तुम्प् - तुम्पँ - हिंसायाम् तुदादिः शब्दस्य विभिन्नानां लकाराणां तुलना


 
प्रथम  एकवचनम्
तुम्पति
तुप्यते
तुतुम्प
तुतुम्पे
तुम्पिता
तुम्पिता
तुम्पिष्यति
तुम्पिष्यते
तुम्पतात् / तुम्पताद् / तुम्पतु
तुप्यताम्
अतुम्पत् / अतुम्पद्
अतुप्यत
तुम्पेत् / तुम्पेद्
तुप्येत
तुप्यात् / तुप्याद्
तुम्पिषीष्ट
अतुम्पीत् / अतुम्पीद्
अतुम्पि
अतुम्पिष्यत् / अतुम्पिष्यद्
अतुम्पिष्यत
प्रथम  द्विवचनम्
तुम्पतः
तुप्येते
तुतुम्पतुः
तुतुम्पाते
तुम्पितारौ
तुम्पितारौ
तुम्पिष्यतः
तुम्पिष्येते
तुम्पताम्
तुप्येताम्
अतुम्पताम्
अतुप्येताम्
तुम्पेताम्
तुप्येयाताम्
तुप्यास्ताम्
तुम्पिषीयास्ताम्
अतुम्पिष्टाम्
अतुम्पिषाताम्
अतुम्पिष्यताम्
अतुम्पिष्येताम्
प्रथम  बहुवचनम्
तुम्पन्ति
तुप्यन्ते
तुतुम्पुः
तुतुम्पिरे
तुम्पितारः
तुम्पितारः
तुम्पिष्यन्ति
तुम्पिष्यन्ते
तुम्पन्तु
तुप्यन्ताम्
अतुम्पन्
अतुप्यन्त
तुम्पेयुः
तुप्येरन्
तुप्यासुः
तुम्पिषीरन्
अतुम्पिषुः
अतुम्पिषत
अतुम्पिष्यन्
अतुम्पिष्यन्त
मध्यम  एकवचनम्
तुम्पसि
तुप्यसे
तुतुम्पिथ
तुतुम्पिषे
तुम्पितासि
तुम्पितासे
तुम्पिष्यसि
तुम्पिष्यसे
तुम्पतात् / तुम्पताद् / तुम्प
तुप्यस्व
अतुम्पः
अतुप्यथाः
तुम्पेः
तुप्येथाः
तुप्याः
तुम्पिषीष्ठाः
अतुम्पीः
अतुम्पिष्ठाः
अतुम्पिष्यः
अतुम्पिष्यथाः
मध्यम  द्विवचनम्
तुम्पथः
तुप्येथे
तुतुम्पथुः
तुतुम्पाथे
तुम्पितास्थः
तुम्पितासाथे
तुम्पिष्यथः
तुम्पिष्येथे
तुम्पतम्
तुप्येथाम्
अतुम्पतम्
अतुप्येथाम्
तुम्पेतम्
तुप्येयाथाम्
तुप्यास्तम्
तुम्पिषीयास्थाम्
अतुम्पिष्टम्
अतुम्पिषाथाम्
अतुम्पिष्यतम्
अतुम्पिष्येथाम्
मध्यम  बहुवचनम्
तुम्पथ
तुप्यध्वे
तुतुम्प
तुतुम्पिध्वे
तुम्पितास्थ
तुम्पिताध्वे
तुम्पिष्यथ
तुम्पिष्यध्वे
तुम्पत
तुप्यध्वम्
अतुम्पत
अतुप्यध्वम्
तुम्पेत
तुप्येध्वम्
तुप्यास्त
तुम्पिषीध्वम्
अतुम्पिष्ट
अतुम्पिढ्वम्
अतुम्पिष्यत
अतुम्पिष्यध्वम्
उत्तम  एकवचनम्
तुम्पामि
तुप्ये
तुतुम्प
तुतुम्पे
तुम्पितास्मि
तुम्पिताहे
तुम्पिष्यामि
तुम्पिष्ये
तुम्पानि
तुप्यै
अतुम्पम्
अतुप्ये
तुम्पेयम्
तुप्येय
तुप्यासम्
तुम्पिषीय
अतुम्पिषम्
अतुम्पिषि
अतुम्पिष्यम्
अतुम्पिष्ये
उत्तम  द्विवचनम्
तुम्पावः
तुप्यावहे
तुतुम्पिव
तुतुम्पिवहे
तुम्पितास्वः
तुम्पितास्वहे
तुम्पिष्यावः
तुम्पिष्यावहे
तुम्पाव
तुप्यावहै
अतुम्पाव
अतुप्यावहि
तुम्पेव
तुप्येवहि
तुप्यास्व
तुम्पिषीवहि
अतुम्पिष्व
अतुम्पिष्वहि
अतुम्पिष्याव
अतुम्पिष्यावहि
उत्तम  बहुवचनम्
तुम्पामः
तुप्यामहे
तुतुम्पिम
तुतुम्पिमहे
तुम्पितास्मः
तुम्पितास्महे
तुम्पिष्यामः
तुम्पिष्यामहे
तुम्पाम
तुप्यामहै
अतुम्पाम
अतुप्यामहि
तुम्पेम
तुप्येमहि
तुप्यास्म
तुम्पिषीमहि
अतुम्पिष्म
अतुम्पिष्महि
अतुम्पिष्याम
अतुम्पिष्यामहि
प्रथम पुरुषः  एकवचनम्
तुम्पतात् / तुम्पताद् / तुम्पतु
अतुम्पत् / अतुम्पद्
तुम्पेत् / तुम्पेद्
अतुम्पीत् / अतुम्पीद्
अतुम्पिष्यत् / अतुम्पिष्यद्
प्रथमा  द्विवचनम्
अतुम्पिष्येताम्
प्रथमा  बहुवचनम्
मध्यम पुरुषः  एकवचनम्
तुम्पतात् / तुम्पताद् / तुम्प
मध्यम पुरुषः  द्विवचनम्
अतुम्पिष्येथाम्
मध्यम पुरुषः  बहुवचनम्
अतुम्पिष्यध्वम्
उत्तम पुरुषः  एकवचनम्
उत्तम पुरुषः  द्विवचनम्
उत्तम पुरुषः  बहुवचनम्