त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
त्रन्दिष्यति
क्लेदिष्यति / क्लेत्स्यति
प्रथम पुरुषः  द्विवचनम्
त्रन्दिष्यतः
क्लेदिष्यतः / क्लेत्स्यतः
प्रथम पुरुषः  बहुवचनम्
त्रन्दिष्यन्ति
क्लेदिष्यन्ति / क्लेत्स्यन्ति
मध्यम पुरुषः  एकवचनम्
त्रन्दिष्यसि
क्लेदिष्यसि / क्लेत्स्यसि
मध्यम पुरुषः  द्विवचनम्
त्रन्दिष्यथः
क्लेदिष्यथः / क्लेत्स्यथः
मध्यम पुरुषः  बहुवचनम्
त्रन्दिष्यथ
क्लेदिष्यथ / क्लेत्स्यथ
उत्तम पुरुषः  एकवचनम्
त्रन्दिष्यामि
क्लेदिष्यामि / क्लेत्स्यामि
उत्तम पुरुषः  द्विवचनम्
त्रन्दिष्यावः
क्लेदिष्यावः / क्लेत्स्यावः
उत्तम पुरुषः  बहुवचनम्
त्रन्दिष्यामः
क्लेदिष्यामः / क्लेत्स्यामः
प्रथम पुरुषः  एकवचनम्
त्रन्दिष्यति
क्लेदिष्यति / क्लेत्स्यति
प्रथम पुरुषः  द्विवचनम्
त्रन्दिष्यतः
क्लेदिष्यतः / क्लेत्स्यतः
प्रथम पुरुषः  बहुवचनम्
त्रन्दिष्यन्ति
क्लेदिष्यन्ति / क्लेत्स्यन्ति
मध्यम पुरुषः  एकवचनम्
त्रन्दिष्यसि
क्लेदिष्यसि / क्लेत्स्यसि
मध्यम पुरुषः  द्विवचनम्
त्रन्दिष्यथः
क्लेदिष्यथः / क्लेत्स्यथः
मध्यम पुरुषः  बहुवचनम्
क्लेदिष्यथ / क्लेत्स्यथ
उत्तम पुरुषः  एकवचनम्
त्रन्दिष्यामि
क्लेदिष्यामि / क्लेत्स्यामि
उत्तम पुरुषः  द्विवचनम्
त्रन्दिष्यावः
क्लेदिष्यावः / क्लेत्स्यावः
उत्तम पुरुषः  बहुवचनम्
त्रन्दिष्यामः
क्लेदिष्यामः / क्लेत्स्यामः