दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अदलयत् / अदलयद् / अदालयत् / अदालयद् / अदलत् / अदलद्
अचलत् / अचलद्
प्रथम पुरुषः  द्विवचनम्
अदलयताम् / अदालयताम् / अदलताम्
अचलताम्
प्रथम पुरुषः  बहुवचनम्
अदलयन् / अदालयन् / अदलन्
अचलन्
मध्यम पुरुषः  एकवचनम्
अदलयः / अदालयः / अदलः
अचलः
मध्यम पुरुषः  द्विवचनम्
अदलयतम् / अदालयतम् / अदलतम्
अचलतम्
मध्यम पुरुषः  बहुवचनम्
अदलयत / अदालयत / अदलत
अचलत
उत्तम पुरुषः  एकवचनम्
अदलयम् / अदालयम् / अदलम्
अचलम्
उत्तम पुरुषः  द्विवचनम्
अदलयाव / अदालयाव / अदलाव
अचलाव
उत्तम पुरुषः  बहुवचनम्
अदलयाम / अदालयाम / अदलाम
अचलाम
प्रथम पुरुषः  एकवचनम्
अदलयत् / अदलयद् / अदालयत् / अदालयद् / अदलत् / अदलद्
अचलत् / अचलद्
प्रथम पुरुषः  द्विवचनम्
अदलयताम् / अदालयताम् / अदलताम्
अचलताम्
प्रथम पुरुषः  बहुवचनम्
अदलयन् / अदालयन् / अदलन्
मध्यम पुरुषः  एकवचनम्
अदलयः / अदालयः / अदलः
मध्यम पुरुषः  द्विवचनम्
अदलयतम् / अदालयतम् / अदलतम्
मध्यम पुरुषः  बहुवचनम्
अदलयत / अदालयत / अदलत
उत्तम पुरुषः  एकवचनम्
अदलयम् / अदालयम् / अदलम्
उत्तम पुरुषः  द्विवचनम्
अदलयाव / अदालयाव / अदलाव
उत्तम पुरुषः  बहुवचनम्
अदलयाम / अदालयाम / अदलाम