दी - दीङ् क्षये दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः आशीर्लिङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
दासीष्ट
क्रेषीष्ट
नेषीष्ट
लासीष्ट / लेषीष्ट
मासीष्ट
प्रथम पुरुषः  द्विवचनम्
दासीयास्ताम्
क्रेषीयास्ताम्
नेषीयास्ताम्
लासीयास्ताम् / लेषीयास्ताम्
मासीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
दासीरन्
क्रेषीरन्
नेषीरन्
लासीरन् / लेषीरन्
मासीरन्
मध्यम पुरुषः  एकवचनम्
दासीष्ठाः
क्रेषीष्ठाः
नेषीष्ठाः
लासीष्ठाः / लेषीष्ठाः
मासीष्ठाः
मध्यम पुरुषः  द्विवचनम्
दासीयास्थाम्
क्रेषीयास्थाम्
नेषीयास्थाम्
लासीयास्थाम् / लेषीयास्थाम्
मासीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
दासीध्वम्
क्रेषीढ्वम्
नेषीढ्वम्
लासीध्वम् / लेषीढ्वम्
मासीध्वम्
उत्तम पुरुषः  एकवचनम्
दासीय
क्रेषीय
नेषीय
लासीय / लेषीय
मासीय
उत्तम पुरुषः  द्विवचनम्
दासीवहि
क्रेषीवहि
नेषीवहि
लासीवहि / लेषीवहि
मासीवहि
उत्तम पुरुषः  बहुवचनम्
दासीमहि
क्रेषीमहि
नेषीमहि
लासीमहि / लेषीमहि
मासीमहि
प्रथम पुरुषः  एकवचनम्
दासीष्ट
नेषीष्ट
लासीष्ट / लेषीष्ट
प्रथम पुरुषः  द्विवचनम्
दासीयास्ताम्
क्रेषीयास्ताम्
नेषीयास्ताम्
लासीयास्ताम् / लेषीयास्ताम्
प्रथम पुरुषः  बहुवचनम्
दासीरन्
नेषीरन्
लासीरन् / लेषीरन्
मध्यम पुरुषः  एकवचनम्
दासीष्ठाः
नेषीष्ठाः
लासीष्ठाः / लेषीष्ठाः
मध्यम पुरुषः  द्विवचनम्
दासीयास्थाम्
क्रेषीयास्थाम्
नेषीयास्थाम्
लासीयास्थाम् / लेषीयास्थाम्
मध्यम पुरुषः  बहुवचनम्
दासीध्वम्
नेषीढ्वम्
लासीध्वम् / लेषीढ्वम्
उत्तम पुरुषः  एकवचनम्
दासीय
लासीय / लेषीय
उत्तम पुरुषः  द्विवचनम्
दासीवहि
नेषीवहि
लासीवहि / लेषीवहि
उत्तम पुरुषः  बहुवचनम्
दासीमहि
नेषीमहि
लासीमहि / लेषीमहि