दिह् - दिहँ उपचये अदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अधेक् / अधेग्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अदिग्धाम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
अदिहन्
अतृंहन्
मध्यम पुरुषः  एकवचनम्
अधेक् / अधेग्
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
अदिग्धम्
अतृण्ढम्
मध्यम पुरुषः  बहुवचनम्
अदिग्ध
अतृण्ढ
उत्तम पुरुषः  एकवचनम्
अदेहम्
अतृणहम्
उत्तम पुरुषः  द्विवचनम्
अदिह्व
अतृंह्व
उत्तम पुरुषः  बहुवचनम्
अदिह्म
अतृंह्म
प्रथम पुरुषः  एकवचनम्
अधेक् / अधेग्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अदिग्धाम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अधेक् / अधेग्
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
अदिग्धम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्