धा - डुधाञ् धारणपोषणयोः दान इत्यप्येके जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
दध्यात् / दध्याद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
वायात् / वायाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
प्रथम पुरुषः  द्विवचनम्
दध्याताम्
दद्याताम्
जिगीयाताम्
वायाताम्
ज्ञपयेताम् / ज्ञापयेताम्
प्रथम पुरुषः  बहुवचनम्
दध्युः
दद्युः
जिगीयुः
वायुः
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम पुरुषः  एकवचनम्
दध्याः
दद्याः
जिगीयाः
वायाः
ज्ञपयेः / ज्ञापयेः
मध्यम पुरुषः  द्विवचनम्
दध्यातम्
दद्यातम्
जिगीयातम्
वायातम्
ज्ञपयेतम् / ज्ञापयेतम्
मध्यम पुरुषः  बहुवचनम्
दध्यात
दद्यात
जिगीयात
वायात
ज्ञपयेत / ज्ञापयेत
उत्तम पुरुषः  एकवचनम्
दध्याम्
दद्याम्
जिगीयाम्
वायाम्
ज्ञपयेयम् / ज्ञापयेयम्
उत्तम पुरुषः  द्विवचनम्
दध्याव
दद्याव
जिगीयाव
वायाव
ज्ञपयेव / ज्ञापयेव
उत्तम पुरुषः  बहुवचनम्
दध्याम
दद्याम
जिगीयाम
वायाम
ज्ञपयेम / ज्ञापयेम
प्रथम पुरुषः  एकवचनम्
दध्यात् / दध्याद्
दद्यात् / दद्याद्
जिगीयात् / जिगीयाद्
वायात् / वायाद्
ज्ञपयेत् / ज्ञपयेद् / ज्ञापयेत् / ज्ञापयेद्
प्रथम पुरुषः  द्विवचनम्
दद्याताम्
जिगीयाताम्
ज्ञपयेताम् / ज्ञापयेताम्
प्रथम पुरुषः  बहुवचनम्
दद्युः
जिगीयुः
ज्ञपयेयुः / ज्ञापयेयुः
मध्यम पुरुषः  एकवचनम्
दद्याः
जिगीयाः
ज्ञपयेः / ज्ञापयेः
मध्यम पुरुषः  द्विवचनम्
दद्यातम्
जिगीयातम्
ज्ञपयेतम् / ज्ञापयेतम्
मध्यम पुरुषः  बहुवचनम्
दद्यात
जिगीयात
ज्ञपयेत / ज्ञापयेत
उत्तम पुरुषः  एकवचनम्
दद्याम्
जिगीयाम्
ज्ञपयेयम् / ज्ञापयेयम्
उत्तम पुरुषः  द्विवचनम्
दद्याव
जिगीयाव
ज्ञपयेव / ज्ञापयेव
उत्तम पुरुषः  बहुवचनम्
दद्याम
जिगीयाम
ज्ञपयेम / ज्ञापयेम