तृह् - तृहूँ हिंसार्थः तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अतृहत् / अतृहद्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अतृहताम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
अतृहन्
अतृंहन्
मध्यम पुरुषः  एकवचनम्
अतृहः
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
अतृहतम्
अतृण्ढम्
मध्यम पुरुषः  बहुवचनम्
अतृहत
अतृण्ढ
उत्तम पुरुषः  एकवचनम्
अतृहम्
अतृणहम्
उत्तम पुरुषः  द्विवचनम्
अतृहाव
अतृंह्व
उत्तम पुरुषः  बहुवचनम्
अतृहाम
अतृंह्म
प्रथम पुरुषः  एकवचनम्
अतृहत् / अतृहद्
अतृणेट् / अतृणेड्
प्रथम पुरुषः  द्विवचनम्
अतृण्ढाम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
अतृणेट् / अतृणेड्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्