दुह् - दुहिँर् अर्दने भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अदोहत् / अदोहद्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अदोहताम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
अदोहन्
अतृंहन्
मध्यम पुरुषः  एकवचनम्
अदोहः
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
अदोहतम्
अतृण्ढम्
मध्यम पुरुषः  बहुवचनम्
अदोहत
अतृण्ढ
उत्तम पुरुषः  एकवचनम्
अदोहम्
अतृणहम्
उत्तम पुरुषः  द्विवचनम्
अदोहाव
अतृंह्व
उत्तम पुरुषः  बहुवचनम्
अदोहाम
अतृंह्म
प्रथम पुरुषः  एकवचनम्
अदोहत् / अदोहद्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अदोहताम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
अदोहतम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्