दम्भ् - दम्भुँ - दम्भने दम्भे स्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दभ्नोति
दभ्यते
देभ / ददम्भ
देभे / ददम्भे
दम्भिता
दम्भिता
दम्भिष्यति
दम्भिष्यते
दभ्नुतात् / दभ्नुताद् / दभ्नोतु
दभ्यताम्
अदभ्नोत् / अदभ्नोद्
अदभ्यत
दभ्नुयात् / दभ्नुयाद्
दभ्येत
दभ्यात् / दभ्याद्
दम्भिषीष्ट
अदम्भीत् / अदम्भीद्
अदम्भि
अदम्भिष्यत् / अदम्भिष्यद्
अदम्भिष्यत
प्रथम  द्विवचनम्
दभ्नुतः
दभ्येते
देभतुः / ददम्भतुः
देभाते / ददम्भाते
दम्भितारौ
दम्भितारौ
दम्भिष्यतः
दम्भिष्येते
दभ्नुताम्
दभ्येताम्
अदभ्नुताम्
अदभ्येताम्
दभ्नुयाताम्
दभ्येयाताम्
दभ्यास्ताम्
दम्भिषीयास्ताम्
अदम्भिष्टाम्
अदम्भिषाताम्
अदम्भिष्यताम्
अदम्भिष्येताम्
प्रथम  बहुवचनम्
दभ्नुवन्ति
दभ्यन्ते
देभुः / ददम्भुः
देभिरे / ददम्भिरे
दम्भितारः
दम्भितारः
दम्भिष्यन्ति
दम्भिष्यन्ते
दभ्नुवन्तु
दभ्यन्ताम्
अदभ्नुवन्
अदभ्यन्त
दभ्नुयुः
दभ्येरन्
दभ्यासुः
दम्भिषीरन्
अदम्भिषुः
अदम्भिषत
अदम्भिष्यन्
अदम्भिष्यन्त
मध्यम  एकवचनम्
दभ्नोषि
दभ्यसे
देभिथ / ददम्भिथ
देभिषे / ददम्भिषे
दम्भितासि
दम्भितासे
दम्भिष्यसि
दम्भिष्यसे
दभ्नुतात् / दभ्नुताद् / दभ्नुहि
दभ्यस्व
अदभ्नोः
अदभ्यथाः
दभ्नुयाः
दभ्येथाः
दभ्याः
दम्भिषीष्ठाः
अदम्भीः
अदम्भिष्ठाः
अदम्भिष्यः
अदम्भिष्यथाः
मध्यम  द्विवचनम्
दभ्नुथः
दभ्येथे
देभथुः / ददम्भथुः
देभाथे / ददम्भाथे
दम्भितास्थः
दम्भितासाथे
दम्भिष्यथः
दम्भिष्येथे
दभ्नुतम्
दभ्येथाम्
अदभ्नुतम्
अदभ्येथाम्
दभ्नुयातम्
दभ्येयाथाम्
दभ्यास्तम्
दम्भिषीयास्थाम्
अदम्भिष्टम्
अदम्भिषाथाम्
अदम्भिष्यतम्
अदम्भिष्येथाम्
मध्यम  बहुवचनम्
दभ्नुथ
दभ्यध्वे
देभ / ददम्भ
देभिध्वे / ददम्भिध्वे
दम्भितास्थ
दम्भिताध्वे
दम्भिष्यथ
दम्भिष्यध्वे
दभ्नुत
दभ्यध्वम्
अदभ्नुत
अदभ्यध्वम्
दभ्नुयात
दभ्येध्वम्
दभ्यास्त
दम्भिषीध्वम्
अदम्भिष्ट
अदम्भिढ्वम्
अदम्भिष्यत
अदम्भिष्यध्वम्
उत्तम  एकवचनम्
दभ्नोमि
दभ्ये
देभ / ददम्भ
देभे / ददम्भे
दम्भितास्मि
दम्भिताहे
दम्भिष्यामि
दम्भिष्ये
दभ्नवानि
दभ्यै
अदभ्नवम्
अदभ्ये
दभ्नुयाम्
दभ्येय
दभ्यासम्
दम्भिषीय
अदम्भिषम्
अदम्भिषि
अदम्भिष्यम्
अदम्भिष्ये
उत्तम  द्विवचनम्
दभ्नुवः
दभ्यावहे
देभिव / ददम्भिव
देभिवहे / ददम्भिवहे
दम्भितास्वः
दम्भितास्वहे
दम्भिष्यावः
दम्भिष्यावहे
दभ्नवाव
दभ्यावहै
अदभ्नुव
अदभ्यावहि
दभ्नुयाव
दभ्येवहि
दभ्यास्व
दम्भिषीवहि
अदम्भिष्व
अदम्भिष्वहि
अदम्भिष्याव
अदम्भिष्यावहि
उत्तम  बहुवचनम्
दभ्नुमः
दभ्यामहे
देभिम / ददम्भिम
देभिमहे / ददम्भिमहे
दम्भितास्मः
दम्भितास्महे
दम्भिष्यामः
दम्भिष्यामहे
दभ्नवाम
दभ्यामहै
अदभ्नुम
अदभ्यामहि
दभ्नुयाम
दभ्येमहि
दभ्यास्म
दम्भिषीमहि
अदम्भिष्म
अदम्भिष्महि
अदम्भिष्याम
अदम्भिष्यामहि
प्रथम पुरुषः  एकवचनम्
दभ्नुतात् / दभ्नुताद् / दभ्नोतु
अदभ्नोत् / अदभ्नोद्
दभ्नुयात् / दभ्नुयाद्
अदम्भीत् / अदम्भीद्
अदम्भिष्यत् / अदम्भिष्यद्
प्रथमा  द्विवचनम्
देभतुः / ददम्भतुः
देभाते / ददम्भाते
अदम्भिष्येताम्
प्रथमा  बहुवचनम्
देभिरे / ददम्भिरे
मध्यम पुरुषः  एकवचनम्
देभिषे / ददम्भिषे
दभ्नुतात् / दभ्नुताद् / दभ्नुहि
मध्यम पुरुषः  द्विवचनम्
देभथुः / ददम्भथुः
देभाथे / ददम्भाथे
अदम्भिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
देभिध्वे / ददम्भिध्वे
अदम्भिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
देभिवहे / ददम्भिवहे
उत्तम पुरुषः  बहुवचनम्
देभिमहे / ददम्भिमहे