दुह् - दुहँ प्रपूरणे अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
धुक्षीष्ट
वक्षीष्ट
चोरयिषीष्ट
युत्सीष्ट
भुत्सीष्ट
मोदिषीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
धुक्षीयास्ताम्
वक्षीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
धुक्षीरन्
वक्षीरन्
चोरयिषीरन्
युत्सीरन्
भुत्सीरन्
मोदिषीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
धुक्षीष्ठाः
वक्षीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
धुक्षीयास्थाम्
वक्षीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
धुक्षीध्वम्
वक्षीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
धुक्षीय
वक्षीय
चोरयिषीय
युत्सीय
भुत्सीय
मोदिषीय
गुरिषीय
उत्तम पुरुषः  द्विवचनम्
धुक्षीवहि
वक्षीवहि
चोरयिषीवहि
युत्सीवहि
भुत्सीवहि
मोदिषीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
धुक्षीमहि
वक्षीमहि
चोरयिषीमहि
युत्सीमहि
भुत्सीमहि
मोदिषीमहि
गुरिषीमहि
प्रथम पुरुषः  एकवचनम्
धुक्षीष्ट
वक्षीष्ट
चोरयिषीष्ट
भुत्सीष्ट
मोदिषीष्ट
गुरिषीष्ट
प्रथम पुरुषः  द्विवचनम्
धुक्षीयास्ताम्
वक्षीयास्ताम्
चोरयिषीयास्ताम्
युत्सीयास्ताम्
भुत्सीयास्ताम्
मोदिषीयास्ताम्
गुरिषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
धुक्षीरन्
वक्षीरन्
चोरयिषीरन्
भुत्सीरन्
मोदिषीरन्
गुरिषीरन्
मध्यम पुरुषः  एकवचनम्
धुक्षीष्ठाः
वक्षीष्ठाः
चोरयिषीष्ठाः
युत्सीष्ठाः
भुत्सीष्ठाः
मोदिषीष्ठाः
गुरिषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
धुक्षीयास्थाम्
वक्षीयास्थाम्
चोरयिषीयास्थाम्
युत्सीयास्थाम्
भुत्सीयास्थाम्
मोदिषीयास्थाम्
गुरिषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
धुक्षीध्वम्
वक्षीध्वम्
चोरयिषीढ्वम् / चोरयिषीध्वम्
युत्सीध्वम्
भुत्सीध्वम्
मोदिषीध्वम्
गुरिषीढ्वम् / गुरिषीध्वम्
उत्तम पुरुषः  एकवचनम्
चोरयिषीय
भुत्सीय
मोदिषीय
उत्तम पुरुषः  द्विवचनम्
धुक्षीवहि
वक्षीवहि
चोरयिषीवहि
भुत्सीवहि
मोदिषीवहि
गुरिषीवहि
उत्तम पुरुषः  बहुवचनम्
धुक्षीमहि
वक्षीमहि
चोरयिषीमहि
भुत्सीमहि
मोदिषीमहि
गुरिषीमहि