दरिद्रा - दरिद्रा - दुर्गतौ अदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
दरिद्राति
दरिद्र्यते
दरिद्राञ्चकार / दरिद्रांचकार / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्रौ
दरिद्राञ्चक्रे / दरिद्रांचक्रे / दरिद्राम्बभूवे / दरिद्रांबभूवे / दरिद्रामाहे / ददरिद्रे
दरिद्रिता
दरिद्रिता
दरिद्रिष्यति
दरिद्रिष्यते
दरिद्रितात् / दरिद्रिताद् / दरिद्रातु
दरिद्र्यताम्
अदरिद्रात् / अदरिद्राद्
अदरिद्र्यत
दरिद्रियात् / दरिद्रियाद्
दरिद्र्येत
दरिद्र्यात् / दरिद्र्याद्
दरिद्रिषीष्ट
अदरिद्रीत् / अदरिद्रीद् / अदरिद्रासीत् / अदरिद्रासीद्
अदरिद्रि / अदरिद्रायि
अदरिद्रिष्यत् / अदरिद्रिष्यद्
अदरिद्रिष्यत
प्रथम  द्विवचनम्
दरिद्रितः
दरिद्र्येते
दरिद्राञ्चक्रतुः / दरिद्रांचक्रतुः / दरिद्राम्बभूवतुः / दरिद्रांबभूवतुः / दरिद्रामासतुः / ददरिद्रतुः
दरिद्राञ्चक्राते / दरिद्रांचक्राते / दरिद्राम्बभूवाते / दरिद्रांबभूवाते / दरिद्रामासाते / ददरिद्राते
दरिद्रितारौ
दरिद्रितारौ
दरिद्रिष्यतः
दरिद्रिष्येते
दरिद्रिताम्
दरिद्र्येताम्
अदरिद्रिताम्
अदरिद्र्येताम्
दरिद्रियाताम्
दरिद्र्येयाताम्
दरिद्र्यास्ताम्
दरिद्रिषीयास्ताम्
अदरिद्रिष्टाम् / अदरिद्रासिष्टाम्
अदरिद्रिषाताम् / अदरिद्रायिषाताम्
अदरिद्रिष्यताम्
अदरिद्रिष्येताम्
प्रथम  बहुवचनम्
दरिद्रति
दरिद्र्यन्ते
दरिद्राञ्चक्रुः / दरिद्रांचक्रुः / दरिद्राम्बभूवुः / दरिद्रांबभूवुः / दरिद्रामासुः / ददरिद्रुः
दरिद्राञ्चक्रिरे / दरिद्रांचक्रिरे / दरिद्राम्बभूविरे / दरिद्रांबभूविरे / दरिद्रामासिरे / ददरिद्रिरे
दरिद्रितारः
दरिद्रितारः
दरिद्रिष्यन्ति
दरिद्रिष्यन्ते
दरिद्रतु
दरिद्र्यन्ताम्
अदरिद्रुः
अदरिद्र्यन्त
दरिद्रियुः
दरिद्र्येरन्
दरिद्र्यासुः
दरिद्रिषीरन्
अदरिद्रिषुः / अदरिद्रासिषुः
अदरिद्रिषत / अदरिद्रायिषत
अदरिद्रिष्यन्
अदरिद्रिष्यन्त
मध्यम  एकवचनम्
दरिद्रासि
दरिद्र्यसे
दरिद्राञ्चकर्थ / दरिद्रांचकर्थ / दरिद्राम्बभूविथ / दरिद्रांबभूविथ / दरिद्रामासिथ / ददरिद्रिथ
दरिद्राञ्चकृषे / दरिद्रांचकृषे / दरिद्राम्बभूविषे / दरिद्रांबभूविषे / दरिद्रामासिषे / ददरिद्रिषे
दरिद्रितासि
दरिद्रितासे
दरिद्रिष्यसि
दरिद्रिष्यसे
दरिद्रितात् / दरिद्रिताद् / दरिद्रिहि
दरिद्र्यस्व
अदरिद्राः
अदरिद्र्यथाः
दरिद्रियाः
दरिद्र्येथाः
दरिद्र्याः
दरिद्रिषीष्ठाः
अदरिद्रीः / अदरिद्रासीः
अदरिद्रिष्ठाः / अदरिद्रायिष्ठाः
अदरिद्रिष्यः
अदरिद्रिष्यथाः
मध्यम  द्विवचनम्
दरिद्रिथः
दरिद्र्येथे
दरिद्राञ्चक्रथुः / दरिद्रांचक्रथुः / दरिद्राम्बभूवथुः / दरिद्रांबभूवथुः / दरिद्रामासथुः / ददरिद्रथुः
दरिद्राञ्चक्राथे / दरिद्रांचक्राथे / दरिद्राम्बभूवाथे / दरिद्रांबभूवाथे / दरिद्रामासाथे / ददरिद्राथे
दरिद्रितास्थः
दरिद्रितासाथे
दरिद्रिष्यथः
दरिद्रिष्येथे
दरिद्रितम्
दरिद्र्येथाम्
अदरिद्रितम्
अदरिद्र्येथाम्
दरिद्रियातम्
दरिद्र्येयाथाम्
दरिद्र्यास्तम्
दरिद्रिषीयास्थाम्
अदरिद्रिष्टम् / अदरिद्रासिष्टम्
अदरिद्रिषाथाम् / अदरिद्रायिषाथाम्
अदरिद्रिष्यतम्
अदरिद्रिष्येथाम्
मध्यम  बहुवचनम्
दरिद्रिथ
दरिद्र्यध्वे
दरिद्राञ्चक्र / दरिद्रांचक्र / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्र
दरिद्राञ्चकृढ्वे / दरिद्रांचकृढ्वे / दरिद्राम्बभूविध्वे / दरिद्रांबभूविध्वे / दरिद्राम्बभूविढ्वे / दरिद्रांबभूविढ्वे / दरिद्रामासिध्वे / ददरिद्रिढ्वे / ददरिद्रिध्वे
दरिद्रितास्थ
दरिद्रिताध्वे
दरिद्रिष्यथ
दरिद्रिष्यध्वे
दरिद्रित
दरिद्र्यध्वम्
अदरिद्रित
अदरिद्र्यध्वम्
दरिद्रियात
दरिद्र्येध्वम्
दरिद्र्यास्त
दरिद्रिषीढ्वम् / दरिद्रिषीध्वम्
अदरिद्रिष्ट / अदरिद्रासिष्ट
अदरिद्रिढ्वम् / अदरिद्रिध्वम् / अदरिद्रायिढ्वम् / अदरिद्रायिध्वम्
अदरिद्रिष्यत
अदरिद्रिष्यध्वम्
उत्तम  एकवचनम्
दरिद्रामि
दरिद्र्ये
दरिद्राञ्चकर / दरिद्रांचकर / दरिद्राञ्चकार / दरिद्रांचकार / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्रौ
दरिद्राञ्चक्रे / दरिद्रांचक्रे / दरिद्राम्बभूवे / दरिद्रांबभूवे / दरिद्रामाहे / ददरिद्रे
दरिद्रितास्मि
दरिद्रिताहे
दरिद्रिष्यामि
दरिद्रिष्ये
दरिद्राणि
दरिद्र्यै
अदरिद्राम्
अदरिद्र्ये
दरिद्रियाम्
दरिद्र्येय
दरिद्र्यासम्
दरिद्रिषीय
अदरिद्रिषम् / अदरिद्रासिषम्
अदरिद्रिषि / अदरिद्रायिषि
अदरिद्रिष्यम्
अदरिद्रिष्ये
उत्तम  द्विवचनम्
दरिद्रिवः
दरिद्र्यावहे
दरिद्राञ्चकृव / दरिद्रांचकृव / दरिद्राम्बभूविव / दरिद्रांबभूविव / दरिद्रामासिव / ददरिद्रिव
दरिद्राञ्चकृवहे / दरिद्रांचकृवहे / दरिद्राम्बभूविवहे / दरिद्रांबभूविवहे / दरिद्रामासिवहे / ददरिद्रिवहे
दरिद्रितास्वः
दरिद्रितास्वहे
दरिद्रिष्यावः
दरिद्रिष्यावहे
दरिद्राव
दरिद्र्यावहै
अदरिद्रिव
अदरिद्र्यावहि
दरिद्रियाव
दरिद्र्येवहि
दरिद्र्यास्व
दरिद्रिषीवहि
अदरिद्रिष्व / अदरिद्रासिष्व
अदरिद्रिष्वहि / अदरिद्रायिष्वहि
अदरिद्रिष्याव
अदरिद्रिष्यावहि
उत्तम  बहुवचनम्
दरिद्रिमः
दरिद्र्यामहे
दरिद्राञ्चकृम / दरिद्रांचकृम / दरिद्राम्बभूविम / दरिद्रांबभूविम / दरिद्रामासिम / ददरिद्रिम
दरिद्राञ्चकृमहे / दरिद्रांचकृमहे / दरिद्राम्बभूविमहे / दरिद्रांबभूविमहे / दरिद्रामासिमहे / ददरिद्रिमहे
दरिद्रितास्मः
दरिद्रितास्महे
दरिद्रिष्यामः
दरिद्रिष्यामहे
दरिद्राम
दरिद्र्यामहै
अदरिद्रिम
अदरिद्र्यामहि
दरिद्रियाम
दरिद्र्येमहि
दरिद्र्यास्म
दरिद्रिषीमहि
अदरिद्रिष्म / अदरिद्रासिष्म
अदरिद्रिष्महि / अदरिद्रायिष्महि
अदरिद्रिष्याम
अदरिद्रिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
दरिद्राञ्चकार / दरिद्रांचकार / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्रौ
दरिद्राञ्चक्रे / दरिद्रांचक्रे / दरिद्राम्बभूवे / दरिद्रांबभूवे / दरिद्रामाहे / ददरिद्रे
दरिद्रितात् / दरिद्रिताद् / दरिद्रातु
अदरिद्रात् / अदरिद्राद्
दरिद्रियात् / दरिद्रियाद्
दरिद्र्यात् / दरिद्र्याद्
अदरिद्रीत् / अदरिद्रीद् / अदरिद्रासीत् / अदरिद्रासीद्
अदरिद्रि / अदरिद्रायि
अदरिद्रिष्यत् / अदरिद्रिष्यद्
प्रथमा  द्विवचनम्
दरिद्राञ्चक्रतुः / दरिद्रांचक्रतुः / दरिद्राम्बभूवतुः / दरिद्रांबभूवतुः / दरिद्रामासतुः / ददरिद्रतुः
दरिद्राञ्चक्राते / दरिद्रांचक्राते / दरिद्राम्बभूवाते / दरिद्रांबभूवाते / दरिद्रामासाते / ददरिद्राते
अदरिद्रिष्टाम् / अदरिद्रासिष्टाम्
अदरिद्रिषाताम् / अदरिद्रायिषाताम्
अदरिद्रिष्यताम्
अदरिद्रिष्येताम्
प्रथमा  बहुवचनम्
दरिद्राञ्चक्रुः / दरिद्रांचक्रुः / दरिद्राम्बभूवुः / दरिद्रांबभूवुः / दरिद्रामासुः / ददरिद्रुः
दरिद्राञ्चक्रिरे / दरिद्रांचक्रिरे / दरिद्राम्बभूविरे / दरिद्रांबभूविरे / दरिद्रामासिरे / ददरिद्रिरे
अदरिद्रिषुः / अदरिद्रासिषुः
अदरिद्रिषत / अदरिद्रायिषत
मध्यम पुरुषः  एकवचनम्
दरिद्राञ्चकर्थ / दरिद्रांचकर्थ / दरिद्राम्बभूविथ / दरिद्रांबभूविथ / दरिद्रामासिथ / ददरिद्रिथ
दरिद्राञ्चकृषे / दरिद्रांचकृषे / दरिद्राम्बभूविषे / दरिद्रांबभूविषे / दरिद्रामासिषे / ददरिद्रिषे
दरिद्रितात् / दरिद्रिताद् / दरिद्रिहि
अदरिद्रीः / अदरिद्रासीः
अदरिद्रिष्ठाः / अदरिद्रायिष्ठाः
मध्यम पुरुषः  द्विवचनम्
दरिद्राञ्चक्रथुः / दरिद्रांचक्रथुः / दरिद्राम्बभूवथुः / दरिद्रांबभूवथुः / दरिद्रामासथुः / ददरिद्रथुः
दरिद्राञ्चक्राथे / दरिद्रांचक्राथे / दरिद्राम्बभूवाथे / दरिद्रांबभूवाथे / दरिद्रामासाथे / ददरिद्राथे
अदरिद्रिष्टम् / अदरिद्रासिष्टम्
अदरिद्रिषाथाम् / अदरिद्रायिषाथाम्
अदरिद्रिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
दरिद्राञ्चक्र / दरिद्रांचक्र / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्र
दरिद्राञ्चकृढ्वे / दरिद्रांचकृढ्वे / दरिद्राम्बभूविध्वे / दरिद्रांबभूविध्वे / दरिद्राम्बभूविढ्वे / दरिद्रांबभूविढ्वे / दरिद्रामासिध्वे / ददरिद्रिढ्वे / ददरिद्रिध्वे
दरिद्रिषीढ्वम् / दरिद्रिषीध्वम्
अदरिद्रिष्ट / अदरिद्रासिष्ट
अदरिद्रिढ्वम् / अदरिद्रिध्वम् / अदरिद्रायिढ्वम् / अदरिद्रायिध्वम्
अदरिद्रिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
दरिद्राञ्चकर / दरिद्रांचकर / दरिद्राञ्चकार / दरिद्रांचकार / दरिद्राम्बभूव / दरिद्रांबभूव / दरिद्रामास / ददरिद्रौ
दरिद्राञ्चक्रे / दरिद्रांचक्रे / दरिद्राम्बभूवे / दरिद्रांबभूवे / दरिद्रामाहे / ददरिद्रे
अदरिद्रिषम् / अदरिद्रासिषम्
अदरिद्रिषि / अदरिद्रायिषि
उत्तम पुरुषः  द्विवचनम्
दरिद्राञ्चकृव / दरिद्रांचकृव / दरिद्राम्बभूविव / दरिद्रांबभूविव / दरिद्रामासिव / ददरिद्रिव
दरिद्राञ्चकृवहे / दरिद्रांचकृवहे / दरिद्राम्बभूविवहे / दरिद्रांबभूविवहे / दरिद्रामासिवहे / ददरिद्रिवहे
अदरिद्रिष्व / अदरिद्रासिष्व
अदरिद्रिष्वहि / अदरिद्रायिष्वहि
अदरिद्रिष्यावहि
उत्तम पुरुषः  बहुवचनम्
दरिद्राञ्चकृम / दरिद्रांचकृम / दरिद्राम्बभूविम / दरिद्रांबभूविम / दरिद्रामासिम / ददरिद्रिम
दरिद्राञ्चकृमहे / दरिद्रांचकृमहे / दरिद्राम्बभूविमहे / दरिद्रांबभूविमहे / दरिद्रामासिमहे / ददरिद्रिमहे
अदरिद्रिष्म / अदरिद्रासिष्म
अदरिद्रिष्महि / अदरिद्रायिष्महि
अदरिद्रिष्यामहि