त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लृङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अत्रन्दिष्यत् / अत्रन्दिष्यद्
अक्लेदिष्यत् / अक्लेदिष्यद् / अक्लेत्स्यत् / अक्लेत्स्यद्
प्रथम पुरुषः  द्विवचनम्
अत्रन्दिष्यताम्
अक्लेदिष्यताम् / अक्लेत्स्यताम्
प्रथम पुरुषः  बहुवचनम्
अत्रन्दिष्यन्
अक्लेदिष्यन् / अक्लेत्स्यन्
मध्यम पुरुषः  एकवचनम्
अत्रन्दिष्यः
अक्लेदिष्यः / अक्लेत्स्यः
मध्यम पुरुषः  द्विवचनम्
अत्रन्दिष्यतम्
अक्लेदिष्यतम् / अक्लेत्स्यतम्
मध्यम पुरुषः  बहुवचनम्
अत्रन्दिष्यत
अक्लेदिष्यत / अक्लेत्स्यत
उत्तम पुरुषः  एकवचनम्
अत्रन्दिष्यम्
अक्लेदिष्यम् / अक्लेत्स्यम्
उत्तम पुरुषः  द्विवचनम्
अत्रन्दिष्याव
अक्लेदिष्याव / अक्लेत्स्याव
उत्तम पुरुषः  बहुवचनम्
अत्रन्दिष्याम
अक्लेदिष्याम / अक्लेत्स्याम
प्रथम पुरुषः  एकवचनम्
अत्रन्दिष्यत् / अत्रन्दिष्यद्
अक्लेदिष्यत् / अक्लेदिष्यद् / अक्लेत्स्यत् / अक्लेत्स्यद्
प्रथम पुरुषः  द्विवचनम्
अत्रन्दिष्यताम्
अक्लेदिष्यताम् / अक्लेत्स्यताम्
प्रथम पुरुषः  बहुवचनम्
अत्रन्दिष्यन्
अक्लेदिष्यन् / अक्लेत्स्यन्
मध्यम पुरुषः  एकवचनम्
अत्रन्दिष्यः
अक्लेदिष्यः / अक्लेत्स्यः
मध्यम पुरुषः  द्विवचनम्
अत्रन्दिष्यतम्
अक्लेदिष्यतम् / अक्लेत्स्यतम्
मध्यम पुरुषः  बहुवचनम्
अत्रन्दिष्यत
अक्लेदिष्यत / अक्लेत्स्यत
उत्तम पुरुषः  एकवचनम्
अत्रन्दिष्यम्
अक्लेदिष्यम् / अक्लेत्स्यम्
उत्तम पुरुषः  द्विवचनम्
अत्रन्दिष्याव
अक्लेदिष्याव / अक्लेत्स्याव
उत्तम पुरुषः  बहुवचनम्
अत्रन्दिष्याम
अक्लेदिष्याम / अक्लेत्स्याम