धन् - धनँ धान्ये जुहोत्यादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अदधन्
अतनोत् / अतनोद्
प्रथम पुरुषः  द्विवचनम्
अदधन्ताम्
अतनुताम्
प्रथम पुरुषः  बहुवचनम्
अदधनुः
अतन्वन्
मध्यम पुरुषः  एकवचनम्
अदधन्
अतनोः
मध्यम पुरुषः  द्विवचनम्
अदधन्तम्
अतनुतम्
मध्यम पुरुषः  बहुवचनम्
अदधन्त
अतनुत
उत्तम पुरुषः  एकवचनम्
अदधनम्
अतनवम्
उत्तम पुरुषः  द्विवचनम्
अदधन्व
अतन्व / अतनुव
उत्तम पुरुषः  बहुवचनम्
अदधन्म
अतन्म / अतनुम
प्रथम पुरुषः  एकवचनम्
अतनोत् / अतनोद्
प्रथम पुरुषः  द्विवचनम्
अदधन्ताम्
अतनुताम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
अदधन्तम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अतन्व / अतनुव
उत्तम पुरुषः  बहुवचनम्
अतन्म / अतनुम