द्रा - द्रा - कुत्सायां गतौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
द्राति
द्रायते
दद्रौ
दद्रे
द्राता
द्रायिता / द्राता
द्रास्यति
द्रायिष्यते / द्रास्यते
द्रातात् / द्राताद् / द्रातु
द्रायताम्
अद्रात् / अद्राद्
अद्रायत
द्रायात् / द्रायाद्
द्रायेत
द्रेयात् / द्रेयाद् / द्रायात् / द्रायाद्
द्रायिषीष्ट / द्रेषीष्ट / द्रासीष्ट
अद्रासीत् / अद्रासीद्
अद्रायि
अद्रास्यत् / अद्रास्यद्
अद्रायिष्यत / अद्रास्यत
प्रथम  द्विवचनम्
द्रातः
द्रायेते
दद्रतुः
दद्राते
द्रातारौ
द्रायितारौ / द्रातारौ
द्रास्यतः
द्रायिष्येते / द्रास्येते
द्राताम्
द्रायेताम्
अद्राताम्
अद्रायेताम्
द्रायाताम्
द्रायेयाताम्
द्रेयास्ताम् / द्रायास्ताम्
द्रायिषीयास्ताम् / द्रेषीयास्ताम् / द्रासीयास्ताम्
अद्रासिष्टाम्
अद्रायिषाताम् / अद्रासाताम्
अद्रास्यताम्
अद्रायिष्येताम् / अद्रास्येताम्
प्रथम  बहुवचनम्
द्रान्ति
द्रायन्ते
दद्रुः
दद्रिरे
द्रातारः
द्रायितारः / द्रातारः
द्रास्यन्ति
द्रायिष्यन्ते / द्रास्यन्ते
द्रान्तु
द्रायन्ताम्
अद्रुः / अद्रान्
अद्रायन्त
द्रायुः
द्रायेरन्
द्रेयासुः / द्रायासुः
द्रायिषीरन् / द्रेषीरन् / द्रासीरन्
अद्रासिषुः
अद्रायिषत / अद्रासत
अद्रास्यन्
अद्रायिष्यन्त / अद्रास्यन्त
मध्यम  एकवचनम्
द्रासि
द्रायसे
दद्रिथ / दद्राथ
दद्रिषे
द्रातासि
द्रायितासे / द्रातासे
द्रास्यसि
द्रायिष्यसे / द्रास्यसे
द्रातात् / द्राताद् / द्राहि
द्रायस्व
अद्राः
अद्रायथाः
द्रायाः
द्रायेथाः
द्रेयाः / द्रायाः
द्रायिषीष्ठाः / द्रेषीष्ठाः / द्रासीष्ठाः
अद्रासीः
अद्रायिष्ठाः / अद्रास्थाः
अद्रास्यः
अद्रायिष्यथाः / अद्रास्यथाः
मध्यम  द्विवचनम्
द्राथः
द्रायेथे
दद्रथुः
दद्राथे
द्रातास्थः
द्रायितासाथे / द्रातासाथे
द्रास्यथः
द्रायिष्येथे / द्रास्येथे
द्रातम्
द्रायेथाम्
अद्रातम्
अद्रायेथाम्
द्रायातम्
द्रायेयाथाम्
द्रेयास्तम् / द्रायास्तम्
द्रायिषीयास्थाम् / द्रेषीयास्थाम् / द्रासीयास्थाम्
अद्रासिष्टम्
अद्रायिषाथाम् / अद्रासाथाम्
अद्रास्यतम्
अद्रायिष्येथाम् / अद्रास्येथाम्
मध्यम  बहुवचनम्
द्राथ
द्रायध्वे
दद्र
दद्रिढ्वे / दद्रिध्वे
द्रातास्थ
द्रायिताध्वे / द्राताध्वे
द्रास्यथ
द्रायिष्यध्वे / द्रास्यध्वे
द्रात
द्रायध्वम्
अद्रात
अद्रायध्वम्
द्रायात
द्रायेध्वम्
द्रेयास्त / द्रायास्त
द्रायिषीढ्वम् / द्रायिषीध्वम् / द्रेषीढ्वम् / द्रासीध्वम्
अद्रासिष्ट
अद्रायिढ्वम् / अद्रायिध्वम् / अद्राध्वम्
अद्रास्यत
अद्रायिष्यध्वम् / अद्रास्यध्वम्
उत्तम  एकवचनम्
द्रामि
द्राये
दद्रौ
दद्रे
द्रातास्मि
द्रायिताहे / द्राताहे
द्रास्यामि
द्रायिष्ये / द्रास्ये
द्राणि
द्रायै
अद्राम्
अद्राये
द्रायाम्
द्रायेय
द्रेयासम् / द्रायासम्
द्रायिषीय / द्रेषीय / द्रासीय
अद्रासिषम्
अद्रायिषि / अद्रासि
अद्रास्यम्
अद्रायिष्ये / अद्रास्ये
उत्तम  द्विवचनम्
द्रावः
द्रायावहे
दद्रिव
दद्रिवहे
द्रातास्वः
द्रायितास्वहे / द्रातास्वहे
द्रास्यावः
द्रायिष्यावहे / द्रास्यावहे
द्राव
द्रायावहै
अद्राव
अद्रायावहि
द्रायाव
द्रायेवहि
द्रेयास्व / द्रायास्व
द्रायिषीवहि / द्रेषीवहि / द्रासीवहि
अद्रासिष्व
अद्रायिष्वहि / अद्रास्वहि
अद्रास्याव
अद्रायिष्यावहि / अद्रास्यावहि
उत्तम  बहुवचनम्
द्रामः
द्रायामहे
दद्रिम
दद्रिमहे
द्रातास्मः
द्रायितास्महे / द्रातास्महे
द्रास्यामः
द्रायिष्यामहे / द्रास्यामहे
द्राम
द्रायामहै
अद्राम
अद्रायामहि
द्रायाम
द्रायेमहि
द्रेयास्म / द्रायास्म
द्रायिषीमहि / द्रेषीमहि / द्रासीमहि
अद्रासिष्म
अद्रायिष्महि / अद्रास्महि
अद्रास्याम
अद्रायिष्यामहि / अद्रास्यामहि
प्रथम पुरुषः  एकवचनम्
द्रायिता / द्राता
द्रायिष्यते / द्रास्यते
द्रातात् / द्राताद् / द्रातु
अद्रात् / अद्राद्
द्रायात् / द्रायाद्
द्रेयात् / द्रेयाद् / द्रायात् / द्रायाद्
द्रायिषीष्ट / द्रेषीष्ट / द्रासीष्ट
अद्रासीत् / अद्रासीद्
अद्रास्यत् / अद्रास्यद्
अद्रायिष्यत / अद्रास्यत
प्रथमा  द्विवचनम्
द्रायितारौ / द्रातारौ
द्रायिष्येते / द्रास्येते
द्रेयास्ताम् / द्रायास्ताम्
द्रायिषीयास्ताम् / द्रेषीयास्ताम् / द्रासीयास्ताम्
अद्रासिष्टाम्
अद्रायिषाताम् / अद्रासाताम्
अद्रायिष्येताम् / अद्रास्येताम्
प्रथमा  बहुवचनम्
द्रायितारः / द्रातारः
द्रायिष्यन्ते / द्रास्यन्ते
अद्रुः / अद्रान्
द्रेयासुः / द्रायासुः
द्रायिषीरन् / द्रेषीरन् / द्रासीरन्
अद्रायिषत / अद्रासत
अद्रायिष्यन्त / अद्रास्यन्त
मध्यम पुरुषः  एकवचनम्
दद्रिथ / दद्राथ
द्रायितासे / द्रातासे
द्रायिष्यसे / द्रास्यसे
द्रातात् / द्राताद् / द्राहि
द्रायिषीष्ठाः / द्रेषीष्ठाः / द्रासीष्ठाः
अद्रायिष्ठाः / अद्रास्थाः
अद्रायिष्यथाः / अद्रास्यथाः
मध्यम पुरुषः  द्विवचनम्
द्रायितासाथे / द्रातासाथे
द्रायिष्येथे / द्रास्येथे
द्रेयास्तम् / द्रायास्तम्
द्रायिषीयास्थाम् / द्रेषीयास्थाम् / द्रासीयास्थाम्
अद्रायिषाथाम् / अद्रासाथाम्
अद्रायिष्येथाम् / अद्रास्येथाम्
मध्यम पुरुषः  बहुवचनम्
दद्रिढ्वे / दद्रिध्वे
द्रायिताध्वे / द्राताध्वे
द्रायिष्यध्वे / द्रास्यध्वे
द्रेयास्त / द्रायास्त
द्रायिषीढ्वम् / द्रायिषीध्वम् / द्रेषीढ्वम् / द्रासीध्वम्
अद्रायिढ्वम् / अद्रायिध्वम् / अद्राध्वम्
अद्रायिष्यध्वम् / अद्रास्यध्वम्
उत्तम पुरुषः  एकवचनम्
द्रायिताहे / द्राताहे
द्रायिष्ये / द्रास्ये
द्रेयासम् / द्रायासम्
द्रायिषीय / द्रेषीय / द्रासीय
अद्रायिषि / अद्रासि
अद्रायिष्ये / अद्रास्ये
उत्तम पुरुषः  द्विवचनम्
द्रायितास्वहे / द्रातास्वहे
द्रायिष्यावहे / द्रास्यावहे
द्रेयास्व / द्रायास्व
द्रायिषीवहि / द्रेषीवहि / द्रासीवहि
अद्रायिष्वहि / अद्रास्वहि
अद्रायिष्यावहि / अद्रास्यावहि
उत्तम पुरुषः  बहुवचनम्
द्रायितास्महे / द्रातास्महे
द्रायिष्यामहे / द्रास्यामहे
द्रेयास्म / द्रायास्म
द्रायिषीमहि / द्रेषीमहि / द्रासीमहि
अद्रायिष्महि / अद्रास्महि
अद्रायिष्यामहि / अद्रास्यामहि