दुह् - दुहँ - प्रपूरणे अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दोग्धि
दुग्धे
दुह्यते
दुदोह
दुदुहे
दुदुहे
दोग्धा
दोग्धा
दोग्धा
धोक्ष्यति
धोक्ष्यते
धोक्ष्यते
दुग्धात् / दुग्धाद् / दोग्धु
दुग्धाम्
दुह्यताम्
अधोक् / अधोग्
अदुग्ध
अदुह्यत
दुह्यात् / दुह्याद्
दुहीत
दुह्येत
दुह्यात् / दुह्याद्
धुक्षीष्ट
धुक्षीष्ट
अधुक्षत् / अधुक्षद्
अदुग्ध / अधुक्षत
अदोहि
अधोक्ष्यत् / अधोक्ष्यद्
अधोक्ष्यत
अधोक्ष्यत
प्रथम  द्विवचनम्
दुग्धः
दुहाते
दुह्येते
दुदुहतुः
दुदुहाते
दुदुहाते
दोग्धारौ
दोग्धारौ
दोग्धारौ
धोक्ष्यतः
धोक्ष्येते
धोक्ष्येते
दुग्धाम्
दुहाताम्
दुह्येताम्
अदुग्धाम्
अदुहाताम्
अदुह्येताम्
दुह्याताम्
दुहीयाताम्
दुह्येयाताम्
दुह्यास्ताम्
धुक्षीयास्ताम्
धुक्षीयास्ताम्
अधुक्षताम्
अधुक्षाताम्
अधुक्षाताम्
अधोक्ष्यताम्
अधोक्ष्येताम्
अधोक्ष्येताम्
प्रथम  बहुवचनम्
दुहन्ति
दुहते
दुह्यन्ते
दुदुहुः
दुदुहिरे
दुदुहिरे
दोग्धारः
दोग्धारः
दोग्धारः
धोक्ष्यन्ति
धोक्ष्यन्ते
धोक्ष्यन्ते
दुहन्तु
दुहताम्
दुह्यन्ताम्
अदुहन्
अदुहत
अदुह्यन्त
दुह्युः
दुहीरन्
दुह्येरन्
दुह्यासुः
धुक्षीरन्
धुक्षीरन्
अधुक्षन्
अधुक्षन्त
अधुक्षन्त
अधोक्ष्यन्
अधोक्ष्यन्त
अधोक्ष्यन्त
मध्यम  एकवचनम्
धोक्षि
धुक्षे
दुह्यसे
दुदोहिथ
दुदुहिषे
दुदुहिषे
दोग्धासि
दोग्धासे
दोग्धासे
धोक्ष्यसि
धोक्ष्यसे
धोक्ष्यसे
दुग्धात् / दुग्धाद् / दुग्धि
धुक्ष्व
दुह्यस्व
अधोक् / अधोग्
अदुग्धाः
अदुह्यथाः
दुह्याः
दुहीथाः
दुह्येथाः
दुह्याः
धुक्षीष्ठाः
धुक्षीष्ठाः
अधुक्षः
अदुग्धाः / अधुक्षथाः
अदुग्धाः / अधुक्षथाः
अधोक्ष्यः
अधोक्ष्यथाः
अधोक्ष्यथाः
मध्यम  द्विवचनम्
दुग्धः
दुहाथे
दुह्येथे
दुदुहथुः
दुदुहाथे
दुदुहाथे
दोग्धास्थः
दोग्धासाथे
दोग्धासाथे
धोक्ष्यथः
धोक्ष्येथे
धोक्ष्येथे
दुग्धम्
दुहाथाम्
दुह्येथाम्
अदुग्धम्
अदुहाथाम्
अदुह्येथाम्
दुह्यातम्
दुहीयाथाम्
दुह्येयाथाम्
दुह्यास्तम्
धुक्षीयास्थाम्
धुक्षीयास्थाम्
अधुक्षतम्
अधुक्षाथाम्
अधुक्षाथाम्
अधोक्ष्यतम्
अधोक्ष्येथाम्
अधोक्ष्येथाम्
मध्यम  बहुवचनम्
दुग्ध
धुग्ध्वे
दुह्यध्वे
दुदुह
दुदुहिढ्वे / दुदुहिध्वे
दुदुहिढ्वे / दुदुहिध्वे
दोग्धास्थ
दोग्धाध्वे
दोग्धाध्वे
धोक्ष्यथ
धोक्ष्यध्वे
धोक्ष्यध्वे
दुग्ध
धुग्ध्वम्
दुह्यध्वम्
अदुग्ध
अधुग्ध्वम्
अदुह्यध्वम्
दुह्यात
दुहीध्वम्
दुह्येध्वम्
दुह्यास्त
धुक्षीध्वम्
धुक्षीध्वम्
अधुक्षत
अधुग्ध्वम् / अधुक्षध्वम्
अधुग्ध्वम् / अधुक्षध्वम्
अधोक्ष्यत
अधोक्ष्यध्वम्
अधोक्ष्यध्वम्
उत्तम  एकवचनम्
दोह्मि
दुहे
दुह्ये
दुदोह
दुदुहे
दुदुहे
दोग्धास्मि
दोग्धाहे
दोग्धाहे
धोक्ष्यामि
धोक्ष्ये
धोक्ष्ये
दोहानि
दोहै
दुह्यै
अदोहम्
अदुहि
अदुह्ये
दुह्याम्
दुहीय
दुह्येय
दुह्यासम्
धुक्षीय
धुक्षीय
अधुक्षम्
अधुक्षि
अधुक्षि
अधोक्ष्यम्
अधोक्ष्ये
अधोक्ष्ये
उत्तम  द्विवचनम्
दुह्वः
दुह्वहे
दुह्यावहे
दुदुहिव
दुदुहिवहे
दुदुहिवहे
दोग्धास्वः
दोग्धास्वहे
दोग्धास्वहे
धोक्ष्यावः
धोक्ष्यावहे
धोक्ष्यावहे
दोहाव
दोहावहै
दुह्यावहै
अदुह्व
अदुह्वहि
अदुह्यावहि
दुह्याव
दुहीवहि
दुह्येवहि
दुह्यास्व
धुक्षीवहि
धुक्षीवहि
अधुक्षाव
अदुह्वहि / अधुक्षावहि
अदुह्वहि / अधुक्षावहि
अधोक्ष्याव
अधोक्ष्यावहि
अधोक्ष्यावहि
उत्तम  बहुवचनम्
दुह्मः
दुह्महे
दुह्यामहे
दुदुहिम
दुदुहिमहे
दुदुहिमहे
दोग्धास्मः
दोग्धास्महे
दोग्धास्महे
धोक्ष्यामः
धोक्ष्यामहे
धोक्ष्यामहे
दोहाम
दोहामहै
दुह्यामहै
अदुह्म
अदुह्महि
अदुह्यामहि
दुह्याम
दुहीमहि
दुह्येमहि
दुह्यास्म
धुक्षीमहि
धुक्षीमहि
अधुक्षाम
अधुक्षामहि
अधुक्षामहि
अधोक्ष्याम
अधोक्ष्यामहि
अधोक्ष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दुग्धात् / दुग्धाद् / दोग्धु
दुह्यात् / दुह्याद्
दुह्यात् / दुह्याद्
अधुक्षत् / अधुक्षद्
अदुग्ध / अधुक्षत
अधोक्ष्यत् / अधोक्ष्यद्
प्रथमा  द्विवचनम्
अधोक्ष्येताम्
अधोक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दुग्धात् / दुग्धाद् / दुग्धि
अदुग्धाः / अधुक्षथाः
अदुग्धाः / अधुक्षथाः
मध्यम पुरुषः  द्विवचनम्
अधोक्ष्येथाम्
अधोक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दुदुहिढ्वे / दुदुहिध्वे
दुदुहिढ्वे / दुदुहिध्वे
अधुग्ध्वम् / अधुक्षध्वम्
अधुग्ध्वम् / अधुक्षध्वम्
अधोक्ष्यध्वम्
अधोक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अदुह्वहि / अधुक्षावहि
अदुह्वहि / अधुक्षावहि
उत्तम पुरुषः  बहुवचनम्