त्रन्द् - त्रदिँ - चेष्टायाम् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
त्रन्दति
त्रन्द्यते
तत्रन्द
तत्रन्दे
त्रन्दिता
त्रन्दिता
त्रन्दिष्यति
त्रन्दिष्यते
त्रन्दतात् / त्रन्दताद् / त्रन्दतु
त्रन्द्यताम्
अत्रन्दत् / अत्रन्दद्
अत्रन्द्यत
त्रन्देत् / त्रन्देद्
त्रन्द्येत
त्रन्द्यात् / त्रन्द्याद्
त्रन्दिषीष्ट
अत्रन्दीत् / अत्रन्दीद्
अत्रन्दि
अत्रन्दिष्यत् / अत्रन्दिष्यद्
अत्रन्दिष्यत
प्रथम  द्विवचनम्
त्रन्दतः
त्रन्द्येते
तत्रन्दतुः
तत्रन्दाते
त्रन्दितारौ
त्रन्दितारौ
त्रन्दिष्यतः
त्रन्दिष्येते
त्रन्दताम्
त्रन्द्येताम्
अत्रन्दताम्
अत्रन्द्येताम्
त्रन्देताम्
त्रन्द्येयाताम्
त्रन्द्यास्ताम्
त्रन्दिषीयास्ताम्
अत्रन्दिष्टाम्
अत्रन्दिषाताम्
अत्रन्दिष्यताम्
अत्रन्दिष्येताम्
प्रथम  बहुवचनम्
त्रन्दन्ति
त्रन्द्यन्ते
तत्रन्दुः
तत्रन्दिरे
त्रन्दितारः
त्रन्दितारः
त्रन्दिष्यन्ति
त्रन्दिष्यन्ते
त्रन्दन्तु
त्रन्द्यन्ताम्
अत्रन्दन्
अत्रन्द्यन्त
त्रन्देयुः
त्रन्द्येरन्
त्रन्द्यासुः
त्रन्दिषीरन्
अत्रन्दिषुः
अत्रन्दिषत
अत्रन्दिष्यन्
अत्रन्दिष्यन्त
मध्यम  एकवचनम्
त्रन्दसि
त्रन्द्यसे
तत्रन्दिथ
तत्रन्दिषे
त्रन्दितासि
त्रन्दितासे
त्रन्दिष्यसि
त्रन्दिष्यसे
त्रन्दतात् / त्रन्दताद् / त्रन्द
त्रन्द्यस्व
अत्रन्दः
अत्रन्द्यथाः
त्रन्देः
त्रन्द्येथाः
त्रन्द्याः
त्रन्दिषीष्ठाः
अत्रन्दीः
अत्रन्दिष्ठाः
अत्रन्दिष्यः
अत्रन्दिष्यथाः
मध्यम  द्विवचनम्
त्रन्दथः
त्रन्द्येथे
तत्रन्दथुः
तत्रन्दाथे
त्रन्दितास्थः
त्रन्दितासाथे
त्रन्दिष्यथः
त्रन्दिष्येथे
त्रन्दतम्
त्रन्द्येथाम्
अत्रन्दतम्
अत्रन्द्येथाम्
त्रन्देतम्
त्रन्द्येयाथाम्
त्रन्द्यास्तम्
त्रन्दिषीयास्थाम्
अत्रन्दिष्टम्
अत्रन्दिषाथाम्
अत्रन्दिष्यतम्
अत्रन्दिष्येथाम्
मध्यम  बहुवचनम्
त्रन्दथ
त्रन्द्यध्वे
तत्रन्द
तत्रन्दिध्वे
त्रन्दितास्थ
त्रन्दिताध्वे
त्रन्दिष्यथ
त्रन्दिष्यध्वे
त्रन्दत
त्रन्द्यध्वम्
अत्रन्दत
अत्रन्द्यध्वम्
त्रन्देत
त्रन्द्येध्वम्
त्रन्द्यास्त
त्रन्दिषीध्वम्
अत्रन्दिष्ट
अत्रन्दिढ्वम्
अत्रन्दिष्यत
अत्रन्दिष्यध्वम्
उत्तम  एकवचनम्
त्रन्दामि
त्रन्द्ये
तत्रन्द
तत्रन्दे
त्रन्दितास्मि
त्रन्दिताहे
त्रन्दिष्यामि
त्रन्दिष्ये
त्रन्दानि
त्रन्द्यै
अत्रन्दम्
अत्रन्द्ये
त्रन्देयम्
त्रन्द्येय
त्रन्द्यासम्
त्रन्दिषीय
अत्रन्दिषम्
अत्रन्दिषि
अत्रन्दिष्यम्
अत्रन्दिष्ये
उत्तम  द्विवचनम्
त्रन्दावः
त्रन्द्यावहे
तत्रन्दिव
तत्रन्दिवहे
त्रन्दितास्वः
त्रन्दितास्वहे
त्रन्दिष्यावः
त्रन्दिष्यावहे
त्रन्दाव
त्रन्द्यावहै
अत्रन्दाव
अत्रन्द्यावहि
त्रन्देव
त्रन्द्येवहि
त्रन्द्यास्व
त्रन्दिषीवहि
अत्रन्दिष्व
अत्रन्दिष्वहि
अत्रन्दिष्याव
अत्रन्दिष्यावहि
उत्तम  बहुवचनम्
त्रन्दामः
त्रन्द्यामहे
तत्रन्दिम
तत्रन्दिमहे
त्रन्दितास्मः
त्रन्दितास्महे
त्रन्दिष्यामः
त्रन्दिष्यामहे
त्रन्दाम
त्रन्द्यामहै
अत्रन्दाम
अत्रन्द्यामहि
त्रन्देम
त्रन्द्येमहि
त्रन्द्यास्म
त्रन्दिषीमहि
अत्रन्दिष्म
अत्रन्दिष्महि
अत्रन्दिष्याम
अत्रन्दिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
त्रन्दतात् / त्रन्दताद् / त्रन्दतु
अत्रन्दत् / अत्रन्दद्
त्रन्देत् / त्रन्देद्
त्रन्द्यात् / त्रन्द्याद्
अत्रन्दीत् / अत्रन्दीद्
अत्रन्दिष्यत् / अत्रन्दिष्यद्
प्रथमा  द्विवचनम्
अत्रन्दिष्यताम्
अत्रन्दिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
त्रन्दतात् / त्रन्दताद् / त्रन्द
मध्यम पुरुषः  द्विवचनम्
अत्रन्दिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्रन्दिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अत्रन्दिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अत्रन्दिष्यामहि