दुह् - दुहँ प्रपूरणे अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अधोक् / अधोग्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अदुग्धाम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
अदुहन्
अतृंहन्
मध्यम पुरुषः  एकवचनम्
अधोक् / अधोग्
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
अदुग्धम्
अतृण्ढम्
मध्यम पुरुषः  बहुवचनम्
अदुग्ध
अतृण्ढ
उत्तम पुरुषः  एकवचनम्
अदोहम्
अतृणहम्
उत्तम पुरुषः  द्विवचनम्
अदुह्व
अतृंह्व
उत्तम पुरुषः  बहुवचनम्
अदुह्म
अतृंह्म
प्रथम पुरुषः  एकवचनम्
अधोक् / अधोग्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अदुग्धाम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अधोक् / अधोग्
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्