दल् - दलँ विदारणे मित् इति भोजः १९२९ चुरादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः आत्मने पदम्


 
प्रथम पुरुषः  एकवचनम्
अदलयत / अदालयत / अदलत
प्रथम पुरुषः  द्विवचनम्
अदलयेताम् / अदालयेताम् / अदलेताम्
प्रथम पुरुषः  बहुवचनम्
अदलयन्त / अदालयन्त / अदलन्त
मध्यम पुरुषः  एकवचनम्
अदलयथाः / अदालयथाः / अदलथाः
मध्यम पुरुषः  द्विवचनम्
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
मध्यम पुरुषः  बहुवचनम्
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
उत्तम पुरुषः  एकवचनम्
अदलये / अदालये / अदले
उत्तम पुरुषः  द्विवचनम्
अदलयावहि / अदालयावहि / अदलावहि
उत्तम पुरुषः  बहुवचनम्
अदलयामहि / अदालयामहि / अदलामहि
प्रथम पुरुषः  एकवचनम्
अदलयत / अदालयत / अदलत
प्रथम पुरुषः  द्विवचनम्
अदलयेताम् / अदालयेताम् / अदलेताम्
प्रथम पुरुषः  बहुवचनम्
अदलयन्त / अदालयन्त / अदलन्त
मध्यम पुरुषः  एकवचनम्
अदलयथाः / अदालयथाः / अदलथाः
मध्यम पुरुषः  द्विवचनम्
अदलयेथाम् / अदालयेथाम् / अदलेथाम्
मध्यम पुरुषः  बहुवचनम्
अदलयध्वम् / अदालयध्वम् / अदलध्वम्
उत्तम पुरुषः  एकवचनम्
अदलये / अदालये / अदले
उत्तम पुरुषः  द्विवचनम्
अदलयावहि / अदालयावहि / अदलावहि
उत्तम पुरुषः  बहुवचनम्
अदलयामहि / अदालयामहि / अदलामहि