दृंह् - दृहिँ - वृद्धौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दृंहति
दृंह्यते
ददृंह
ददृंहे
दृंहिता
दृंहिता
दृंहिष्यति
दृंहिष्यते
दृंहतात् / दृंहताद् / दृंहतु
दृंह्यताम्
अदृंहत् / अदृंहद्
अदृंह्यत
दृंहेत् / दृंहेद्
दृंह्येत
दृंह्यात् / दृंह्याद्
दृंहिषीष्ट
अदृंहीत् / अदृंहीद्
अदृंहि
अदृंहिष्यत् / अदृंहिष्यद्
अदृंहिष्यत
प्रथम  द्विवचनम्
दृंहतः
दृंह्येते
ददृंहतुः
ददृंहाते
दृंहितारौ
दृंहितारौ
दृंहिष्यतः
दृंहिष्येते
दृंहताम्
दृंह्येताम्
अदृंहताम्
अदृंह्येताम्
दृंहेताम्
दृंह्येयाताम्
दृंह्यास्ताम्
दृंहिषीयास्ताम्
अदृंहिष्टाम्
अदृंहिषाताम्
अदृंहिष्यताम्
अदृंहिष्येताम्
प्रथम  बहुवचनम्
दृंहन्ति
दृंह्यन्ते
ददृंहुः
ददृंहिरे
दृंहितारः
दृंहितारः
दृंहिष्यन्ति
दृंहिष्यन्ते
दृंहन्तु
दृंह्यन्ताम्
अदृंहन्
अदृंह्यन्त
दृंहेयुः
दृंह्येरन्
दृंह्यासुः
दृंहिषीरन्
अदृंहिषुः
अदृंहिषत
अदृंहिष्यन्
अदृंहिष्यन्त
मध्यम  एकवचनम्
दृंहसि
दृंह्यसे
ददृंहिथ
ददृंहिषे
दृंहितासि
दृंहितासे
दृंहिष्यसि
दृंहिष्यसे
दृंहतात् / दृंहताद् / दृंह
दृंह्यस्व
अदृंहः
अदृंह्यथाः
दृंहेः
दृंह्येथाः
दृंह्याः
दृंहिषीष्ठाः
अदृंहीः
अदृंहिष्ठाः
अदृंहिष्यः
अदृंहिष्यथाः
मध्यम  द्विवचनम्
दृंहथः
दृंह्येथे
ददृंहथुः
ददृंहाथे
दृंहितास्थः
दृंहितासाथे
दृंहिष्यथः
दृंहिष्येथे
दृंहतम्
दृंह्येथाम्
अदृंहतम्
अदृंह्येथाम्
दृंहेतम्
दृंह्येयाथाम्
दृंह्यास्तम्
दृंहिषीयास्थाम्
अदृंहिष्टम्
अदृंहिषाथाम्
अदृंहिष्यतम्
अदृंहिष्येथाम्
मध्यम  बहुवचनम्
दृंहथ
दृंह्यध्वे
ददृंह
ददृंहिढ्वे / ददृंहिध्वे
दृंहितास्थ
दृंहिताध्वे
दृंहिष्यथ
दृंहिष्यध्वे
दृंहत
दृंह्यध्वम्
अदृंहत
अदृंह्यध्वम्
दृंहेत
दृंह्येध्वम्
दृंह्यास्त
दृंहिषीढ्वम् / दृंहिषीध्वम्
अदृंहिष्ट
अदृंहिढ्वम् / अदृंहिध्वम्
अदृंहिष्यत
अदृंहिष्यध्वम्
उत्तम  एकवचनम्
दृंहामि
दृंह्ये
ददृंह
ददृंहे
दृंहितास्मि
दृंहिताहे
दृंहिष्यामि
दृंहिष्ये
दृंहाणि
दृंह्यै
अदृंहम्
अदृंह्ये
दृंहेयम्
दृंह्येय
दृंह्यासम्
दृंहिषीय
अदृंहिषम्
अदृंहिषि
अदृंहिष्यम्
अदृंहिष्ये
उत्तम  द्विवचनम्
दृंहावः
दृंह्यावहे
ददृंहिव
ददृंहिवहे
दृंहितास्वः
दृंहितास्वहे
दृंहिष्यावः
दृंहिष्यावहे
दृंहाव
दृंह्यावहै
अदृंहाव
अदृंह्यावहि
दृंहेव
दृंह्येवहि
दृंह्यास्व
दृंहिषीवहि
अदृंहिष्व
अदृंहिष्वहि
अदृंहिष्याव
अदृंहिष्यावहि
उत्तम  बहुवचनम्
दृंहामः
दृंह्यामहे
ददृंहिम
ददृंहिमहे
दृंहितास्मः
दृंहितास्महे
दृंहिष्यामः
दृंहिष्यामहे
दृंहाम
दृंह्यामहै
अदृंहाम
अदृंह्यामहि
दृंहेम
दृंह्येमहि
दृंह्यास्म
दृंहिषीमहि
अदृंहिष्म
अदृंहिष्महि
अदृंहिष्याम
अदृंहिष्यामहि
प्रथम पुरुषः  एकवचनम्
दृंहतात् / दृंहताद् / दृंहतु
अदृंहत् / अदृंहद्
दृंह्यात् / दृंह्याद्
अदृंहीत् / अदृंहीद्
अदृंहिष्यत् / अदृंहिष्यद्
प्रथमा  द्विवचनम्
अदृंहिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दृंहतात् / दृंहताद् / दृंह
मध्यम पुरुषः  द्विवचनम्
अदृंहिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
ददृंहिढ्वे / ददृंहिध्वे
दृंहिषीढ्वम् / दृंहिषीध्वम्
अदृंहिढ्वम् / अदृंहिध्वम्
अदृंहिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्