दा - दाप् - लवने अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दाति
दायते
ददौ
ददे
दाता
दायिता / दाता
दास्यति
दायिष्यते / दास्यते
दातात् / दाताद् / दातु
दायताम्
अदात् / अदाद्
अदायत
दायात् / दायाद्
दायेत
दायात् / दायाद्
दायिषीष्ट / दासीष्ट
अदासीत् / अदासीद्
अदायि
अदास्यत् / अदास्यद्
अदायिष्यत / अदास्यत
प्रथम  द्विवचनम्
दातः
दायेते
ददतुः
ददाते
दातारौ
दायितारौ / दातारौ
दास्यतः
दायिष्येते / दास्येते
दाताम्
दायेताम्
अदाताम्
अदायेताम्
दायाताम्
दायेयाताम्
दायास्ताम्
दायिषीयास्ताम् / दासीयास्ताम्
अदासिष्टाम्
अदायिषाताम् / अदासाताम्
अदास्यताम्
अदायिष्येताम् / अदास्येताम्
प्रथम  बहुवचनम्
दान्ति
दायन्ते
ददुः
ददिरे
दातारः
दायितारः / दातारः
दास्यन्ति
दायिष्यन्ते / दास्यन्ते
दान्तु
दायन्ताम्
अदुः / अदान्
अदायन्त
दायुः
दायेरन्
दायासुः
दायिषीरन् / दासीरन्
अदासिषुः
अदायिषत / अदासत
अदास्यन्
अदायिष्यन्त / अदास्यन्त
मध्यम  एकवचनम्
दासि
दायसे
ददिथ / ददाथ
ददिषे
दातासि
दायितासे / दातासे
दास्यसि
दायिष्यसे / दास्यसे
दातात् / दाताद् / दाहि
दायस्व
अदाः
अदायथाः
दायाः
दायेथाः
दायाः
दायिषीष्ठाः / दासीष्ठाः
अदासीः
अदायिष्ठाः / अदास्थाः
अदास्यः
अदायिष्यथाः / अदास्यथाः
मध्यम  द्विवचनम्
दाथः
दायेथे
ददथुः
ददाथे
दातास्थः
दायितासाथे / दातासाथे
दास्यथः
दायिष्येथे / दास्येथे
दातम्
दायेथाम्
अदातम्
अदायेथाम्
दायातम्
दायेयाथाम्
दायास्तम्
दायिषीयास्थाम् / दासीयास्थाम्
अदासिष्टम्
अदायिषाथाम् / अदासाथाम्
अदास्यतम्
अदायिष्येथाम् / अदास्येथाम्
मध्यम  बहुवचनम्
दाथ
दायध्वे
दद
ददिध्वे
दातास्थ
दायिताध्वे / दाताध्वे
दास्यथ
दायिष्यध्वे / दास्यध्वे
दात
दायध्वम्
अदात
अदायध्वम्
दायात
दायेध्वम्
दायास्त
दायिषीढ्वम् / दायिषीध्वम् / दासीध्वम्
अदासिष्ट
अदायिढ्वम् / अदायिध्वम् / अदाध्वम्
अदास्यत
अदायिष्यध्वम् / अदास्यध्वम्
उत्तम  एकवचनम्
दामि
दाये
ददौ
ददे
दातास्मि
दायिताहे / दाताहे
दास्यामि
दायिष्ये / दास्ये
दानि
दायै
अदाम्
अदाये
दायाम्
दायेय
दायासम्
दायिषीय / दासीय
अदासिषम्
अदायिषि / अदासि
अदास्यम्
अदायिष्ये / अदास्ये
उत्तम  द्विवचनम्
दावः
दायावहे
ददिव
ददिवहे
दातास्वः
दायितास्वहे / दातास्वहे
दास्यावः
दायिष्यावहे / दास्यावहे
दाव
दायावहै
अदाव
अदायावहि
दायाव
दायेवहि
दायास्व
दायिषीवहि / दासीवहि
अदासिष्व
अदायिष्वहि / अदास्वहि
अदास्याव
अदायिष्यावहि / अदास्यावहि
उत्तम  बहुवचनम्
दामः
दायामहे
ददिम
ददिमहे
दातास्मः
दायितास्महे / दातास्महे
दास्यामः
दायिष्यामहे / दास्यामहे
दाम
दायामहै
अदाम
अदायामहि
दायाम
दायेमहि
दायास्म
दायिषीमहि / दासीमहि
अदासिष्म
अदायिष्महि / अदास्महि
अदास्याम
अदायिष्यामहि / अदास्यामहि
प्रथम पुरुषः  एकवचनम्
दायिष्यते / दास्यते
दातात् / दाताद् / दातु
अदात् / अदाद्
दायिषीष्ट / दासीष्ट
अदासीत् / अदासीद्
अदास्यत् / अदास्यद्
अदायिष्यत / अदास्यत
प्रथमा  द्विवचनम्
दायितारौ / दातारौ
दायिष्येते / दास्येते
दायिषीयास्ताम् / दासीयास्ताम्
अदायिषाताम् / अदासाताम्
अदायिष्येताम् / अदास्येताम्
प्रथमा  बहुवचनम्
दायितारः / दातारः
दायिष्यन्ते / दास्यन्ते
दायिषीरन् / दासीरन्
अदायिषत / अदासत
अदायिष्यन्त / अदास्यन्त
मध्यम पुरुषः  एकवचनम्
दायितासे / दातासे
दायिष्यसे / दास्यसे
दातात् / दाताद् / दाहि
दायिषीष्ठाः / दासीष्ठाः
अदायिष्ठाः / अदास्थाः
अदायिष्यथाः / अदास्यथाः
मध्यम पुरुषः  द्विवचनम्
दायितासाथे / दातासाथे
दायिष्येथे / दास्येथे
दायिषीयास्थाम् / दासीयास्थाम्
अदायिषाथाम् / अदासाथाम्
अदायिष्येथाम् / अदास्येथाम्
मध्यम पुरुषः  बहुवचनम्
दायिताध्वे / दाताध्वे
दायिष्यध्वे / दास्यध्वे
दायिषीढ्वम् / दायिषीध्वम् / दासीध्वम्
अदायिढ्वम् / अदायिध्वम् / अदाध्वम्
अदायिष्यध्वम् / अदास्यध्वम्
उत्तम पुरुषः  एकवचनम्
दायिताहे / दाताहे
दायिष्ये / दास्ये
अदायिषि / अदासि
अदायिष्ये / अदास्ये
उत्तम पुरुषः  द्विवचनम्
दायितास्वहे / दातास्वहे
दायिष्यावहे / दास्यावहे
दायिषीवहि / दासीवहि
अदायिष्वहि / अदास्वहि
अदायिष्यावहि / अदास्यावहि
उत्तम पुरुषः  बहुवचनम्
दायितास्महे / दातास्महे
दायिष्यामहे / दास्यामहे
दायिषीमहि / दासीमहि
अदायिष्महि / अदास्महि
अदायिष्यामहि / अदास्यामहि