तॄ - तॄ - प्लवनतरणयोः भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तरति
तीर्यते
ततार
तेरे
तरीता / तरिता
तारिता / तरीता / तरिता
तरीष्यति / तरिष्यति
तारिष्यते / तरीष्यते / तरिष्यते
तरतात् / तरताद् / तरतु
तीर्यताम्
अतरत् / अतरद्
अतीर्यत
तरेत् / तरेद्
तीर्येत
तीर्यात् / तीर्याद्
तारिषीष्ट / तरिषीष्ट / तीर्षीष्ट
अतारीत् / अतारीद्
अतारि
अतरीष्यत् / अतरीष्यद् / अतरिष्यत् / अतरिष्यद्
अतारिष्यत / अतरीष्यत / अतरिष्यत
प्रथम  द्विवचनम्
तरतः
तीर्येते
तेरतुः
तेराते
तरीतारौ / तरितारौ
तारितारौ / तरीतारौ / तरितारौ
तरीष्यतः / तरिष्यतः
तारिष्येते / तरीष्येते / तरिष्येते
तरताम्
तीर्येताम्
अतरताम्
अतीर्येताम्
तरेताम्
तीर्येयाताम्
तीर्यास्ताम्
तारिषीयास्ताम् / तरिषीयास्ताम् / तीर्षीयास्ताम्
अतारिष्टाम्
अतारिषाताम् / अतरीषाताम् / अतरिषाताम् / अतीर्षाताम्
अतरीष्यताम् / अतरिष्यताम्
अतारिष्येताम् / अतरीष्येताम् / अतरिष्येताम्
प्रथम  बहुवचनम्
तरन्ति
तीर्यन्ते
तेरुः
तेरिरे
तरीतारः / तरितारः
तारितारः / तरीतारः / तरितारः
तरीष्यन्ति / तरिष्यन्ति
तारिष्यन्ते / तरीष्यन्ते / तरिष्यन्ते
तरन्तु
तीर्यन्ताम्
अतरन्
अतीर्यन्त
तरेयुः
तीर्येरन्
तीर्यासुः
तारिषीरन् / तरिषीरन् / तीर्षीरन्
अतारिषुः
अतारिषत / अतरीषत / अतरिषत / अतीर्षत
अतरीष्यन् / अतरिष्यन्
अतारिष्यन्त / अतरीष्यन्त / अतरिष्यन्त
मध्यम  एकवचनम्
तरसि
तीर्यसे
तेरिथ
तेरिषे
तरीतासि / तरितासि
तारितासे / तरीतासे / तरितासे
तरीष्यसि / तरिष्यसि
तारिष्यसे / तरीष्यसे / तरिष्यसे
तरतात् / तरताद् / तर
तीर्यस्व
अतरः
अतीर्यथाः
तरेः
तीर्येथाः
तीर्याः
तारिषीष्ठाः / तरिषीष्ठाः / तीर्षीष्ठाः
अतारीः
अतारिष्ठाः / अतरीष्ठाः / अतरिष्ठाः / अतीर्ष्ठाः
अतरीष्यः / अतरिष्यः
अतारिष्यथाः / अतरीष्यथाः / अतरिष्यथाः
मध्यम  द्विवचनम्
तरथः
तीर्येथे
तेरथुः
तेराथे
तरीतास्थः / तरितास्थः
तारितासाथे / तरीतासाथे / तरितासाथे
तरीष्यथः / तरिष्यथः
तारिष्येथे / तरीष्येथे / तरिष्येथे
तरतम्
तीर्येथाम्
अतरतम्
अतीर्येथाम्
तरेतम्
तीर्येयाथाम्
तीर्यास्तम्
तारिषीयास्थाम् / तरिषीयास्थाम् / तीर्षीयास्थाम्
अतारिष्टम्
अतारिषाथाम् / अतरीषाथाम् / अतरिषाथाम् / अतीर्षाथाम्
अतरीष्यतम् / अतरिष्यतम्
अतारिष्येथाम् / अतरीष्येथाम् / अतरिष्येथाम्
मध्यम  बहुवचनम्
तरथ
तीर्यध्वे
तेर
तेरिढ्वे / तेरिध्वे
तरीतास्थ / तरितास्थ
तारिताध्वे / तरीताध्वे / तरिताध्वे
तरीष्यथ / तरिष्यथ
तारिष्यध्वे / तरीष्यध्वे / तरिष्यध्वे
तरत
तीर्यध्वम्
अतरत
अतीर्यध्वम्
तरेत
तीर्येध्वम्
तीर्यास्त
तारिषीढ्वम् / तारिषीध्वम् / तरिषीढ्वम् / तरिषीध्वम् / तीर्षीढ्वम्
अतारिष्ट
अतारिढ्वम् / अतारिध्वम् / अतरीढ्वम् / अतरीध्वम् / अतरिढ्वम् / अतरिध्वम् / अतिर्ढ्वम्
अतरीष्यत / अतरिष्यत
अतारिष्यध्वम् / अतरीष्यध्वम् / अतरिष्यध्वम्
उत्तम  एकवचनम्
तरामि
तीर्ये
ततर / ततार
तेरे
तरीतास्मि / तरितास्मि
तारिताहे / तरीताहे / तरिताहे
तरीष्यामि / तरिष्यामि
तारिष्ये / तरीष्ये / तरिष्ये
तराणि
तीर्यै
अतरम्
अतीर्ये
तरेयम्
तीर्येय
तीर्यासम्
तारिषीय / तरिषीय / तीर्षीय
अतारिषम्
अतारिषि / अतरीषि / अतरिषि / अतीर्षि
अतरीष्यम् / अतरिष्यम्
अतारिष्ये / अतरीष्ये / अतरिष्ये
उत्तम  द्विवचनम्
तरावः
तीर्यावहे
तेरिव
तेरिवहे
तरीतास्वः / तरितास्वः
तारितास्वहे / तरीतास्वहे / तरितास्वहे
तरीष्यावः / तरिष्यावः
तारिष्यावहे / तरीष्यावहे / तरिष्यावहे
तराव
तीर्यावहै
अतराव
अतीर्यावहि
तरेव
तीर्येवहि
तीर्यास्व
तारिषीवहि / तरिषीवहि / तीर्षीवहि
अतारिष्व
अतारिष्वहि / अतरीष्वहि / अतरिष्वहि / अतीर्ष्वहि
अतरीष्याव / अतरिष्याव
अतारिष्यावहि / अतरीष्यावहि / अतरिष्यावहि
उत्तम  बहुवचनम्
तरामः
तीर्यामहे
तेरिम
तेरिमहे
तरीतास्मः / तरितास्मः
तारितास्महे / तरीतास्महे / तरितास्महे
तरीष्यामः / तरिष्यामः
तारिष्यामहे / तरीष्यामहे / तरिष्यामहे
तराम
तीर्यामहै
अतराम
अतीर्यामहि
तरेम
तीर्येमहि
तीर्यास्म
तारिषीमहि / तरिषीमहि / तीर्षीमहि
अतारिष्म
अतारिष्महि / अतरीष्महि / अतरिष्महि / अतीर्ष्महि
अतरीष्याम / अतरिष्याम
अतारिष्यामहि / अतरीष्यामहि / अतरिष्यामहि
प्रथम पुरुषः  एकवचनम्
तारिता / तरीता / तरिता
तरीष्यति / तरिष्यति
तारिष्यते / तरीष्यते / तरिष्यते
तरतात् / तरताद् / तरतु
अतरत् / अतरद्
तीर्यात् / तीर्याद्
तारिषीष्ट / तरिषीष्ट / तीर्षीष्ट
अतारीत् / अतारीद्
अतरीष्यत् / अतरीष्यद् / अतरिष्यत् / अतरिष्यद्
अतारिष्यत / अतरीष्यत / अतरिष्यत
प्रथमा  द्विवचनम्
तरीतारौ / तरितारौ
तारितारौ / तरीतारौ / तरितारौ
तरीष्यतः / तरिष्यतः
तारिष्येते / तरीष्येते / तरिष्येते
अतीर्येताम्
तारिषीयास्ताम् / तरिषीयास्ताम् / तीर्षीयास्ताम्
अतारिषाताम् / अतरीषाताम् / अतरिषाताम् / अतीर्षाताम्
अतरीष्यताम् / अतरिष्यताम्
अतारिष्येताम् / अतरीष्येताम् / अतरिष्येताम्
प्रथमा  बहुवचनम्
तरीतारः / तरितारः
तारितारः / तरीतारः / तरितारः
तरीष्यन्ति / तरिष्यन्ति
तारिष्यन्ते / तरीष्यन्ते / तरिष्यन्ते
तारिषीरन् / तरिषीरन् / तीर्षीरन्
अतारिषत / अतरीषत / अतरिषत / अतीर्षत
अतरीष्यन् / अतरिष्यन्
अतारिष्यन्त / अतरीष्यन्त / अतरिष्यन्त
मध्यम पुरुषः  एकवचनम्
तरीतासि / तरितासि
तारितासे / तरीतासे / तरितासे
तरीष्यसि / तरिष्यसि
तारिष्यसे / तरीष्यसे / तरिष्यसे
तरतात् / तरताद् / तर
तारिषीष्ठाः / तरिषीष्ठाः / तीर्षीष्ठाः
अतारिष्ठाः / अतरीष्ठाः / अतरिष्ठाः / अतीर्ष्ठाः
अतरीष्यः / अतरिष्यः
अतारिष्यथाः / अतरीष्यथाः / अतरिष्यथाः
मध्यम पुरुषः  द्विवचनम्
तरीतास्थः / तरितास्थः
तारितासाथे / तरीतासाथे / तरितासाथे
तरीष्यथः / तरिष्यथः
तारिष्येथे / तरीष्येथे / तरिष्येथे
अतीर्येथाम्
तारिषीयास्थाम् / तरिषीयास्थाम् / तीर्षीयास्थाम्
अतारिषाथाम् / अतरीषाथाम् / अतरिषाथाम् / अतीर्षाथाम्
अतरीष्यतम् / अतरिष्यतम्
अतारिष्येथाम् / अतरीष्येथाम् / अतरिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तेरिढ्वे / तेरिध्वे
तरीतास्थ / तरितास्थ
तारिताध्वे / तरीताध्वे / तरिताध्वे
तरीष्यथ / तरिष्यथ
तारिष्यध्वे / तरीष्यध्वे / तरिष्यध्वे
अतीर्यध्वम्
तारिषीढ्वम् / तारिषीध्वम् / तरिषीढ्वम् / तरिषीध्वम् / तीर्षीढ्वम्
अतारिढ्वम् / अतारिध्वम् / अतरीढ्वम् / अतरीध्वम् / अतरिढ्वम् / अतरिध्वम् / अतिर्ढ्वम्
अतरीष्यत / अतरिष्यत
अतारिष्यध्वम् / अतरीष्यध्वम् / अतरिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
तरीतास्मि / तरितास्मि
तारिताहे / तरीताहे / तरिताहे
तरीष्यामि / तरिष्यामि
तारिष्ये / तरीष्ये / तरिष्ये
तारिषीय / तरिषीय / तीर्षीय
अतारिषि / अतरीषि / अतरिषि / अतीर्षि
अतरीष्यम् / अतरिष्यम्
अतारिष्ये / अतरीष्ये / अतरिष्ये
उत्तम पुरुषः  द्विवचनम्
तरीतास्वः / तरितास्वः
तारितास्वहे / तरीतास्वहे / तरितास्वहे
तरीष्यावः / तरिष्यावः
तारिष्यावहे / तरीष्यावहे / तरिष्यावहे
तारिषीवहि / तरिषीवहि / तीर्षीवहि
अतारिष्वहि / अतरीष्वहि / अतरिष्वहि / अतीर्ष्वहि
अतरीष्याव / अतरिष्याव
अतारिष्यावहि / अतरीष्यावहि / अतरिष्यावहि
उत्तम पुरुषः  बहुवचनम्
तरीतास्मः / तरितास्मः
तारितास्महे / तरीतास्महे / तरितास्महे
तरीष्यामः / तरिष्यामः
तारिष्यामहे / तरीष्यामहे / तरिष्यामहे
तारिषीमहि / तरिषीमहि / तीर्षीमहि
अतारिष्महि / अतरीष्महि / अतरिष्महि / अतीर्ष्महि
अतरीष्याम / अतरिष्याम
अतारिष्यामहि / अतरीष्यामहि / अतरिष्यामहि