दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
दलयति / दालयति / दलति
चलति
प्रथम पुरुषः  द्विवचनम्
दलयतः / दालयतः / दलतः
चलतः
प्रथम पुरुषः  बहुवचनम्
दलयन्ति / दालयन्ति / दलन्ति
चलन्ति
मध्यम पुरुषः  एकवचनम्
दलयसि / दालयसि / दलसि
चलसि
मध्यम पुरुषः  द्विवचनम्
दलयथः / दालयथः / दलथः
चलथः
मध्यम पुरुषः  बहुवचनम्
दलयथ / दालयथ / दलथ
चलथ
उत्तम पुरुषः  एकवचनम्
दलयामि / दालयामि / दलामि
चलामि
उत्तम पुरुषः  द्विवचनम्
दलयावः / दालयावः / दलावः
चलावः
उत्तम पुरुषः  बहुवचनम्
दलयामः / दालयामः / दलामः
चलामः
प्रथम पुरुषः  एकवचनम्
दलयति / दालयति / दलति
प्रथम पुरुषः  द्विवचनम्
दलयतः / दालयतः / दलतः
प्रथम पुरुषः  बहुवचनम्
दलयन्ति / दालयन्ति / दलन्ति
मध्यम पुरुषः  एकवचनम्
दलयसि / दालयसि / दलसि
मध्यम पुरुषः  द्विवचनम्
दलयथः / दालयथः / दलथः
मध्यम पुरुषः  बहुवचनम्
दलयथ / दालयथ / दलथ
उत्तम पुरुषः  एकवचनम्
दलयामि / दालयामि / दलामि
उत्तम पुरुषः  द्विवचनम्
दलयावः / दालयावः / दलावः
उत्तम पुरुषः  बहुवचनम्
दलयामः / दालयामः / दलामः