थङ्क् - थकिँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
थङ्कति
थङ्क्यते
तथङ्क
तथङ्के
थङ्किता
थङ्किता
थङ्किष्यति
थङ्किष्यते
थङ्कतात् / थङ्कताद् / थङ्कतु
थङ्क्यताम्
अथङ्कत् / अथङ्कद्
अथङ्क्यत
थङ्केत् / थङ्केद्
थङ्क्येत
थङ्क्यात् / थङ्क्याद्
थङ्किषीष्ट
अथङ्कीत् / अथङ्कीद्
अथङ्कि
अथङ्किष्यत् / अथङ्किष्यद्
अथङ्किष्यत
प्रथम  द्विवचनम्
थङ्कतः
थङ्क्येते
तथङ्कतुः
तथङ्काते
थङ्कितारौ
थङ्कितारौ
थङ्किष्यतः
थङ्किष्येते
थङ्कताम्
थङ्क्येताम्
अथङ्कताम्
अथङ्क्येताम्
थङ्केताम्
थङ्क्येयाताम्
थङ्क्यास्ताम्
थङ्किषीयास्ताम्
अथङ्किष्टाम्
अथङ्किषाताम्
अथङ्किष्यताम्
अथङ्किष्येताम्
प्रथम  बहुवचनम्
थङ्कन्ति
थङ्क्यन्ते
तथङ्कुः
तथङ्किरे
थङ्कितारः
थङ्कितारः
थङ्किष्यन्ति
थङ्किष्यन्ते
थङ्कन्तु
थङ्क्यन्ताम्
अथङ्कन्
अथङ्क्यन्त
थङ्केयुः
थङ्क्येरन्
थङ्क्यासुः
थङ्किषीरन्
अथङ्किषुः
अथङ्किषत
अथङ्किष्यन्
अथङ्किष्यन्त
मध्यम  एकवचनम्
थङ्कसि
थङ्क्यसे
तथङ्किथ
तथङ्किषे
थङ्कितासि
थङ्कितासे
थङ्किष्यसि
थङ्किष्यसे
थङ्कतात् / थङ्कताद् / थङ्क
थङ्क्यस्व
अथङ्कः
अथङ्क्यथाः
थङ्केः
थङ्क्येथाः
थङ्क्याः
थङ्किषीष्ठाः
अथङ्कीः
अथङ्किष्ठाः
अथङ्किष्यः
अथङ्किष्यथाः
मध्यम  द्विवचनम्
थङ्कथः
थङ्क्येथे
तथङ्कथुः
तथङ्काथे
थङ्कितास्थः
थङ्कितासाथे
थङ्किष्यथः
थङ्किष्येथे
थङ्कतम्
थङ्क्येथाम्
अथङ्कतम्
अथङ्क्येथाम्
थङ्केतम्
थङ्क्येयाथाम्
थङ्क्यास्तम्
थङ्किषीयास्थाम्
अथङ्किष्टम्
अथङ्किषाथाम्
अथङ्किष्यतम्
अथङ्किष्येथाम्
मध्यम  बहुवचनम्
थङ्कथ
थङ्क्यध्वे
तथङ्क
तथङ्किध्वे
थङ्कितास्थ
थङ्किताध्वे
थङ्किष्यथ
थङ्किष्यध्वे
थङ्कत
थङ्क्यध्वम्
अथङ्कत
अथङ्क्यध्वम्
थङ्केत
थङ्क्येध्वम्
थङ्क्यास्त
थङ्किषीध्वम्
अथङ्किष्ट
अथङ्किढ्वम्
अथङ्किष्यत
अथङ्किष्यध्वम्
उत्तम  एकवचनम्
थङ्कामि
थङ्क्ये
तथङ्क
तथङ्के
थङ्कितास्मि
थङ्किताहे
थङ्किष्यामि
थङ्किष्ये
थङ्कानि
थङ्क्यै
अथङ्कम्
अथङ्क्ये
थङ्केयम्
थङ्क्येय
थङ्क्यासम्
थङ्किषीय
अथङ्किषम्
अथङ्किषि
अथङ्किष्यम्
अथङ्किष्ये
उत्तम  द्विवचनम्
थङ्कावः
थङ्क्यावहे
तथङ्किव
तथङ्किवहे
थङ्कितास्वः
थङ्कितास्वहे
थङ्किष्यावः
थङ्किष्यावहे
थङ्काव
थङ्क्यावहै
अथङ्काव
अथङ्क्यावहि
थङ्केव
थङ्क्येवहि
थङ्क्यास्व
थङ्किषीवहि
अथङ्किष्व
अथङ्किष्वहि
अथङ्किष्याव
अथङ्किष्यावहि
उत्तम  बहुवचनम्
थङ्कामः
थङ्क्यामहे
तथङ्किम
तथङ्किमहे
थङ्कितास्मः
थङ्कितास्महे
थङ्किष्यामः
थङ्किष्यामहे
थङ्काम
थङ्क्यामहै
अथङ्काम
अथङ्क्यामहि
थङ्केम
थङ्क्येमहि
थङ्क्यास्म
थङ्किषीमहि
अथङ्किष्म
अथङ्किष्महि
अथङ्किष्याम
अथङ्किष्यामहि
प्रथम पुरुषः  एकवचनम्
थङ्कतात् / थङ्कताद् / थङ्कतु
अथङ्कत् / अथङ्कद्
थङ्क्यात् / थङ्क्याद्
अथङ्कीत् / अथङ्कीद्
अथङ्किष्यत् / अथङ्किष्यद्
प्रथमा  द्विवचनम्
अथङ्किष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
थङ्कतात् / थङ्कताद् / थङ्क
मध्यम पुरुषः  द्विवचनम्
अथङ्किष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अथङ्किष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्