तूल् - तूलँ - निष्कर्षे भ्वादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तूलति
तूल्यते
तुतूल
तुतूले
तूलिता
तूलिता
तूलिष्यति
तूलिष्यते
तूलतात् / तूलताद् / तूलतु
तूल्यताम्
अतूलत् / अतूलद्
अतूल्यत
तूलेत् / तूलेद्
तूल्येत
तूल्यात् / तूल्याद्
तूलिषीष्ट
अतूलीत् / अतूलीद्
अतूलि
अतूलिष्यत् / अतूलिष्यद्
अतूलिष्यत
प्रथम  द्विवचनम्
तूलतः
तूल्येते
तुतूलतुः
तुतूलाते
तूलितारौ
तूलितारौ
तूलिष्यतः
तूलिष्येते
तूलताम्
तूल्येताम्
अतूलताम्
अतूल्येताम्
तूलेताम्
तूल्येयाताम्
तूल्यास्ताम्
तूलिषीयास्ताम्
अतूलिष्टाम्
अतूलिषाताम्
अतूलिष्यताम्
अतूलिष्येताम्
प्रथम  बहुवचनम्
तूलन्ति
तूल्यन्ते
तुतूलुः
तुतूलिरे
तूलितारः
तूलितारः
तूलिष्यन्ति
तूलिष्यन्ते
तूलन्तु
तूल्यन्ताम्
अतूलन्
अतूल्यन्त
तूलेयुः
तूल्येरन्
तूल्यासुः
तूलिषीरन्
अतूलिषुः
अतूलिषत
अतूलिष्यन्
अतूलिष्यन्त
मध्यम  एकवचनम्
तूलसि
तूल्यसे
तुतूलिथ
तुतूलिषे
तूलितासि
तूलितासे
तूलिष्यसि
तूलिष्यसे
तूलतात् / तूलताद् / तूल
तूल्यस्व
अतूलः
अतूल्यथाः
तूलेः
तूल्येथाः
तूल्याः
तूलिषीष्ठाः
अतूलीः
अतूलिष्ठाः
अतूलिष्यः
अतूलिष्यथाः
मध्यम  द्विवचनम्
तूलथः
तूल्येथे
तुतूलथुः
तुतूलाथे
तूलितास्थः
तूलितासाथे
तूलिष्यथः
तूलिष्येथे
तूलतम्
तूल्येथाम्
अतूलतम्
अतूल्येथाम्
तूलेतम्
तूल्येयाथाम्
तूल्यास्तम्
तूलिषीयास्थाम्
अतूलिष्टम्
अतूलिषाथाम्
अतूलिष्यतम्
अतूलिष्येथाम्
मध्यम  बहुवचनम्
तूलथ
तूल्यध्वे
तुतूल
तुतूलिढ्वे / तुतूलिध्वे
तूलितास्थ
तूलिताध्वे
तूलिष्यथ
तूलिष्यध्वे
तूलत
तूल्यध्वम्
अतूलत
अतूल्यध्वम्
तूलेत
तूल्येध्वम्
तूल्यास्त
तूलिषीढ्वम् / तूलिषीध्वम्
अतूलिष्ट
अतूलिढ्वम् / अतूलिध्वम्
अतूलिष्यत
अतूलिष्यध्वम्
उत्तम  एकवचनम्
तूलामि
तूल्ये
तुतूल
तुतूले
तूलितास्मि
तूलिताहे
तूलिष्यामि
तूलिष्ये
तूलानि
तूल्यै
अतूलम्
अतूल्ये
तूलेयम्
तूल्येय
तूल्यासम्
तूलिषीय
अतूलिषम्
अतूलिषि
अतूलिष्यम्
अतूलिष्ये
उत्तम  द्विवचनम्
तूलावः
तूल्यावहे
तुतूलिव
तुतूलिवहे
तूलितास्वः
तूलितास्वहे
तूलिष्यावः
तूलिष्यावहे
तूलाव
तूल्यावहै
अतूलाव
अतूल्यावहि
तूलेव
तूल्येवहि
तूल्यास्व
तूलिषीवहि
अतूलिष्व
अतूलिष्वहि
अतूलिष्याव
अतूलिष्यावहि
उत्तम  बहुवचनम्
तूलामः
तूल्यामहे
तुतूलिम
तुतूलिमहे
तूलितास्मः
तूलितास्महे
तूलिष्यामः
तूलिष्यामहे
तूलाम
तूल्यामहै
अतूलाम
अतूल्यामहि
तूलेम
तूल्येमहि
तूल्यास्म
तूलिषीमहि
अतूलिष्म
अतूलिष्महि
अतूलिष्याम
अतूलिष्यामहि
प्रथम पुरुषः  एकवचनम्
तूलतात् / तूलताद् / तूलतु
अतूलत् / अतूलद्
तूल्यात् / तूल्याद्
अतूलीत् / अतूलीद्
अतूलिष्यत् / अतूलिष्यद्
प्रथमा  द्विवचनम्
अतूलिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तूलतात् / तूलताद् / तूल
मध्यम पुरुषः  द्विवचनम्
अतूलिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
तुतूलिढ्वे / तुतूलिध्वे
तूलिषीढ्वम् / तूलिषीध्वम्
अतूलिढ्वम् / अतूलिध्वम्
अतूलिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्