दिव् - दिवुँ क्रीडाविजिगीषाव्यवहारद्युतिस्तुतिमोदमदस्वप्नकान्तिगतिषु दिवादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अदीव्यत् / अदीव्यद्
प्रथम पुरुषः  द्विवचनम्
अदीव्यताम्
प्रथम पुरुषः  बहुवचनम्
अदीव्यन्
मध्यम पुरुषः  एकवचनम्
अदीव्यः
मध्यम पुरुषः  द्विवचनम्
अदीव्यतम्
मध्यम पुरुषः  बहुवचनम्
अदीव्यत
उत्तम पुरुषः  एकवचनम्
अदीव्यम्
उत्तम पुरुषः  द्विवचनम्
अदीव्याव
उत्तम पुरुषः  बहुवचनम्
अदीव्याम
प्रथम पुरुषः  एकवचनम्
अदीव्यत् / अदीव्यद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्