द्विष् - द्विषँ अप्रीतौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः विधिलिङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
द्विष्यात् / द्विष्याद्
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुषः  द्विवचनम्
द्विष्याताम्
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
प्रथम पुरुषः  बहुवचनम्
द्विष्युः
दिधिष्युः
पिंष्युः
विष्णीयुः
मुष्णीयुः
मध्यम पुरुषः  एकवचनम्
द्विष्याः
दिधिष्याः
पिंष्याः
विष्णीयाः
मुष्णीयाः
मध्यम पुरुषः  द्विवचनम्
द्विष्यातम्
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
मध्यम पुरुषः  बहुवचनम्
द्विष्यात
दिधिष्यात
पिंष्यात
विष्णीयात
मुष्णीयात
उत्तम पुरुषः  एकवचनम्
द्विष्याम्
दिधिष्याम्
पिंष्याम्
विष्णीयाम्
मुष्णीयाम्
उत्तम पुरुषः  द्विवचनम्
द्विष्याव
दिधिष्याव
पिंष्याव
विष्णीयाव
मुष्णीयाव
उत्तम पुरुषः  बहुवचनम्
द्विष्याम
दिधिष्याम
पिंष्याम
विष्णीयाम
मुष्णीयाम
प्रथम पुरुषः  एकवचनम्
द्विष्यात् / द्विष्याद्
दिधिष्यात् / दिधिष्याद्
पिंष्यात् / पिंष्याद्
विष्णीयात् / विष्णीयाद्
मुष्णीयात् / मुष्णीयाद्
प्रथम पुरुषः  द्विवचनम्
द्विष्याताम्
दिधिष्याताम्
पिंष्याताम्
विष्णीयाताम्
मुष्णीयाताम्
प्रथम पुरुषः  बहुवचनम्
द्विष्युः
दिधिष्युः
विष्णीयुः
मुष्णीयुः
मध्यम पुरुषः  एकवचनम्
द्विष्याः
दिधिष्याः
विष्णीयाः
मुष्णीयाः
मध्यम पुरुषः  द्विवचनम्
द्विष्यातम्
दिधिष्यातम्
पिंष्यातम्
विष्णीयातम्
मुष्णीयातम्
मध्यम पुरुषः  बहुवचनम्
द्विष्यात
दिधिष्यात
विष्णीयात
मुष्णीयात
उत्तम पुरुषः  एकवचनम्
द्विष्याम्
दिधिष्याम्
विष्णीयाम्
मुष्णीयाम्
उत्तम पुरुषः  द्विवचनम्
द्विष्याव
दिधिष्याव
विष्णीयाव
मुष्णीयाव
उत्तम पुरुषः  बहुवचनम्
द्विष्याम
दिधिष्याम
विष्णीयाम
मुष्णीयाम