तृण् - तृणुँ - अदने तनादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
 
प्रथम  एकवचनम्
तर्णोति
तर्णुते
तृण्यते
ततर्ण
ततृणे
ततृणे
तर्णिता
तर्णिता
तर्णिता
तर्णिष्यति
तर्णिष्यते
तर्णिष्यते
तर्णुतात् / तर्णुताद् / तर्णोतु
तर्णुताम्
तृण्यताम्
अतर्णोत् / अतर्णोद्
अतर्णुत
अतृण्यत
तर्णुयात् / तर्णुयाद्
तर्ण्वीत
तृण्येत
तृण्यात् / तृण्याद्
तर्णिषीष्ट
तर्णिषीष्ट
अतर्णीत् / अतर्णीद्
अतृत / अतर्णिष्ट
अतर्णि
अतर्णिष्यत् / अतर्णिष्यद्
अतर्णिष्यत
अतर्णिष्यत
प्रथम  द्विवचनम्
तर्णुतः
तर्ण्वाते
तृण्येते
ततृणतुः
ततृणाते
ततृणाते
तर्णितारौ
तर्णितारौ
तर्णितारौ
तर्णिष्यतः
तर्णिष्येते
तर्णिष्येते
तर्णुताम्
तर्ण्वाताम्
तृण्येताम्
अतर्णुताम्
अतर्ण्वाताम्
अतृण्येताम्
तर्णुयाताम्
तर्ण्वीयाताम्
तृण्येयाताम्
तृण्यास्ताम्
तर्णिषीयास्ताम्
तर्णिषीयास्ताम्
अतर्णिष्टाम्
अतर्णिषाताम्
अतर्णिषाताम्
अतर्णिष्यताम्
अतर्णिष्येताम्
अतर्णिष्येताम्
प्रथम  बहुवचनम्
तर्ण्वन्ति
तर्ण्वते
तृण्यन्ते
ततृणुः
ततृणिरे
ततृणिरे
तर्णितारः
तर्णितारः
तर्णितारः
तर्णिष्यन्ति
तर्णिष्यन्ते
तर्णिष्यन्ते
तर्ण्वन्तु
तर्ण्वताम्
तृण्यन्ताम्
अतर्ण्वन्
अतर्ण्वत
अतृण्यन्त
तर्णुयुः
तर्ण्वीरन्
तृण्येरन्
तृण्यासुः
तर्णिषीरन्
तर्णिषीरन्
अतर्णिषुः
अतर्णिषत
अतर्णिषत
अतर्णिष्यन्
अतर्णिष्यन्त
अतर्णिष्यन्त
मध्यम  एकवचनम्
तर्णोषि
तर्णुषे
तृण्यसे
ततर्णिथ
ततृणिषे
ततृणिषे
तर्णितासि
तर्णितासे
तर्णितासे
तर्णिष्यसि
तर्णिष्यसे
तर्णिष्यसे
तर्णुतात् / तर्णुताद् / तर्णु
तर्णुष्व
तृण्यस्व
अतर्णोः
अतर्णुथाः
अतृण्यथाः
तर्णुयाः
तर्ण्वीथाः
तृण्येथाः
तृण्याः
तर्णिषीष्ठाः
तर्णिषीष्ठाः
अतर्णीः
अतृथाः / अतर्णिष्ठाः
अतृथाः / अतर्णिष्ठाः
अतर्णिष्यः
अतर्णिष्यथाः
अतर्णिष्यथाः
मध्यम  द्विवचनम्
तर्णुथः
तर्ण्वाथे
तृण्येथे
ततृणथुः
ततृणाथे
ततृणाथे
तर्णितास्थः
तर्णितासाथे
तर्णितासाथे
तर्णिष्यथः
तर्णिष्येथे
तर्णिष्येथे
तर्णुतम्
तर्ण्वाथाम्
तृण्येथाम्
अतर्णुतम्
अतर्ण्वाथाम्
अतृण्येथाम्
तर्णुयातम्
तर्ण्वीयाथाम्
तृण्येयाथाम्
तृण्यास्तम्
तर्णिषीयास्थाम्
तर्णिषीयास्थाम्
अतर्णिष्टम्
अतर्णिषाथाम्
अतर्णिषाथाम्
अतर्णिष्यतम्
अतर्णिष्येथाम्
अतर्णिष्येथाम्
मध्यम  बहुवचनम्
तर्णुथ
तर्णुध्वे
तृण्यध्वे
ततृण
ततृणिध्वे
ततृणिध्वे
तर्णितास्थ
तर्णिताध्वे
तर्णिताध्वे
तर्णिष्यथ
तर्णिष्यध्वे
तर्णिष्यध्वे
तर्णुत
तर्णुध्वम्
तृण्यध्वम्
अतर्णुत
अतर्णुध्वम्
अतृण्यध्वम्
तर्णुयात
तर्ण्वीध्वम्
तृण्येध्वम्
तृण्यास्त
तर्णिषीध्वम्
तर्णिषीध्वम्
अतर्णिष्ट
अतर्णिढ्वम्
अतर्णिढ्वम्
अतर्णिष्यत
अतर्णिष्यध्वम्
अतर्णिष्यध्वम्
उत्तम  एकवचनम्
तर्णोमि
तर्ण्वे
तृण्ये
ततर्ण
ततृणे
ततृणे
तर्णितास्मि
तर्णिताहे
तर्णिताहे
तर्णिष्यामि
तर्णिष्ये
तर्णिष्ये
तर्णवानि
तर्णवै
तृण्यै
अतर्णवम्
अतर्ण्वि
अतृण्ये
तर्णुयाम्
तर्ण्वीय
तृण्येय
तृण्यासम्
तर्णिषीय
तर्णिषीय
अतर्णिषम्
अतर्णिषि
अतर्णिषि
अतर्णिष्यम्
अतर्णिष्ये
अतर्णिष्ये
उत्तम  द्विवचनम्
तर्णुवः
तर्णुवहे
तृण्यावहे
ततृणिव
ततृणिवहे
ततृणिवहे
तर्णितास्वः
तर्णितास्वहे
तर्णितास्वहे
तर्णिष्यावः
तर्णिष्यावहे
तर्णिष्यावहे
तर्णवाव
तर्णवावहै
तृण्यावहै
अतर्णुव
अतर्णुवहि
अतृण्यावहि
तर्णुयाव
तर्ण्वीवहि
तृण्येवहि
तृण्यास्व
तर्णिषीवहि
तर्णिषीवहि
अतर्णिष्व
अतर्णिष्वहि
अतर्णिष्वहि
अतर्णिष्याव
अतर्णिष्यावहि
अतर्णिष्यावहि
उत्तम  बहुवचनम्
तर्णुमः
तर्णुमहे
तृण्यामहे
ततृणिम
ततृणिमहे
ततृणिमहे
तर्णितास्मः
तर्णितास्महे
तर्णितास्महे
तर्णिष्यामः
तर्णिष्यामहे
तर्णिष्यामहे
तर्णवाम
तर्णवामहै
तृण्यामहै
अतर्णुम
अतर्णुमहि
अतृण्यामहि
तर्णुयाम
तर्ण्वीमहि
तृण्येमहि
तृण्यास्म
तर्णिषीमहि
तर्णिषीमहि
अतर्णिष्म
अतर्णिष्महि
अतर्णिष्महि
अतर्णिष्याम
अतर्णिष्यामहि
अतर्णिष्यामहि
 
प्रथम पुरुषः  एकवचनम्
तर्णुतात् / तर्णुताद् / तर्णोतु
अतर्णोत् / अतर्णोद्
तर्णुयात् / तर्णुयाद्
तृण्यात् / तृण्याद्
अतर्णीत् / अतर्णीद्
अतृत / अतर्णिष्ट
अतर्णिष्यत् / अतर्णिष्यद्
प्रथमा  द्विवचनम्
अतर्णिष्यताम्
अतर्णिष्येताम्
अतर्णिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तर्णुतात् / तर्णुताद् / तर्णु
अतृथाः / अतर्णिष्ठाः
अतृथाः / अतर्णिष्ठाः
मध्यम पुरुषः  द्विवचनम्
अतर्णिष्येथाम्
अतर्णिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतर्णिष्यध्वम्
अतर्णिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
अतर्णिष्यावहि
अतर्णिष्यावहि
उत्तम पुरुषः  बहुवचनम्
अतर्णिष्यामहि
अतर्णिष्यामहि