दंश् - दंशँ - दशने भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
दशति
दश्यते
ददंश
ददंशे
दंष्टा
दंष्टा
दङ्क्ष्यति
दङ्क्ष्यते
दशतात् / दशताद् / दशतु
दश्यताम्
अदशत् / अदशद्
अदश्यत
दशेत् / दशेद्
दश्येत
दश्यात् / दश्याद्
दङ्क्षीष्ट
अदाङ्क्षीत् / अदाङ्क्षीद्
अदंशि
अदङ्क्ष्यत् / अदङ्क्ष्यद्
अदङ्क्ष्यत
प्रथम  द्विवचनम्
दशतः
दश्येते
ददंशतुः
ददंशाते
दंष्टारौ
दंष्टारौ
दङ्क्ष्यतः
दङ्क्ष्येते
दशताम्
दश्येताम्
अदशताम्
अदश्येताम्
दशेताम्
दश्येयाताम्
दश्यास्ताम्
दङ्क्षीयास्ताम्
अदांष्टाम्
अदङ्क्षाताम्
अदङ्क्ष्यताम्
अदङ्क्ष्येताम्
प्रथम  बहुवचनम्
दशन्ति
दश्यन्ते
ददंशुः
ददंशिरे
दंष्टारः
दंष्टारः
दङ्क्ष्यन्ति
दङ्क्ष्यन्ते
दशन्तु
दश्यन्ताम्
अदशन्
अदश्यन्त
दशेयुः
दश्येरन्
दश्यासुः
दङ्क्षीरन्
अदाङ्क्षुः
अदङ्क्षत
अदङ्क्ष्यन्
अदङ्क्ष्यन्त
मध्यम  एकवचनम्
दशसि
दश्यसे
ददंशिथ / ददंष्ठ
ददंशिषे
दंष्टासि
दंष्टासे
दङ्क्ष्यसि
दङ्क्ष्यसे
दशतात् / दशताद् / दश
दश्यस्व
अदशः
अदश्यथाः
दशेः
दश्येथाः
दश्याः
दङ्क्षीष्ठाः
अदाङ्क्षीः
अदंष्ठाः
अदङ्क्ष्यः
अदङ्क्ष्यथाः
मध्यम  द्विवचनम्
दशथः
दश्येथे
ददंशथुः
ददंशाथे
दंष्टास्थः
दंष्टासाथे
दङ्क्ष्यथः
दङ्क्ष्येथे
दशतम्
दश्येथाम्
अदशतम्
अदश्येथाम्
दशेतम्
दश्येयाथाम्
दश्यास्तम्
दङ्क्षीयास्थाम्
अदांष्टम्
अदङ्क्षाथाम्
अदङ्क्ष्यतम्
अदङ्क्ष्येथाम्
मध्यम  बहुवचनम्
दशथ
दश्यध्वे
ददंश
ददंशिध्वे
दंष्टास्थ
दंष्टाध्वे
दङ्क्ष्यथ
दङ्क्ष्यध्वे
दशत
दश्यध्वम्
अदशत
अदश्यध्वम्
दशेत
दश्येध्वम्
दश्यास्त
दङ्क्षीध्वम्
अदांष्ट
अदण्ढ्वम् / अदण्ड्ढ्वम्
अदङ्क्ष्यत
अदङ्क्ष्यध्वम्
उत्तम  एकवचनम्
दशामि
दश्ये
ददंश
ददंशे
दंष्टास्मि
दंष्टाहे
दङ्क्ष्यामि
दङ्क्ष्ये
दशानि
दश्यै
अदशम्
अदश्ये
दशेयम्
दश्येय
दश्यासम्
दङ्क्षीय
अदाङ्क्षम्
अदङ्क्षि
अदङ्क्ष्यम्
अदङ्क्ष्ये
उत्तम  द्विवचनम्
दशावः
दश्यावहे
ददंशिव
ददंशिवहे
दंष्टास्वः
दंष्टास्वहे
दङ्क्ष्यावः
दङ्क्ष्यावहे
दशाव
दश्यावहै
अदशाव
अदश्यावहि
दशेव
दश्येवहि
दश्यास्व
दङ्क्षीवहि
अदाङ्क्ष्व
अदङ्क्ष्वहि
अदङ्क्ष्याव
अदङ्क्ष्यावहि
उत्तम  बहुवचनम्
दशामः
दश्यामहे
ददंशिम
ददंशिमहे
दंष्टास्मः
दंष्टास्महे
दङ्क्ष्यामः
दङ्क्ष्यामहे
दशाम
दश्यामहै
अदशाम
अदश्यामहि
दशेम
दश्येमहि
दश्यास्म
दङ्क्षीमहि
अदाङ्क्ष्म
अदङ्क्ष्महि
अदङ्क्ष्याम
अदङ्क्ष्यामहि
प्रथम पुरुषः  एकवचनम्
दशतात् / दशताद् / दशतु
अदाङ्क्षीत् / अदाङ्क्षीद्
अदङ्क्ष्यत् / अदङ्क्ष्यद्
प्रथमा  द्विवचनम्
अदङ्क्ष्यताम्
अदङ्क्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
ददंशिथ / ददंष्ठ
दशतात् / दशताद् / दश
मध्यम पुरुषः  द्विवचनम्
अदङ्क्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अदण्ढ्वम् / अदण्ड्ढ्वम्
अदङ्क्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अदङ्क्ष्यावहि
उत्तम पुरुषः  बहुवचनम्
अदङ्क्ष्यामहि