त्यज् - त्यजँ - हानौ भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
त्यजति
त्यज्यते
तत्याज
तत्यजे
त्यक्ता
त्यक्ता
त्यक्ष्यति
त्यक्ष्यते
त्यजतात् / त्यजताद् / त्यजतु
त्यज्यताम्
अत्यजत् / अत्यजद्
अत्यज्यत
त्यजेत् / त्यजेद्
त्यज्येत
त्यज्यात् / त्यज्याद्
त्यक्षीष्ट
अत्याक्षीत् / अत्याक्षीद्
अत्याजि
अत्यक्ष्यत् / अत्यक्ष्यद्
अत्यक्ष्यत
प्रथम  द्विवचनम्
त्यजतः
त्यज्येते
तत्यजतुः
तत्यजाते
त्यक्तारौ
त्यक्तारौ
त्यक्ष्यतः
त्यक्ष्येते
त्यजताम्
त्यज्येताम्
अत्यजताम्
अत्यज्येताम्
त्यजेताम्
त्यज्येयाताम्
त्यज्यास्ताम्
त्यक्षीयास्ताम्
अत्याक्ताम्
अत्यक्षाताम्
अत्यक्ष्यताम्
अत्यक्ष्येताम्
प्रथम  बहुवचनम्
त्यजन्ति
त्यज्यन्ते
तत्यजुः
तत्यजिरे
त्यक्तारः
त्यक्तारः
त्यक्ष्यन्ति
त्यक्ष्यन्ते
त्यजन्तु
त्यज्यन्ताम्
अत्यजन्
अत्यज्यन्त
त्यजेयुः
त्यज्येरन्
त्यज्यासुः
त्यक्षीरन्
अत्याक्षुः
अत्यक्षत
अत्यक्ष्यन्
अत्यक्ष्यन्त
मध्यम  एकवचनम्
त्यजसि
त्यज्यसे
तत्यजिथ / तत्यक्थ
तत्यजिषे
त्यक्तासि
त्यक्तासे
त्यक्ष्यसि
त्यक्ष्यसे
त्यजतात् / त्यजताद् / त्यज
त्यज्यस्व
अत्यजः
अत्यज्यथाः
त्यजेः
त्यज्येथाः
त्यज्याः
त्यक्षीष्ठाः
अत्याक्षीः
अत्यक्थाः
अत्यक्ष्यः
अत्यक्ष्यथाः
मध्यम  द्विवचनम्
त्यजथः
त्यज्येथे
तत्यजथुः
तत्यजाथे
त्यक्तास्थः
त्यक्तासाथे
त्यक्ष्यथः
त्यक्ष्येथे
त्यजतम्
त्यज्येथाम्
अत्यजतम्
अत्यज्येथाम्
त्यजेतम्
त्यज्येयाथाम्
त्यज्यास्तम्
त्यक्षीयास्थाम्
अत्याक्तम्
अत्यक्षाथाम्
अत्यक्ष्यतम्
अत्यक्ष्येथाम्
मध्यम  बहुवचनम्
त्यजथ
त्यज्यध्वे
तत्यज
तत्यजिध्वे
त्यक्तास्थ
त्यक्ताध्वे
त्यक्ष्यथ
त्यक्ष्यध्वे
त्यजत
त्यज्यध्वम्
अत्यजत
अत्यज्यध्वम्
त्यजेत
त्यज्येध्वम्
त्यज्यास्त
त्यक्षीध्वम्
अत्याक्त
अत्यग्ध्वम्
अत्यक्ष्यत
अत्यक्ष्यध्वम्
उत्तम  एकवचनम्
त्यजामि
त्यज्ये
तत्यज / तत्याज
तत्यजे
त्यक्तास्मि
त्यक्ताहे
त्यक्ष्यामि
त्यक्ष्ये
त्यजानि
त्यज्यै
अत्यजम्
अत्यज्ये
त्यजेयम्
त्यज्येय
त्यज्यासम्
त्यक्षीय
अत्याक्षम्
अत्यक्षि
अत्यक्ष्यम्
अत्यक्ष्ये
उत्तम  द्विवचनम्
त्यजावः
त्यज्यावहे
तत्यजिव
तत्यजिवहे
त्यक्तास्वः
त्यक्तास्वहे
त्यक्ष्यावः
त्यक्ष्यावहे
त्यजाव
त्यज्यावहै
अत्यजाव
अत्यज्यावहि
त्यजेव
त्यज्येवहि
त्यज्यास्व
त्यक्षीवहि
अत्याक्ष्व
अत्यक्ष्वहि
अत्यक्ष्याव
अत्यक्ष्यावहि
उत्तम  बहुवचनम्
त्यजामः
त्यज्यामहे
तत्यजिम
तत्यजिमहे
त्यक्तास्मः
त्यक्तास्महे
त्यक्ष्यामः
त्यक्ष्यामहे
त्यजाम
त्यज्यामहै
अत्यजाम
अत्यज्यामहि
त्यजेम
त्यज्येमहि
त्यज्यास्म
त्यक्षीमहि
अत्याक्ष्म
अत्यक्ष्महि
अत्यक्ष्याम
अत्यक्ष्यामहि
प्रथम पुरुषः  एकवचनम्
त्यजतात् / त्यजताद् / त्यजतु
अत्यजत् / अत्यजद्
त्यज्यात् / त्यज्याद्
अत्याक्षीत् / अत्याक्षीद्
अत्यक्ष्यत् / अत्यक्ष्यद्
प्रथमा  द्विवचनम्
अत्यक्ष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तत्यजिथ / तत्यक्थ
त्यजतात् / त्यजताद् / त्यज
मध्यम पुरुषः  द्विवचनम्
अत्यक्ष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अत्यक्ष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्