दृश् - दृशिँर् - प्रेक्षणे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
पश्यति
दृश्यते
ददर्श
ददृशे
द्रष्टा
दर्शिता / द्रष्टा
द्रक्ष्यति
दर्शिष्यते / द्रक्ष्यते
पश्यतात् / पश्यताद् / पश्यतु
दृश्यताम्
अपश्यत् / अपश्यद्
अदृश्यत
पश्येत् / पश्येद्
दृश्येत
दृश्यात् / दृश्याद्
दर्शिषीष्ट / दृक्षीष्ट
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अदर्शि
अद्रक्ष्यत् / अद्रक्ष्यद्
अदर्शिष्यत / अद्रक्ष्यत
प्रथम  द्विवचनम्
पश्यतः
दृश्येते
ददृशतुः
ददृशाते
द्रष्टारौ
दर्शितारौ / द्रष्टारौ
द्रक्ष्यतः
दर्शिष्येते / द्रक्ष्येते
पश्यताम्
दृश्येताम्
अपश्यताम्
अदृश्येताम्
पश्येताम्
दृश्येयाताम्
दृश्यास्ताम्
दर्शिषीयास्ताम् / दृक्षीयास्ताम्
अदर्शताम् / अद्राष्टाम्
अदर्शिषाताम् / अदृक्षाताम्
अद्रक्ष्यताम्
अदर्शिष्येताम् / अद्रक्ष्येताम्
प्रथम  बहुवचनम्
पश्यन्ति
दृश्यन्ते
ददृशुः
ददृशिरे
द्रष्टारः
दर्शितारः / द्रष्टारः
द्रक्ष्यन्ति
दर्शिष्यन्ते / द्रक्ष्यन्ते
पश्यन्तु
दृश्यन्ताम्
अपश्यन्
अदृश्यन्त
पश्येयुः
दृश्येरन्
दृश्यासुः
दर्शिषीरन् / दृक्षीरन्
अदर्शन् / अद्राक्षुः
अदर्शिषत / अदृक्षत
अद्रक्ष्यन्
अदर्शिष्यन्त / अद्रक्ष्यन्त
मध्यम  एकवचनम्
पश्यसि
दृश्यसे
ददर्शिथ / दद्रष्ठ
ददृशिषे
द्रष्टासि
दर्शितासे / द्रष्टासे
द्रक्ष्यसि
दर्शिष्यसे / द्रक्ष्यसे
पश्यतात् / पश्यताद् / पश्य
दृश्यस्व
अपश्यः
अदृश्यथाः
पश्येः
दृश्येथाः
दृश्याः
दर्शिषीष्ठाः / दृक्षीष्ठाः
अदर्शः / अद्राक्षीः
अदर्शिष्ठाः / अदृष्ठाः
अद्रक्ष्यः
अदर्शिष्यथाः / अद्रक्ष्यथाः
मध्यम  द्विवचनम्
पश्यथः
दृश्येथे
ददृशथुः
ददृशाथे
द्रष्टास्थः
दर्शितासाथे / द्रष्टासाथे
द्रक्ष्यथः
दर्शिष्येथे / द्रक्ष्येथे
पश्यतम्
दृश्येथाम्
अपश्यतम्
अदृश्येथाम्
पश्येतम्
दृश्येयाथाम्
दृश्यास्तम्
दर्शिषीयास्थाम् / दृक्षीयास्थाम्
अदर्शतम् / अद्राष्टम्
अदर्शिषाथाम् / अदृक्षाथाम्
अद्रक्ष्यतम्
अदर्शिष्येथाम् / अद्रक्ष्येथाम्
मध्यम  बहुवचनम्
पश्यथ
दृश्यध्वे
ददृश
ददृशिध्वे
द्रष्टास्थ
दर्शिताध्वे / द्रष्टाध्वे
द्रक्ष्यथ
दर्शिष्यध्वे / द्रक्ष्यध्वे
पश्यत
दृश्यध्वम्
अपश्यत
अदृश्यध्वम्
पश्येत
दृश्येध्वम्
दृश्यास्त
दर्शिषीध्वम् / दृक्षीध्वम्
अदर्शत / अद्राष्ट
अदर्शिढ्वम् / अदृड्ढ्वम्
अद्रक्ष्यत
अदर्शिष्यध्वम् / अद्रक्ष्यध्वम्
उत्तम  एकवचनम्
पश्यामि
दृश्ये
ददर्श
ददृशे
द्रष्टास्मि
दर्शिताहे / द्रष्टाहे
द्रक्ष्यामि
दर्शिष्ये / द्रक्ष्ये
पश्यानि
दृश्यै
अपश्यम्
अदृश्ये
पश्येयम्
दृश्येय
दृश्यासम्
दर्शिषीय / दृक्षीय
अदर्शम् / अद्राक्षम्
अदर्शिषि / अदृक्षि
अद्रक्ष्यम्
अदर्शिष्ये / अद्रक्ष्ये
उत्तम  द्विवचनम्
पश्यावः
दृश्यावहे
ददृशिव
ददृशिवहे
द्रष्टास्वः
दर्शितास्वहे / द्रष्टास्वहे
द्रक्ष्यावः
दर्शिष्यावहे / द्रक्ष्यावहे
पश्याव
दृश्यावहै
अपश्याव
अदृश्यावहि
पश्येव
दृश्येवहि
दृश्यास्व
दर्शिषीवहि / दृक्षीवहि
अदर्शाव / अद्राक्ष्व
अदर्शिष्वहि / अदृक्ष्वहि
अद्रक्ष्याव
अदर्शिष्यावहि / अद्रक्ष्यावहि
उत्तम  बहुवचनम्
पश्यामः
दृश्यामहे
ददृशिम
ददृशिमहे
द्रष्टास्मः
दर्शितास्महे / द्रष्टास्महे
द्रक्ष्यामः
दर्शिष्यामहे / द्रक्ष्यामहे
पश्याम
दृश्यामहै
अपश्याम
अदृश्यामहि
पश्येम
दृश्येमहि
दृश्यास्म
दर्शिषीमहि / दृक्षीमहि
अदर्शाम / अद्राक्ष्म
अदर्शिष्महि / अदृक्ष्महि
अद्रक्ष्याम
अदर्शिष्यामहि / अद्रक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
दर्शिता / द्रष्टा
दर्शिष्यते / द्रक्ष्यते
पश्यतात् / पश्यताद् / पश्यतु
अपश्यत् / अपश्यद्
दृश्यात् / दृश्याद्
दर्शिषीष्ट / दृक्षीष्ट
अदर्शत् / अदर्शद् / अद्राक्षीत् / अद्राक्षीद्
अद्रक्ष्यत् / अद्रक्ष्यद्
अदर्शिष्यत / अद्रक्ष्यत
प्रथमा  द्विवचनम्
दर्शितारौ / द्रष्टारौ
दर्शिष्येते / द्रक्ष्येते
दर्शिषीयास्ताम् / दृक्षीयास्ताम्
अदर्शताम् / अद्राष्टाम्
अदर्शिषाताम् / अदृक्षाताम्
अद्रक्ष्यताम्
अदर्शिष्येताम् / अद्रक्ष्येताम्
प्रथमा  बहुवचनम्
दर्शितारः / द्रष्टारः
दर्शिष्यन्ते / द्रक्ष्यन्ते
दर्शिषीरन् / दृक्षीरन्
अदर्शन् / अद्राक्षुः
अदर्शिषत / अदृक्षत
अदर्शिष्यन्त / अद्रक्ष्यन्त
मध्यम पुरुषः  एकवचनम्
ददर्शिथ / दद्रष्ठ
दर्शितासे / द्रष्टासे
दर्शिष्यसे / द्रक्ष्यसे
पश्यतात् / पश्यताद् / पश्य
दर्शिषीष्ठाः / दृक्षीष्ठाः
अदर्शः / अद्राक्षीः
अदर्शिष्ठाः / अदृष्ठाः
अदर्शिष्यथाः / अद्रक्ष्यथाः
मध्यम पुरुषः  द्विवचनम्
दर्शितासाथे / द्रष्टासाथे
दर्शिष्येथे / द्रक्ष्येथे
दर्शिषीयास्थाम् / दृक्षीयास्थाम्
अदर्शतम् / अद्राष्टम्
अदर्शिषाथाम् / अदृक्षाथाम्
अदर्शिष्येथाम् / अद्रक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दर्शिताध्वे / द्रष्टाध्वे
दर्शिष्यध्वे / द्रक्ष्यध्वे
दर्शिषीध्वम् / दृक्षीध्वम्
अदर्शत / अद्राष्ट
अदर्शिढ्वम् / अदृड्ढ्वम्
अदर्शिष्यध्वम् / अद्रक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
दर्शिताहे / द्रष्टाहे
दर्शिष्ये / द्रक्ष्ये
अदर्शम् / अद्राक्षम्
अदर्शिषि / अदृक्षि
अदर्शिष्ये / अद्रक्ष्ये
उत्तम पुरुषः  द्विवचनम्
दर्शितास्वहे / द्रष्टास्वहे
दर्शिष्यावहे / द्रक्ष्यावहे
दर्शिषीवहि / दृक्षीवहि
अदर्शाव / अद्राक्ष्व
अदर्शिष्वहि / अदृक्ष्वहि
अदर्शिष्यावहि / अद्रक्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
दर्शितास्महे / द्रष्टास्महे
दर्शिष्यामहे / द्रक्ष्यामहे
दर्शिषीमहि / दृक्षीमहि
अदर्शाम / अद्राक्ष्म
अदर्शिष्महि / अदृक्ष्महि
अदर्शिष्यामहि / अद्रक्ष्यामहि