दु - टुदु - उपतापे स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दुनोति
दूयते
दुदाव
दुदुवे
दोता
दाविता / दोता
दोष्यति
दाविष्यते / दोष्यते
दुनुतात् / दुनुताद् / दुनोतु
दूयताम्
अदुनोत् / अदुनोद्
अदूयत
दुनुयात् / दुनुयाद्
दूयेत
दूयात् / दूयाद्
दाविषीष्ट / दोषीष्ट
अदौषीत् / अदौषीद्
अदावि
अदोष्यत् / अदोष्यद्
अदाविष्यत / अदोष्यत
प्रथम  द्विवचनम्
दुनुतः
दूयेते
दुदुवतुः
दुदुवाते
दोतारौ
दावितारौ / दोतारौ
दोष्यतः
दाविष्येते / दोष्येते
दुनुताम्
दूयेताम्
अदुनुताम्
अदूयेताम्
दुनुयाताम्
दूयेयाताम्
दूयास्ताम्
दाविषीयास्ताम् / दोषीयास्ताम्
अदौष्टाम्
अदाविषाताम् / अदोषाताम्
अदोष्यताम्
अदाविष्येताम् / अदोष्येताम्
प्रथम  बहुवचनम्
दुन्वन्ति
दूयन्ते
दुदुवुः
दुदुविरे
दोतारः
दावितारः / दोतारः
दोष्यन्ति
दाविष्यन्ते / दोष्यन्ते
दुन्वन्तु
दूयन्ताम्
अदुन्वन्
अदूयन्त
दुनुयुः
दूयेरन्
दूयासुः
दाविषीरन् / दोषीरन्
अदौषुः
अदाविषत / अदोषत
अदोष्यन्
अदाविष्यन्त / अदोष्यन्त
मध्यम  एकवचनम्
दुनोषि
दूयसे
दुदविथ / दुदोथ
दुदुविषे
दोतासि
दावितासे / दोतासे
दोष्यसि
दाविष्यसे / दोष्यसे
दुनुतात् / दुनुताद् / दुनु
दूयस्व
अदुनोः
अदूयथाः
दुनुयाः
दूयेथाः
दूयाः
दाविषीष्ठाः / दोषीष्ठाः
अदौषीः
अदाविष्ठाः / अदोष्ठाः
अदोष्यः
अदाविष्यथाः / अदोष्यथाः
मध्यम  द्विवचनम्
दुनुथः
दूयेथे
दुदुवथुः
दुदुवाथे
दोतास्थः
दावितासाथे / दोतासाथे
दोष्यथः
दाविष्येथे / दोष्येथे
दुनुतम्
दूयेथाम्
अदुनुतम्
अदूयेथाम्
दुनुयातम्
दूयेयाथाम्
दूयास्तम्
दाविषीयास्थाम् / दोषीयास्थाम्
अदौष्टम्
अदाविषाथाम् / अदोषाथाम्
अदोष्यतम्
अदाविष्येथाम् / अदोष्येथाम्
मध्यम  बहुवचनम्
दुनुथ
दूयध्वे
दुदुव
दुदुविढ्वे / दुदुविध्वे
दोतास्थ
दाविताध्वे / दोताध्वे
दोष्यथ
दाविष्यध्वे / दोष्यध्वे
दुनुत
दूयध्वम्
अदुनुत
अदूयध्वम्
दुनुयात
दूयेध्वम्
दूयास्त
दाविषीढ्वम् / दाविषीध्वम् / दोषीढ्वम्
अदौष्ट
अदाविढ्वम् / अदाविध्वम् / अदोढ्वम्
अदोष्यत
अदाविष्यध्वम् / अदोष्यध्वम्
उत्तम  एकवचनम्
दुनोमि
दूये
दुदव / दुदाव
दुदुवे
दोतास्मि
दाविताहे / दोताहे
दोष्यामि
दाविष्ये / दोष्ये
दुनवानि
दूयै
अदुनवम्
अदूये
दुनुयाम्
दूयेय
दूयासम्
दाविषीय / दोषीय
अदौषम्
अदाविषि / अदोषि
अदोष्यम्
अदाविष्ये / अदोष्ये
उत्तम  द्विवचनम्
दुन्वः / दुनुवः
दूयावहे
दुदुविव
दुदुविवहे
दोतास्वः
दावितास्वहे / दोतास्वहे
दोष्यावः
दाविष्यावहे / दोष्यावहे
दुनवाव
दूयावहै
अदुन्व / अदुनुव
अदूयावहि
दुनुयाव
दूयेवहि
दूयास्व
दाविषीवहि / दोषीवहि
अदौष्व
अदाविष्वहि / अदोष्वहि
अदोष्याव
अदाविष्यावहि / अदोष्यावहि
उत्तम  बहुवचनम्
दुन्मः / दुनुमः
दूयामहे
दुदुविम
दुदुविमहे
दोतास्मः
दावितास्महे / दोतास्महे
दोष्यामः
दाविष्यामहे / दोष्यामहे
दुनवाम
दूयामहै
अदुन्म / अदुनुम
अदूयामहि
दुनुयाम
दूयेमहि
दूयास्म
दाविषीमहि / दोषीमहि
अदौष्म
अदाविष्महि / अदोष्महि
अदोष्याम
अदाविष्यामहि / अदोष्यामहि
प्रथम पुरुषः  एकवचनम्
दाविष्यते / दोष्यते
दुनुतात् / दुनुताद् / दुनोतु
अदुनोत् / अदुनोद्
दुनुयात् / दुनुयाद्
दाविषीष्ट / दोषीष्ट
अदौषीत् / अदौषीद्
अदोष्यत् / अदोष्यद्
अदाविष्यत / अदोष्यत
प्रथमा  द्विवचनम्
दावितारौ / दोतारौ
दाविष्येते / दोष्येते
दाविषीयास्ताम् / दोषीयास्ताम्
अदाविषाताम् / अदोषाताम्
अदाविष्येताम् / अदोष्येताम्
प्रथमा  बहुवचनम्
दावितारः / दोतारः
दाविष्यन्ते / दोष्यन्ते
दाविषीरन् / दोषीरन्
अदाविषत / अदोषत
अदाविष्यन्त / अदोष्यन्त
मध्यम पुरुषः  एकवचनम्
दुदविथ / दुदोथ
दावितासे / दोतासे
दाविष्यसे / दोष्यसे
दुनुतात् / दुनुताद् / दुनु
दाविषीष्ठाः / दोषीष्ठाः
अदाविष्ठाः / अदोष्ठाः
अदाविष्यथाः / अदोष्यथाः
मध्यम पुरुषः  द्विवचनम्
दावितासाथे / दोतासाथे
दाविष्येथे / दोष्येथे
दाविषीयास्थाम् / दोषीयास्थाम्
अदाविषाथाम् / अदोषाथाम्
अदाविष्येथाम् / अदोष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दुदुविढ्वे / दुदुविध्वे
दाविताध्वे / दोताध्वे
दाविष्यध्वे / दोष्यध्वे
दाविषीढ्वम् / दाविषीध्वम् / दोषीढ्वम्
अदाविढ्वम् / अदाविध्वम् / अदोढ्वम्
अदाविष्यध्वम् / अदोष्यध्वम्
उत्तम पुरुषः  एकवचनम्
दाविताहे / दोताहे
दाविष्ये / दोष्ये
अदाविषि / अदोषि
अदाविष्ये / अदोष्ये
उत्तम पुरुषः  द्विवचनम्
दुन्वः / दुनुवः
दावितास्वहे / दोतास्वहे
दाविष्यावहे / दोष्यावहे
अदुन्व / अदुनुव
दाविषीवहि / दोषीवहि
अदाविष्वहि / अदोष्वहि
अदाविष्यावहि / अदोष्यावहि
उत्तम पुरुषः  बहुवचनम्
दुन्मः / दुनुमः
दावितास्महे / दोतास्महे
दाविष्यामहे / दोष्यामहे
अदुन्म / अदुनुम
दाविषीमहि / दोषीमहि
अदाविष्महि / अदोष्महि
अदाविष्यामहि / अदोष्यामहि