धुक्ष् - धुक्षँ - सन्दीपनक्लेशनजीवनेषु भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
धुक्षते
धुक्ष्यते
दुधुक्षे
दुधुक्षे
धुक्षिता
धुक्षिता
धुक्षिष्यते
धुक्षिष्यते
धुक्षताम्
धुक्ष्यताम्
अधुक्षत
अधुक्ष्यत
धुक्षेत
धुक्ष्येत
धुक्षिषीष्ट
धुक्षिषीष्ट
अधुक्षिष्ट
अधुक्षि
अधुक्षिष्यत
अधुक्षिष्यत
प्रथम  द्विवचनम्
धुक्षेते
धुक्ष्येते
दुधुक्षाते
दुधुक्षाते
धुक्षितारौ
धुक्षितारौ
धुक्षिष्येते
धुक्षिष्येते
धुक्षेताम्
धुक्ष्येताम्
अधुक्षेताम्
अधुक्ष्येताम्
धुक्षेयाताम्
धुक्ष्येयाताम्
धुक्षिषीयास्ताम्
धुक्षिषीयास्ताम्
अधुक्षिषाताम्
अधुक्षिषाताम्
अधुक्षिष्येताम्
अधुक्षिष्येताम्
प्रथम  बहुवचनम्
धुक्षन्ते
धुक्ष्यन्ते
दुधुक्षिरे
दुधुक्षिरे
धुक्षितारः
धुक्षितारः
धुक्षिष्यन्ते
धुक्षिष्यन्ते
धुक्षन्ताम्
धुक्ष्यन्ताम्
अधुक्षन्त
अधुक्ष्यन्त
धुक्षेरन्
धुक्ष्येरन्
धुक्षिषीरन्
धुक्षिषीरन्
अधुक्षिषत
अधुक्षिषत
अधुक्षिष्यन्त
अधुक्षिष्यन्त
मध्यम  एकवचनम्
धुक्षसे
धुक्ष्यसे
दुधुक्षिषे
दुधुक्षिषे
धुक्षितासे
धुक्षितासे
धुक्षिष्यसे
धुक्षिष्यसे
धुक्षस्व
धुक्ष्यस्व
अधुक्षथाः
अधुक्ष्यथाः
धुक्षेथाः
धुक्ष्येथाः
धुक्षिषीष्ठाः
धुक्षिषीष्ठाः
अधुक्षिष्ठाः
अधुक्षिष्ठाः
अधुक्षिष्यथाः
अधुक्षिष्यथाः
मध्यम  द्विवचनम्
धुक्षेथे
धुक्ष्येथे
दुधुक्षाथे
दुधुक्षाथे
धुक्षितासाथे
धुक्षितासाथे
धुक्षिष्येथे
धुक्षिष्येथे
धुक्षेथाम्
धुक्ष्येथाम्
अधुक्षेथाम्
अधुक्ष्येथाम्
धुक्षेयाथाम्
धुक्ष्येयाथाम्
धुक्षिषीयास्थाम्
धुक्षिषीयास्थाम्
अधुक्षिषाथाम्
अधुक्षिषाथाम्
अधुक्षिष्येथाम्
अधुक्षिष्येथाम्
मध्यम  बहुवचनम्
धुक्षध्वे
धुक्ष्यध्वे
दुधुक्षिध्वे
दुधुक्षिध्वे
धुक्षिताध्वे
धुक्षिताध्वे
धुक्षिष्यध्वे
धुक्षिष्यध्वे
धुक्षध्वम्
धुक्ष्यध्वम्
अधुक्षध्वम्
अधुक्ष्यध्वम्
धुक्षेध्वम्
धुक्ष्येध्वम्
धुक्षिषीध्वम्
धुक्षिषीध्वम्
अधुक्षिढ्वम्
अधुक्षिढ्वम्
अधुक्षिष्यध्वम्
अधुक्षिष्यध्वम्
उत्तम  एकवचनम्
धुक्षे
धुक्ष्ये
दुधुक्षे
दुधुक्षे
धुक्षिताहे
धुक्षिताहे
धुक्षिष्ये
धुक्षिष्ये
धुक्षै
धुक्ष्यै
अधुक्षे
अधुक्ष्ये
धुक्षेय
धुक्ष्येय
धुक्षिषीय
धुक्षिषीय
अधुक्षिषि
अधुक्षिषि
अधुक्षिष्ये
अधुक्षिष्ये
उत्तम  द्विवचनम्
धुक्षावहे
धुक्ष्यावहे
दुधुक्षिवहे
दुधुक्षिवहे
धुक्षितास्वहे
धुक्षितास्वहे
धुक्षिष्यावहे
धुक्षिष्यावहे
धुक्षावहै
धुक्ष्यावहै
अधुक्षावहि
अधुक्ष्यावहि
धुक्षेवहि
धुक्ष्येवहि
धुक्षिषीवहि
धुक्षिषीवहि
अधुक्षिष्वहि
अधुक्षिष्वहि
अधुक्षिष्यावहि
अधुक्षिष्यावहि
उत्तम  बहुवचनम्
धुक्षामहे
धुक्ष्यामहे
दुधुक्षिमहे
दुधुक्षिमहे
धुक्षितास्महे
धुक्षितास्महे
धुक्षिष्यामहे
धुक्षिष्यामहे
धुक्षामहै
धुक्ष्यामहै
अधुक्षामहि
अधुक्ष्यामहि
धुक्षेमहि
धुक्ष्येमहि
धुक्षिषीमहि
धुक्षिषीमहि
अधुक्षिष्महि
अधुक्षिष्महि
अधुक्षिष्यामहि
अधुक्षिष्यामहि
प्रथम पुरुषः  एकवचनम्
प्रथमा  द्विवचनम्
अधुक्षिष्येताम्
अधुक्षिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अधुक्षिष्येथाम्
अधुक्षिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अधुक्षिष्यध्वम्
अधुक्षिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्