त्रख् - त्रखँ - गत्यर्थः इत्यपि केचित् भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
त्रखति
त्रख्यते
तत्राख
तत्रखे
त्रखिता
त्रखिता
त्रखिष्यति
त्रखिष्यते
त्रखतात् / त्रखताद् / त्रखतु
त्रख्यताम्
अत्रखत् / अत्रखद्
अत्रख्यत
त्रखेत् / त्रखेद्
त्रख्येत
त्रख्यात् / त्रख्याद्
त्रखिषीष्ट
अत्राखीत् / अत्राखीद् / अत्रखीत् / अत्रखीद्
अत्राखि
अत्रखिष्यत् / अत्रखिष्यद्
अत्रखिष्यत
प्रथम  द्विवचनम्
त्रखतः
त्रख्येते
तत्रखतुः
तत्रखाते
त्रखितारौ
त्रखितारौ
त्रखिष्यतः
त्रखिष्येते
त्रखताम्
त्रख्येताम्
अत्रखताम्
अत्रख्येताम्
त्रखेताम्
त्रख्येयाताम्
त्रख्यास्ताम्
त्रखिषीयास्ताम्
अत्राखिष्टाम् / अत्रखिष्टाम्
अत्रखिषाताम्
अत्रखिष्यताम्
अत्रखिष्येताम्
प्रथम  बहुवचनम्
त्रखन्ति
त्रख्यन्ते
तत्रखुः
तत्रखिरे
त्रखितारः
त्रखितारः
त्रखिष्यन्ति
त्रखिष्यन्ते
त्रखन्तु
त्रख्यन्ताम्
अत्रखन्
अत्रख्यन्त
त्रखेयुः
त्रख्येरन्
त्रख्यासुः
त्रखिषीरन्
अत्राखिषुः / अत्रखिषुः
अत्रखिषत
अत्रखिष्यन्
अत्रखिष्यन्त
मध्यम  एकवचनम्
त्रखसि
त्रख्यसे
तत्रखिथ
तत्रखिषे
त्रखितासि
त्रखितासे
त्रखिष्यसि
त्रखिष्यसे
त्रखतात् / त्रखताद् / त्रख
त्रख्यस्व
अत्रखः
अत्रख्यथाः
त्रखेः
त्रख्येथाः
त्रख्याः
त्रखिषीष्ठाः
अत्राखीः / अत्रखीः
अत्रखिष्ठाः
अत्रखिष्यः
अत्रखिष्यथाः
मध्यम  द्विवचनम्
त्रखथः
त्रख्येथे
तत्रखथुः
तत्रखाथे
त्रखितास्थः
त्रखितासाथे
त्रखिष्यथः
त्रखिष्येथे
त्रखतम्
त्रख्येथाम्
अत्रखतम्
अत्रख्येथाम्
त्रखेतम्
त्रख्येयाथाम्
त्रख्यास्तम्
त्रखिषीयास्थाम्
अत्राखिष्टम् / अत्रखिष्टम्
अत्रखिषाथाम्
अत्रखिष्यतम्
अत्रखिष्येथाम्
मध्यम  बहुवचनम्
त्रखथ
त्रख्यध्वे
तत्रख
तत्रखिध्वे
त्रखितास्थ
त्रखिताध्वे
त्रखिष्यथ
त्रखिष्यध्वे
त्रखत
त्रख्यध्वम्
अत्रखत
अत्रख्यध्वम्
त्रखेत
त्रख्येध्वम्
त्रख्यास्त
त्रखिषीध्वम्
अत्राखिष्ट / अत्रखिष्ट
अत्रखिढ्वम्
अत्रखिष्यत
अत्रखिष्यध्वम्
उत्तम  एकवचनम्
त्रखामि
त्रख्ये
तत्रख / तत्राख
तत्रखे
त्रखितास्मि
त्रखिताहे
त्रखिष्यामि
त्रखिष्ये
त्रखाणि
त्रख्यै
अत्रखम्
अत्रख्ये
त्रखेयम्
त्रख्येय
त्रख्यासम्
त्रखिषीय
अत्राखिषम् / अत्रखिषम्
अत्रखिषि
अत्रखिष्यम्
अत्रखिष्ये
उत्तम  द्विवचनम्
त्रखावः
त्रख्यावहे
तत्रखिव
तत्रखिवहे
त्रखितास्वः
त्रखितास्वहे
त्रखिष्यावः
त्रखिष्यावहे
त्रखाव
त्रख्यावहै
अत्रखाव
अत्रख्यावहि
त्रखेव
त्रख्येवहि
त्रख्यास्व
त्रखिषीवहि
अत्राखिष्व / अत्रखिष्व
अत्रखिष्वहि
अत्रखिष्याव
अत्रखिष्यावहि
उत्तम  बहुवचनम्
त्रखामः
त्रख्यामहे
तत्रखिम
तत्रखिमहे
त्रखितास्मः
त्रखितास्महे
त्रखिष्यामः
त्रखिष्यामहे
त्रखाम
त्रख्यामहै
अत्रखाम
अत्रख्यामहि
त्रखेम
त्रख्येमहि
त्रख्यास्म
त्रखिषीमहि
अत्राखिष्म / अत्रखिष्म
अत्रखिष्महि
अत्रखिष्याम
अत्रखिष्यामहि
प्रथम पुरुषः  एकवचनम्
त्रखतात् / त्रखताद् / त्रखतु
अत्रखत् / अत्रखद्
त्रख्यात् / त्रख्याद्
अत्राखीत् / अत्राखीद् / अत्रखीत् / अत्रखीद्
अत्रखिष्यत् / अत्रखिष्यद्
प्रथमा  द्विवचनम्
अत्राखिष्टाम् / अत्रखिष्टाम्
अत्रखिष्येताम्
प्रथमा  बहुवचनम्
अत्राखिषुः / अत्रखिषुः
मध्यम पुरुषः  एकवचनम्
त्रखतात् / त्रखताद् / त्रख
अत्राखीः / अत्रखीः
मध्यम पुरुषः  द्विवचनम्
अत्राखिष्टम् / अत्रखिष्टम्
अत्रखिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्राखिष्ट / अत्रखिष्ट
अत्रखिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
अत्राखिषम् / अत्रखिषम्
उत्तम पुरुषः  द्विवचनम्
अत्राखिष्व / अत्रखिष्व
उत्तम पुरुषः  बहुवचनम्
अत्राखिष्म / अत्रखिष्म