दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
दलयते / दालयते / दलते
प्रथम पुरुषः  द्विवचनम्
दलयेते / दालयेते / दलेते
प्रथम पुरुषः  बहुवचनम्
दलयन्ते / दालयन्ते / दलन्ते
मध्यम पुरुषः  एकवचनम्
दलयसे / दालयसे / दलसे
मध्यम पुरुषः  द्विवचनम्
दलयेथे / दालयेथे / दलेथे
मध्यम पुरुषः  बहुवचनम्
दलयध्वे / दालयध्वे / दलध्वे
उत्तम पुरुषः  एकवचनम्
दलये / दालये / दले
उत्तम पुरुषः  द्विवचनम्
दलयावहे / दालयावहे / दलावहे
उत्तम पुरुषः  बहुवचनम्
दलयामहे / दालयामहे / दलामहे
प्रथम पुरुषः  एकवचनम्
दलयते / दालयते / दलते
प्रथम पुरुषः  द्विवचनम्
दलयेते / दालयेते / दलेते
प्रथम पुरुषः  बहुवचनम्
दलयन्ते / दालयन्ते / दलन्ते
मध्यम पुरुषः  एकवचनम्
दलयसे / दालयसे / दलसे
मध्यम पुरुषः  द्विवचनम्
दलयेथे / दालयेथे / दलेथे
मध्यम पुरुषः  बहुवचनम्
दलयध्वे / दालयध्वे / दलध्वे
उत्तम पुरुषः  एकवचनम्
दलये / दालये / दले
उत्तम पुरुषः  द्विवचनम्
दलयावहे / दालयावहे / दलावहे
उत्तम पुरुषः  बहुवचनम्
दलयामहे / दालयामहे / दलामहे