दा - डुदाञ् - दाने जुहोत्यादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
ददाति
दत्ते
दीयते
ददौ
ददे
ददे
दाता
दाता
दायिता / दाता
दास्यति
दास्यते
दायिष्यते / दास्यते
दत्तात् / दत्ताद् / ददातु
दत्ताम्
दीयताम्
अददात् / अददाद्
अदत्त
अदीयत
दद्यात् / दद्याद्
ददीत
दीयेत
देयात् / देयाद्
दासीष्ट
दायिषीष्ट / दासीष्ट
अदात् / अदाद्
अदित
अदायि
अदास्यत् / अदास्यद्
अदास्यत
अदायिष्यत / अदास्यत
प्रथम  द्विवचनम्
दत्तः
ददाते
दीयेते
ददतुः
ददाते
ददाते
दातारौ
दातारौ
दायितारौ / दातारौ
दास्यतः
दास्येते
दायिष्येते / दास्येते
दत्ताम्
ददाताम्
दीयेताम्
अदत्ताम्
अददाताम्
अदीयेताम्
दद्याताम्
ददीयाताम्
दीयेयाताम्
देयास्ताम्
दासीयास्ताम्
दायिषीयास्ताम् / दासीयास्ताम्
अदाताम्
अदिषाताम्
अदायिषाताम् / अदिषाताम्
अदास्यताम्
अदास्येताम्
अदायिष्येताम् / अदास्येताम्
प्रथम  बहुवचनम्
ददति
ददते
दीयन्ते
ददुः
ददिरे
ददिरे
दातारः
दातारः
दायितारः / दातारः
दास्यन्ति
दास्यन्ते
दायिष्यन्ते / दास्यन्ते
ददतु
ददताम्
दीयन्ताम्
अददुः
अददत
अदीयन्त
दद्युः
ददीरन्
दीयेरन्
देयासुः
दासीरन्
दायिषीरन् / दासीरन्
अदुः
अदिषत
अदायिषत / अदिषत
अदास्यन्
अदास्यन्त
अदायिष्यन्त / अदास्यन्त
मध्यम  एकवचनम्
ददासि
दत्से
दीयसे
ददिथ / ददाथ
ददिषे
ददिषे
दातासि
दातासे
दायितासे / दातासे
दास्यसि
दास्यसे
दायिष्यसे / दास्यसे
दत्तात् / दत्ताद् / देहि
दत्स्व
दीयस्व
अददाः
अदत्थाः
अदीयथाः
दद्याः
ददीथाः
दीयेथाः
देयाः
दासीष्ठाः
दायिषीष्ठाः / दासीष्ठाः
अदाः
अदिथाः
अदायिष्ठाः / अदिथाः
अदास्यः
अदास्यथाः
अदायिष्यथाः / अदास्यथाः
मध्यम  द्विवचनम्
दत्थः
ददाथे
दीयेथे
ददथुः
ददाथे
ददाथे
दातास्थः
दातासाथे
दायितासाथे / दातासाथे
दास्यथः
दास्येथे
दायिष्येथे / दास्येथे
दत्तम्
ददाथाम्
दीयेथाम्
अदत्तम्
अददाथाम्
अदीयेथाम्
दद्यातम्
ददीयाथाम्
दीयेयाथाम्
देयास्तम्
दासीयास्थाम्
दायिषीयास्थाम् / दासीयास्थाम्
अदातम्
अदिषाथाम्
अदायिषाथाम् / अदिषाथाम्
अदास्यतम्
अदास्येथाम्
अदायिष्येथाम् / अदास्येथाम्
मध्यम  बहुवचनम्
दत्थ
दद्ध्वे
दीयध्वे
दद
ददिध्वे
ददिध्वे
दातास्थ
दाताध्वे
दायिताध्वे / दाताध्वे
दास्यथ
दास्यध्वे
दायिष्यध्वे / दास्यध्वे
दत्त
दद्ध्वम्
दीयध्वम्
अदत्त
अदद्ध्वम्
अदीयध्वम्
दद्यात
ददीध्वम्
दीयेध्वम्
देयास्त
दासीध्वम्
दायिषीढ्वम् / दायिषीध्वम् / दासीध्वम्
अदात
अदिढ्वम्
अदायिढ्वम् / अदायिध्वम् / अदिढ्वम्
अदास्यत
अदास्यध्वम्
अदायिष्यध्वम् / अदास्यध्वम्
उत्तम  एकवचनम्
ददामि
ददे
दीये
ददौ
ददे
ददे
दातास्मि
दाताहे
दायिताहे / दाताहे
दास्यामि
दास्ये
दायिष्ये / दास्ये
ददानि
ददै
दीयै
अददाम्
अददि
अदीये
दद्याम्
ददीय
दीयेय
देयासम्
दासीय
दायिषीय / दासीय
अदाम्
अदिषि
अदायिषि / अदिषि
अदास्यम्
अदास्ये
अदायिष्ये / अदास्ये
उत्तम  द्विवचनम्
दद्वः
दद्वहे
दीयावहे
ददिव
ददिवहे
ददिवहे
दातास्वः
दातास्वहे
दायितास्वहे / दातास्वहे
दास्यावः
दास्यावहे
दायिष्यावहे / दास्यावहे
ददाव
ददावहै
दीयावहै
अदद्व
अदद्वहि
अदीयावहि
दद्याव
ददीवहि
दीयेवहि
देयास्व
दासीवहि
दायिषीवहि / दासीवहि
अदाव
अदिष्वहि
अदायिष्वहि / अदिष्वहि
अदास्याव
अदास्यावहि
अदायिष्यावहि / अदास्यावहि
उत्तम  बहुवचनम्
दद्मः
दद्महे
दीयामहे
ददिम
ददिमहे
ददिमहे
दातास्मः
दातास्महे
दायितास्महे / दातास्महे
दास्यामः
दास्यामहे
दायिष्यामहे / दास्यामहे
ददाम
ददामहै
दीयामहै
अदद्म
अदद्महि
अदीयामहि
दद्याम
ददीमहि
दीयेमहि
देयास्म
दासीमहि
दायिषीमहि / दासीमहि
अदाम
अदिष्महि
अदायिष्महि / अदिष्महि
अदास्याम
अदास्यामहि
अदायिष्यामहि / अदास्यामहि
 
प्रथम पुरुषः  एकवचनम्
दायिष्यते / दास्यते
दत्तात् / दत्ताद् / ददातु
अददात् / अददाद्
दद्यात् / दद्याद्
दायिषीष्ट / दासीष्ट
अदास्यत् / अदास्यद्
अदायिष्यत / अदास्यत
प्रथमा  द्विवचनम्
दायितारौ / दातारौ
दायिष्येते / दास्येते
दायिषीयास्ताम् / दासीयास्ताम्
अदायिषाताम् / अदिषाताम्
अदायिष्येताम् / अदास्येताम्
प्रथमा  बहुवचनम्
दायितारः / दातारः
दायिष्यन्ते / दास्यन्ते
दायिषीरन् / दासीरन्
अदायिषत / अदिषत
अदायिष्यन्त / अदास्यन्त
मध्यम पुरुषः  एकवचनम्
दायितासे / दातासे
दायिष्यसे / दास्यसे
दत्तात् / दत्ताद् / देहि
दायिषीष्ठाः / दासीष्ठाः
अदायिष्ठाः / अदिथाः
अदायिष्यथाः / अदास्यथाः
मध्यम पुरुषः  द्विवचनम्
दायितासाथे / दातासाथे
दायिष्येथे / दास्येथे
दायिषीयास्थाम् / दासीयास्थाम्
अदायिषाथाम् / अदिषाथाम्
अदायिष्येथाम् / अदास्येथाम्
मध्यम पुरुषः  बहुवचनम्
दायिताध्वे / दाताध्वे
दायिष्यध्वे / दास्यध्वे
दायिषीढ्वम् / दायिषीध्वम् / दासीध्वम्
अदायिढ्वम् / अदायिध्वम् / अदिढ्वम्
अदायिष्यध्वम् / अदास्यध्वम्
उत्तम पुरुषः  एकवचनम्
दायिताहे / दाताहे
दायिष्ये / दास्ये
अदायिषि / अदिषि
अदायिष्ये / अदास्ये
उत्तम पुरुषः  द्विवचनम्
दायितास्वहे / दातास्वहे
दायिष्यावहे / दास्यावहे
दायिषीवहि / दासीवहि
अदायिष्वहि / अदिष्वहि
अदायिष्यावहि / अदास्यावहि
उत्तम पुरुषः  बहुवचनम्
दायितास्महे / दातास्महे
दायिष्यामहे / दास्यामहे
दायिषीमहि / दासीमहि
अदायिष्महि / अदिष्महि
अदायिष्यामहि / अदास्यामहि