष्यताम् / अधूपिष्यताम्
अधूपायिष्येताम् / अधूपिष्येताम्
प्रथमा  बहुवचनम्
धूपायाञ्चक्रुः / धूपायांचक्रुः / धूपायाम्बभूवुः / धूपायांबभूवुः / धूपायामासुः / दुधूपुः
धूपायाञ्चक्रिरे / धूपायांचक्रिरे / धूपायाम्बभूविरे / धूपायांबभूविरे / धूपायामासिरे / दुधूपिरे
धूपायितारः / धूपितारः
धूपायितारः / धूपितारः
धूपायिष्यन्ति / धूपिष्यन्ति
धूपायिष्यन्ते / धूपिष्यन्ते
धूपाय्यन्ताम्
धूपाय्यासुः / धूप्यासुः
धूपायिषीरन् / धूपिषीरन्
अधूपायिषुः / अधूपिषुः
अधूपायिषत / अधूपिषत
अधूपायिष्यन् / अधूपिष्यन्
अधूपायिष्यन्त / अधूपिष्यन्त
मध्यम पुरुषः  एकवचनम्
धूपायाञ्चकर्थ / धूपायांचकर्थ / धूपायाम्बभूविथ / धूपायांबभूविथ / धूपायामासिथ / दुधूपिथ
धूपायाञ्चकृषे / धूपायांचकृषे / धूपायाम्बभूविषे / धूपायांबभूविषे / धूपायामासिषे / दुधूपिषे
धूपायितासि / धूपितासि
धूपायितासे / धूपितासे
धूपायिष्यसि / धूपिष्यसि
धूपायिष्यसे / धूपिष्यसे
धूपायतात् / धूपायताद् / धूपाय
धूपाय्याः / धूप्याः
धूपायिषीष्ठाः / धूपिषीष्ठाः
अधूपायीः / अधूपीः
अधूपायिष्ठाः / अधूपिष्ठाः
अधूपायिष्यः / अधूपिष्यः
अधूपायिष्यथाः / अधूपिष्यथाः
मध्यम पुरुषः  द्विवचनम्
धूपायाञ्चक्रथुः / धूपायांचक्रथुः / धूपायाम्बभूवथुः / धूपायांबभूवथुः / धूपायामासथुः / दुधूपथुः
धूपायाञ्चक्राथे / धूपायांचक्राथे / धूपायाम्बभूवाथे / धूपायांबभूवाथे / धूपायामासाथे / दुधूपाथे
धूपायितास्थः / धूपितास्थः
धूपायितासाथे / धूपितासाथे
धूपायिष्यथः / धूपिष्यथः
धूपायिष्येथे / धूपिष्येथे
अधूपाय्येथाम्
धूपाय्यास्तम् / धूप्यास्तम्
धूपायिषीयास्थाम् / धूपिषीयास्थाम्
अधूपायिष्टम् / अधूपिष्टम्
अधूपायिषाथाम् / अधूपिषाथाम्
अधूपायिष्यतम् / अधूपिष्यतम्
अधूपायिष्येथाम् / अधूपिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
धूपायाञ्चक्र / धूपायांचक्र / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चकृढ्वे / धूपायांचकृढ्वे / धूपायाम्बभूविध्वे / धूपायांबभूविध्वे / धूपायाम्बभूविढ्वे / धूपायांबभूविढ्वे / धूपायामासिध्वे / दुधूपिध्वे
धूपायितास्थ / धूपितास्थ
धूपायिताध्वे / धूपिताध्वे
धूपायिष्यथ / धूपिष्यथ
धूपायिष्यध्वे / धूपिष्यध्वे
अधूपाय्यध्वम्
धूपाय्यास्त / धूप्यास्त
धूपायिषीढ्वम् / धूपायिषीध्वम् / धूपिषीध्वम्
अधूपायिष्ट / अधूपिष्ट
अधूपायिढ्वम् / अधूपायिध्वम् / अधूपिढ्वम्
अधूपायिष्यत / अधूपिष्यत
अधूपायिष्यध्वम् / अधूपिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
धूपायाञ्चकर / धूपायांचकर / धूपायाञ्चकार / धूपायांचकार / धूपायाम्बभूव / धूपायांबभूव / धूपायामास / दुधूप
धूपायाञ्चक्रे / धूपायांचक्रे / धूपायाम्बभूवे / धूपायांबभूवे / धूपायामाहे / दुधूपे
धूपायितास्मि / धूपितास्मि
धूपायिताहे / धूपिताहे
धूपायिष्यामि / धूपिष्यामि
धूपायिष्ये / धूपिष्ये
धूपाय्यासम् / धूप्यासम्
धूपायिषीय / धूपिषीय
अधूपायिषम् / अधूपिषम्
अधूपायिषि / अधूपिषि
अधूपायिष्यम् / अधूपिष्यम्
अधूपायिष्ये / अधूपिष्ये
उत्तम पुरुषः  द्विवचनम्
धूपायाञ्चकृव / धूपायांचकृव / धूपायाम्बभूविव / धूपायांबभूविव / धूपायामासिव / दुधूपिव
धूपायाञ्चकृवहे / धूपायांचकृवहे / धूपायाम्बभूविवहे / धूपायांबभूविवहे / धूपायामासिवहे / दुधूपिवहे
धूपायितास्वः / धूपितास्वः
धूपायितास्वहे / धूपितास्वहे
धूपायिष्यावः / धूपिष्यावः
धूपायिष्यावहे / धूपिष्यावहे
धूपाय्यास्व / धूप्यास्व
धूपायिषीवहि / धूपिषीवहि
अधूपायिष्व / अधूपिष्व
अधूपायिष्वहि / अधूपिष्वहि
अधूपायिष्याव / अधूपिष्याव
अधूपायिष्यावहि / अधूपिष्यावहि
उत्तम पुरुषः  बहुवचनम्
धूपायाञ्चकृम / धूपायांचकृम / धूपायाम्बभूविम / धूपायांबभूविम / धूपायामासिम / दुधूपिम
धूपायाञ्चकृमहे / धूपायांचकृमहे / धूपायाम्बभूविमहे / धूपायांबभूविमहे / धूपायामासिमहे / दुधूपिमहे
धूपायितास्मः / धूपितास्मः
धूपायितास्महे / धूपितास्महे
धूपायिष्यामः / धूपिष्यामः
धूपायिष्यामहे / धूपिष्यामहे
धूपाय्यास्म / धूप्यास्म
धूपायिषीमहि / धूपिषीमहि
अधूपायिष्म / अधूपिष्म
अधूपायिष्महि / अधूपिष्महि
अधूपायिष्याम / अधूपिष्याम
अधूपायिष्यामहि / अधूपिष्यामहि