तृम्फ् - तृम्फँ तृप्तौ इत्येके तुदादिः शब्दस्य तुलना - कर्तरि प्रयोगः लङ् लकारः परस्मै पदम्


 
प्रथम पुरुषः  एकवचनम्
अतृम्फत् / अतृम्फद्
अतृफत् / अतृफद्
अदृम्फत् / अदृम्फद्
प्रथम पुरुषः  द्विवचनम्
अतृम्फताम्
अतृफताम्
अदृम्फताम्
प्रथम पुरुषः  बहुवचनम्
अतृम्फन्
अतृफन्
अदृम्फन्
मध्यम पुरुषः  एकवचनम्
अतृम्फः
अतृफः
अदृम्फः
मध्यम पुरुषः  द्विवचनम्
अतृम्फतम्
अतृफतम्
अदृम्फतम्
मध्यम पुरुषः  बहुवचनम्
अतृम्फत
अतृफत
अदृम्फत
उत्तम पुरुषः  एकवचनम्
अतृम्फम्
अतृफम्
अदृम्फम्
उत्तम पुरुषः  द्विवचनम्
अतृम्फाव
अतृफाव
अदृम्फाव
उत्तम पुरुषः  बहुवचनम्
अतृम्फाम
अतृफाम
अदृम्फाम
प्रथम पुरुषः  एकवचनम्
अतृम्फत् / अतृम्फद्
अतृफत् / अतृफद्
अदृम्फत् / अदृम्फद्
प्रथम पुरुषः  द्विवचनम्
प्रथम पुरुषः  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
मध्यम पुरुषः  द्विवचनम्
मध्यम पुरुषः  बहुवचनम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्