द्विष् - द्विषँ अप्रीतौ अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अद्वेट् / अद्वेड्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
अविष्णात् / अविष्णाद्
अमुष्णात् / अमुष्णाद्
प्रथम पुरुषः  द्विवचनम्
अद्विष्टाम्
अदिधिष्टाम्
अपिंष्टाम्
अविष्णीताम्
अमुष्णीताम्
प्रथम पुरुषः  बहुवचनम्
अद्विषुः / अद्विषन्
अदिधिषुः
अपिंषन्
अविष्णन्
अमुष्णन्
मध्यम पुरुषः  एकवचनम्
अद्वेट् / अद्वेड्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
अविष्णाः
अमुष्णाः
मध्यम पुरुषः  द्विवचनम्
अद्विष्टम्
अदिधिष्टम्
अपिंष्टम्
अविष्णीतम्
अमुष्णीतम्
मध्यम पुरुषः  बहुवचनम्
अद्विष्ट
अदिधिष्ट
अपिंष्ट
अविष्णीत
अमुष्णीत
उत्तम पुरुषः  एकवचनम्
अद्वेषम्
अदिधिषम्
अपिनषम्
अविष्णाम्
अमुष्णाम्
उत्तम पुरुषः  द्विवचनम्
अद्विष्व
अदिधिष्व
अपिंष्व
अविष्णीव
अमुष्णीव
उत्तम पुरुषः  बहुवचनम्
अद्विष्म
अदिधिष्म
अपिंष्म
अविष्णीम
अमुष्णीम
प्रथम पुरुषः  एकवचनम्
अद्वेट् / अद्वेड्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
अविष्णात् / अविष्णाद्
अमुष्णात् / अमुष्णाद्
प्रथम पुरुषः  द्विवचनम्
अद्विष्टाम्
अदिधिष्टाम्
अपिंष्टाम्
अविष्णीताम्
अमुष्णीताम्
प्रथम पुरुषः  बहुवचनम्
अद्विषुः / अद्विषन्
अदिधिषुः
अमुष्णन्
मध्यम पुरुषः  एकवचनम्
अद्वेट् / अद्वेड्
अदिधेट् / अदिधेड्
अपिनट् / अपिनड्
अमुष्णाः
मध्यम पुरुषः  द्विवचनम्
अद्विष्टम्
अदिधिष्टम्
अविष्णीतम्
अमुष्णीतम्
मध्यम पुरुषः  बहुवचनम्
अदिधिष्ट
अमुष्णीत
उत्तम पुरुषः  एकवचनम्
अदिधिषम्
अविष्णाम्
अमुष्णाम्
उत्तम पुरुषः  द्विवचनम्
अदिधिष्व
अमुष्णीव
उत्तम पुरुषः  बहुवचनम्
अदिधिष्म
अमुष्णीम