धिन्व् - धिविँ प्रीणनार्थः भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अधिनोत् / अधिनोद्
प्रथम पुरुषः  द्विवचनम्
अधिनुताम्
प्रथम पुरुषः  बहुवचनम्
अधिन्वन्
मध्यम पुरुषः  एकवचनम्
अधिनोः
मध्यम पुरुषः  द्विवचनम्
अधिनुतम्
मध्यम पुरुषः  बहुवचनम्
अधिनुत
उत्तम पुरुषः  एकवचनम्
अधिनवम्
उत्तम पुरुषः  द्विवचनम्
अधिन्व / अधिनुव
उत्तम पुरुषः  बहुवचनम्
अधिन्म / अधिनुम
प्रथम पुरुषः  एकवचनम्
अधिनोत् / अधिनोद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अधिन्व / अधिनुव
उत्तम पुरुषः  बहुवचनम्
अधिन्म / अधिनुम