दा - दाण् - दाने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
यच्छति
दीयते
ददौ
ददे
दाता
दायिता / दाता
दास्यति
दायिष्यते / दास्यते
यच्छतात् / यच्छताद् / यच्छतु
दीयताम्
अयच्छत् / अयच्छद्
अदीयत
यच्छेत् / यच्छेद्
दीयेत
देयात् / देयाद्
दायिषीष्ट / दासीष्ट
अदात् / अदाद्
अदायि
अदास्यत् / अदास्यद्
अदायिष्यत / अदास्यत
प्रथम  द्विवचनम्
यच्छतः
दीयेते
ददतुः
ददाते
दातारौ
दायितारौ / दातारौ
दास्यतः
दायिष्येते / दास्येते
यच्छताम्
दीयेताम्
अयच्छताम्
अदीयेताम्
यच्छेताम्
दीयेयाताम्
देयास्ताम्
दायिषीयास्ताम् / दासीयास्ताम्
अदाताम्
अदायिषाताम् / अदिषाताम्
अदास्यताम्
अदायिष्येताम् / अदास्येताम्
प्रथम  बहुवचनम्
यच्छन्ति
दीयन्ते
ददुः
ददिरे
दातारः
दायितारः / दातारः
दास्यन्ति
दायिष्यन्ते / दास्यन्ते
यच्छन्तु
दीयन्ताम्
अयच्छन्
अदीयन्त
यच्छेयुः
दीयेरन्
देयासुः
दायिषीरन् / दासीरन्
अदुः
अदायिषत / अदिषत
अदास्यन्
अदायिष्यन्त / अदास्यन्त
मध्यम  एकवचनम्
यच्छसि
दीयसे
ददिथ / ददाथ
ददिषे
दातासि
दायितासे / दातासे
दास्यसि
दायिष्यसे / दास्यसे
यच्छतात् / यच्छताद् / यच्छ
दीयस्व
अयच्छः
अदीयथाः
यच्छेः
दीयेथाः
देयाः
दायिषीष्ठाः / दासीष्ठाः
अदाः
अदायिष्ठाः / अदिथाः
अदास्यः
अदायिष्यथाः / अदास्यथाः
मध्यम  द्विवचनम्
यच्छथः
दीयेथे
ददथुः
ददाथे
दातास्थः
दायितासाथे / दातासाथे
दास्यथः
दायिष्येथे / दास्येथे
यच्छतम्
दीयेथाम्
अयच्छतम्
अदीयेथाम्
यच्छेतम्
दीयेयाथाम्
देयास्तम्
दायिषीयास्थाम् / दासीयास्थाम्
अदातम्
अदायिषाथाम् / अदिषाथाम्
अदास्यतम्
अदायिष्येथाम् / अदास्येथाम्
मध्यम  बहुवचनम्
यच्छथ
दीयध्वे
दद
ददिध्वे
दातास्थ
दायिताध्वे / दाताध्वे
दास्यथ
दायिष्यध्वे / दास्यध्वे
यच्छत
दीयध्वम्
अयच्छत
अदीयध्वम्
यच्छेत
दीयेध्वम्
देयास्त
दायिषीढ्वम् / दायिषीध्वम् / दासीध्वम्
अदात
अदायिढ्वम् / अदायिध्वम् / अदिढ्वम्
अदास्यत
अदायिष्यध्वम् / अदास्यध्वम्
उत्तम  एकवचनम्
यच्छामि
दीये
ददौ
ददे
दातास्मि
दायिताहे / दाताहे
दास्यामि
दायिष्ये / दास्ये
यच्छानि
दीयै
अयच्छम्
अदीये
यच्छेयम्
दीयेय
देयासम्
दायिषीय / दासीय
अदाम्
अदायिषि / अदिषि
अदास्यम्
अदायिष्ये / अदास्ये
उत्तम  द्विवचनम्
यच्छावः
दीयावहे
ददिव
ददिवहे
दातास्वः
दायितास्वहे / दातास्वहे
दास्यावः
दायिष्यावहे / दास्यावहे
यच्छाव
दीयावहै
अयच्छाव
अदीयावहि
यच्छेव
दीयेवहि
देयास्व
दायिषीवहि / दासीवहि
अदाव
अदायिष्वहि / अदिष्वहि
अदास्याव
अदायिष्यावहि / अदास्यावहि
उत्तम  बहुवचनम्
यच्छामः
दीयामहे
ददिम
ददिमहे
दातास्मः
दायितास्महे / दातास्महे
दास्यामः
दायिष्यामहे / दास्यामहे
यच्छाम
दीयामहै
अयच्छाम
अदीयामहि
यच्छेम
दीयेमहि
देयास्म
दायिषीमहि / दासीमहि
अदाम
अदायिष्महि / अदिष्महि
अदास्याम
अदायिष्यामहि / अदास्यामहि
प्रथम पुरुषः  एकवचनम्
दायिष्यते / दास्यते
यच्छतात् / यच्छताद् / यच्छतु
अयच्छत् / अयच्छद्
यच्छेत् / यच्छेद्
दायिषीष्ट / दासीष्ट
अदास्यत् / अदास्यद्
अदायिष्यत / अदास्यत
प्रथमा  द्विवचनम्
दायितारौ / दातारौ
दायिष्येते / दास्येते
दायिषीयास्ताम् / दासीयास्ताम्
अदायिषाताम् / अदिषाताम्
अदायिष्येताम् / अदास्येताम्
प्रथमा  बहुवचनम्
दायितारः / दातारः
दायिष्यन्ते / दास्यन्ते
दायिषीरन् / दासीरन्
अदायिषत / अदिषत
अदायिष्यन्त / अदास्यन्त
मध्यम पुरुषः  एकवचनम्
दायितासे / दातासे
दायिष्यसे / दास्यसे
यच्छतात् / यच्छताद् / यच्छ
दायिषीष्ठाः / दासीष्ठाः
अदायिष्ठाः / अदिथाः
अदायिष्यथाः / अदास्यथाः
मध्यम पुरुषः  द्विवचनम्
दायितासाथे / दातासाथे
दायिष्येथे / दास्येथे
दायिषीयास्थाम् / दासीयास्थाम्
अदायिषाथाम् / अदिषाथाम्
अदायिष्येथाम् / अदास्येथाम्
मध्यम पुरुषः  बहुवचनम्
दायिताध्वे / दाताध्वे
दायिष्यध्वे / दास्यध्वे
दायिषीढ्वम् / दायिषीध्वम् / दासीध्वम्
अदायिढ्वम् / अदायिध्वम् / अदिढ्वम्
अदायिष्यध्वम् / अदास्यध्वम्
उत्तम पुरुषः  एकवचनम्
दायिताहे / दाताहे
दायिष्ये / दास्ये
अदायिषि / अदिषि
अदायिष्ये / अदास्ये
उत्तम पुरुषः  द्विवचनम्
दायितास्वहे / दातास्वहे
दायिष्यावहे / दास्यावहे
दायिषीवहि / दासीवहि
अदायिष्वहि / अदिष्वहि
अदायिष्यावहि / अदास्यावहि
उत्तम पुरुषः  बहुवचनम्
दायितास्महे / दातास्महे
दायिष्यामहे / दास्यामहे
दायिषीमहि / दासीमहि
अदायिष्महि / अदिष्महि
अदायिष्यामहि / अदास्यामहि