धन् - धनँ धान्ये जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
दधन्यात् / दधन्याद्
तनुयात् / तनुयाद्
प्रथम पुरुषः  द्विवचनम्
दधन्याताम्
तनुयाताम्
प्रथम पुरुषः  बहुवचनम्
दधन्युः
तनुयुः
मध्यम पुरुषः  एकवचनम्
दधन्याः
तनुयाः
मध्यम पुरुषः  द्विवचनम्
दधन्यातम्
तनुयातम्
मध्यम पुरुषः  बहुवचनम्
दधन्यात
तनुयात
उत्तम पुरुषः  एकवचनम्
दधन्याम्
तनुयाम्
उत्तम पुरुषः  द्विवचनम्
दधन्याव
तनुयाव
उत्तम पुरुषः  बहुवचनम्
दधन्याम
तनुयाम
प्रथम पुरुषः  एकवचनम्
दधन्यात् / दधन्याद्
तनुयात् / तनुयाद्
प्रथम पुरुषः  द्विवचनम्
दधन्याताम्
तनुयाताम्
प्रथम पुरुषः  बहुवचनम्
दधन्युः
मध्यम पुरुषः  एकवचनम्
दधन्याः
मध्यम पुरुषः  द्विवचनम्
दधन्यातम्
तनुयातम्
मध्यम पुरुषः  बहुवचनम्
दधन्यात
उत्तम पुरुषः  एकवचनम्
दधन्याम्
उत्तम पुरुषः  द्विवचनम्
दधन्याव
उत्तम पुरुषः  बहुवचनम्
दधन्याम