दङ्घ् - दघिँ - पालने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दङ्घति
दङ्घ्यते
ददङ्घ
ददङ्घे
दङ्घिता
दङ्घिता
दङ्घिष्यति
दङ्घिष्यते
दङ्घतात् / दङ्घताद् / दङ्घतु
दङ्घ्यताम्
अदङ्घत् / अदङ्घद्
अदङ्घ्यत
दङ्घेत् / दङ्घेद्
दङ्घ्येत
दङ्घ्यात् / दङ्घ्याद्
दङ्घिषीष्ट
अदङ्घीत् / अदङ्घीद्
अदङ्घि
अदङ्घिष्यत् / अदङ्घिष्यद्
अदङ्घिष्यत
प्रथम  द्विवचनम्
दङ्घतः
दङ्घ्येते
ददङ्घतुः
ददङ्घाते
दङ्घितारौ
दङ्घितारौ
दङ्घिष्यतः
दङ्घिष्येते
दङ्घताम्
दङ्घ्येताम्
अदङ्घताम्
अदङ्घ्येताम्
दङ्घेताम्
दङ्घ्येयाताम्
दङ्घ्यास्ताम्
दङ्घिषीयास्ताम्
अदङ्घिष्टाम्
अदङ्घिषाताम्
अदङ्घिष्यताम्
अदङ्घिष्येताम्
प्रथम  बहुवचनम्
दङ्घन्ति
दङ्घ्यन्ते
ददङ्घुः
ददङ्घिरे
दङ्घितारः
दङ्घितारः
दङ्घिष्यन्ति
दङ्घिष्यन्ते
दङ्घन्तु
दङ्घ्यन्ताम्
अदङ्घन्
अदङ्घ्यन्त
दङ्घेयुः
दङ्घ्येरन्
दङ्घ्यासुः
दङ्घिषीरन्
अदङ्घिषुः
अदङ्घिषत
अदङ्घिष्यन्
अदङ्घिष्यन्त
मध्यम  एकवचनम्
दङ्घसि
दङ्घ्यसे
ददङ्घिथ
ददङ्घिषे
दङ्घितासि
दङ्घितासे
दङ्घिष्यसि
दङ्घिष्यसे
दङ्घतात् / दङ्घताद् / दङ्घ
दङ्घ्यस्व
अदङ्घः
अदङ्घ्यथाः
दङ्घेः
दङ्घ्येथाः
दङ्घ्याः
दङ्घिषीष्ठाः
अदङ्घीः
अदङ्घिष्ठाः
अदङ्घिष्यः
अदङ्घिष्यथाः
मध्यम  द्विवचनम्
दङ्घथः
दङ्घ्येथे
ददङ्घथुः
ददङ्घाथे
दङ्घितास्थः
दङ्घितासाथे
दङ्घिष्यथः
दङ्घिष्येथे
दङ्घतम्
दङ्घ्येथाम्
अदङ्घतम्
अदङ्घ्येथाम्
दङ्घेतम्
दङ्घ्येयाथाम्
दङ्घ्यास्तम्
दङ्घिषीयास्थाम्
अदङ्घिष्टम्
अदङ्घिषाथाम्
अदङ्घिष्यतम्
अदङ्घिष्येथाम्
मध्यम  बहुवचनम्
दङ्घथ
दङ्घ्यध्वे
ददङ्घ
ददङ्घिध्वे
दङ्घितास्थ
दङ्घिताध्वे
दङ्घिष्यथ
दङ्घिष्यध्वे
दङ्घत
दङ्घ्यध्वम्
अदङ्घत
अदङ्घ्यध्वम्
दङ्घेत
दङ्घ्येध्वम्
दङ्घ्यास्त
दङ्घिषीध्वम्
अदङ्घिष्ट
अदङ्घिढ्वम्
अदङ्घिष्यत
अदङ्घिष्यध्वम्
उत्तम  एकवचनम्
दङ्घामि
दङ्घ्ये
ददङ्घ
ददङ्घे
दङ्घितास्मि
दङ्घिताहे
दङ्घिष्यामि
दङ्घिष्ये
दङ्घानि
दङ्घ्यै
अदङ्घम्
अदङ्घ्ये
दङ्घेयम्
दङ्घ्येय
दङ्घ्यासम्
दङ्घिषीय
अदङ्घिषम्
अदङ्घिषि
अदङ्घिष्यम्
अदङ्घिष्ये
उत्तम  द्विवचनम्
दङ्घावः
दङ्घ्यावहे
ददङ्घिव
ददङ्घिवहे
दङ्घितास्वः
दङ्घितास्वहे
दङ्घिष्यावः
दङ्घिष्यावहे
दङ्घाव
दङ्घ्यावहै
अदङ्घाव
अदङ्घ्यावहि
दङ्घेव
दङ्घ्येवहि
दङ्घ्यास्व
दङ्घिषीवहि
अदङ्घिष्व
अदङ्घिष्वहि
अदङ्घिष्याव
अदङ्घिष्यावहि
उत्तम  बहुवचनम्
दङ्घामः
दङ्घ्यामहे
ददङ्घिम
ददङ्घिमहे
दङ्घितास्मः
दङ्घितास्महे
दङ्घिष्यामः
दङ्घिष्यामहे
दङ्घाम
दङ्घ्यामहै
अदङ्घाम
अदङ्घ्यामहि
दङ्घेम
दङ्घ्येमहि
दङ्घ्यास्म
दङ्घिषीमहि
अदङ्घिष्म
अदङ्घिष्महि
अदङ्घिष्याम
अदङ्घिष्यामहि
प्रथम पुरुषः  एकवचनम्
दङ्घतात् / दङ्घताद् / दङ्घतु
अदङ्घत् / अदङ्घद्
दङ्घ्यात् / दङ्घ्याद्
अदङ्घीत् / अदङ्घीद्
अदङ्घिष्यत् / अदङ्घिष्यद्
प्रथमा  द्विवचनम्
अदङ्घिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
दङ्घतात् / दङ्घताद् / दङ्घ
मध्यम पुरुषः  द्विवचनम्
अदङ्घिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अदङ्घिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्