त्रन्द् - त्रदिँ चेष्टायाम् भ्वादिः शब्दस्य तुलना - कर्तरि प्रयोगः लट् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
त्रन्दति
क्ष्वेदति
तुदति
भिनत्ति
प्रथम पुरुषः  द्विवचनम्
त्रन्दतः
क्ष्वेदतः
तुदतः
भिन्तः / भिन्त्तः
प्रथम पुरुषः  बहुवचनम्
त्रन्दन्ति
क्ष्वेदन्ति
तुदन्ति
भिन्दन्ति
मध्यम पुरुषः  एकवचनम्
त्रन्दसि
क्ष्वेदसि
तुदसि
भिनत्सि
मध्यम पुरुषः  द्विवचनम्
त्रन्दथः
क्ष्वेदथः
तुदथः
भिन्थः / भिन्त्थः
मध्यम पुरुषः  बहुवचनम्
त्रन्दथ
क्ष्वेदथ
तुदथ
भिन्थ / भिन्त्थ
उत्तम पुरुषः  एकवचनम्
त्रन्दामि
क्ष्वेदामि
तुदामि
भिनद्मि
उत्तम पुरुषः  द्विवचनम्
त्रन्दावः
क्ष्वेदावः
तुदावः
भिन्द्वः
उत्तम पुरुषः  बहुवचनम्
त्रन्दामः
क्ष्वेदामः
तुदामः
भिन्द्मः
प्रथम पुरुषः  एकवचनम्
प्रथम पुरुषः  द्विवचनम्
भिन्तः / भिन्त्तः
प्रथम पुरुषः  बहुवचनम्
तुदन्ति
भिन्दन्ति
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
भिन्थः / भिन्त्थः
मध्यम पुरुषः  बहुवचनम्
भिन्थ / भिन्त्थ
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
भिन्द्वः
उत्तम पुरुषः  बहुवचनम्
भिन्द्मः