त्वञ्च् - त्वञ्चुँ - गत्यर्थः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
त्वञ्चति
त्वच्यते
तत्वञ्च
तत्वञ्चे
त्वञ्चिता
त्वञ्चिता
त्वञ्चिष्यति
त्वञ्चिष्यते
त्वञ्चतात् / त्वञ्चताद् / त्वञ्चतु
त्वच्यताम्
अत्वञ्चत् / अत्वञ्चद्
अत्वच्यत
त्वञ्चेत् / त्वञ्चेद्
त्वच्येत
त्वच्यात् / त्वच्याद्
त्वञ्चिषीष्ट
अत्वञ्चीत् / अत्वञ्चीद्
अत्वञ्चि
अत्वञ्चिष्यत् / अत्वञ्चिष्यद्
अत्वञ्चिष्यत
प्रथम  द्विवचनम्
त्वञ्चतः
त्वच्येते
तत्वञ्चतुः
तत्वञ्चाते
त्वञ्चितारौ
त्वञ्चितारौ
त्वञ्चिष्यतः
त्वञ्चिष्येते
त्वञ्चताम्
त्वच्येताम्
अत्वञ्चताम्
अत्वच्येताम्
त्वञ्चेताम्
त्वच्येयाताम्
त्वच्यास्ताम्
त्वञ्चिषीयास्ताम्
अत्वञ्चिष्टाम्
अत्वञ्चिषाताम्
अत्वञ्चिष्यताम्
अत्वञ्चिष्येताम्
प्रथम  बहुवचनम्
त्वञ्चन्ति
त्वच्यन्ते
तत्वञ्चुः
तत्वञ्चिरे
त्वञ्चितारः
त्वञ्चितारः
त्वञ्चिष्यन्ति
त्वञ्चिष्यन्ते
त्वञ्चन्तु
त्वच्यन्ताम्
अत्वञ्चन्
अत्वच्यन्त
त्वञ्चेयुः
त्वच्येरन्
त्वच्यासुः
त्वञ्चिषीरन्
अत्वञ्चिषुः
अत्वञ्चिषत
अत्वञ्चिष्यन्
अत्वञ्चिष्यन्त
मध्यम  एकवचनम्
त्वञ्चसि
त्वच्यसे
तत्वञ्चिथ
तत्वञ्चिषे
त्वञ्चितासि
त्वञ्चितासे
त्वञ्चिष्यसि
त्वञ्चिष्यसे
त्वञ्चतात् / त्वञ्चताद् / त्वञ्च
त्वच्यस्व
अत्वञ्चः
अत्वच्यथाः
त्वञ्चेः
त्वच्येथाः
त्वच्याः
त्वञ्चिषीष्ठाः
अत्वञ्चीः
अत्वञ्चिष्ठाः
अत्वञ्चिष्यः
अत्वञ्चिष्यथाः
मध्यम  द्विवचनम्
त्वञ्चथः
त्वच्येथे
तत्वञ्चथुः
तत्वञ्चाथे
त्वञ्चितास्थः
त्वञ्चितासाथे
त्वञ्चिष्यथः
त्वञ्चिष्येथे
त्वञ्चतम्
त्वच्येथाम्
अत्वञ्चतम्
अत्वच्येथाम्
त्वञ्चेतम्
त्वच्येयाथाम्
त्वच्यास्तम्
त्वञ्चिषीयास्थाम्
अत्वञ्चिष्टम्
अत्वञ्चिषाथाम्
अत्वञ्चिष्यतम्
अत्वञ्चिष्येथाम्
मध्यम  बहुवचनम्
त्वञ्चथ
त्वच्यध्वे
तत्वञ्च
तत्वञ्चिध्वे
त्वञ्चितास्थ
त्वञ्चिताध्वे
त्वञ्चिष्यथ
त्वञ्चिष्यध्वे
त्वञ्चत
त्वच्यध्वम्
अत्वञ्चत
अत्वच्यध्वम्
त्वञ्चेत
त्वच्येध्वम्
त्वच्यास्त
त्वञ्चिषीध्वम्
अत्वञ्चिष्ट
अत्वञ्चिढ्वम्
अत्वञ्चिष्यत
अत्वञ्चिष्यध्वम्
उत्तम  एकवचनम्
त्वञ्चामि
त्वच्ये
तत्वञ्च
तत्वञ्चे
त्वञ्चितास्मि
त्वञ्चिताहे
त्वञ्चिष्यामि
त्वञ्चिष्ये
त्वञ्चानि
त्वच्यै
अत्वञ्चम्
अत्वच्ये
त्वञ्चेयम्
त्वच्येय
त्वच्यासम्
त्वञ्चिषीय
अत्वञ्चिषम्
अत्वञ्चिषि
अत्वञ्चिष्यम्
अत्वञ्चिष्ये
उत्तम  द्विवचनम्
त्वञ्चावः
त्वच्यावहे
तत्वञ्चिव
तत्वञ्चिवहे
त्वञ्चितास्वः
त्वञ्चितास्वहे
त्वञ्चिष्यावः
त्वञ्चिष्यावहे
त्वञ्चाव
त्वच्यावहै
अत्वञ्चाव
अत्वच्यावहि
त्वञ्चेव
त्वच्येवहि
त्वच्यास्व
त्वञ्चिषीवहि
अत्वञ्चिष्व
अत्वञ्चिष्वहि
अत्वञ्चिष्याव
अत्वञ्चिष्यावहि
उत्तम  बहुवचनम्
त्वञ्चामः
त्वच्यामहे
तत्वञ्चिम
तत्वञ्चिमहे
त्वञ्चितास्मः
त्वञ्चितास्महे
त्वञ्चिष्यामः
त्वञ्चिष्यामहे
त्वञ्चाम
त्वच्यामहै
अत्वञ्चाम
अत्वच्यामहि
त्वञ्चेम
त्वच्येमहि
त्वच्यास्म
त्वञ्चिषीमहि
अत्वञ्चिष्म
अत्वञ्चिष्महि
अत्वञ्चिष्याम
अत्वञ्चिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
त्वञ्चतात् / त्वञ्चताद् / त्वञ्चतु
अत्वञ्चत् / अत्वञ्चद्
त्वञ्चेत् / त्वञ्चेद्
त्वच्यात् / त्वच्याद्
अत्वञ्चीत् / अत्वञ्चीद्
अत्वञ्चिष्यत् / अत्वञ्चिष्यद्
प्रथमा  द्विवचनम्
अत्वञ्चिष्यताम्
अत्वञ्चिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
त्वञ्चतात् / त्वञ्चताद् / त्वञ्च
मध्यम पुरुषः  द्विवचनम्
अत्वञ्चिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्वञ्चिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्वञ्चिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्वञ्चिष्यामहि